पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] व्याख्यासुधाख्यव्याख्या समेतः । २४७ 'श्रीर्वेषरचनाशोभाभारतीसरलद्रवे' इति विश्वः ॥ (२) | | | (३१२१) | सितं शौक्लथम त्रयति स्वसंबद्धम् इति वा । 'वृक: स्यात् कृत्रिमेऽनेकधूपेऽपि सरलद्रवे' इति रभसः शुक्लत्वालू सिताभ्रमिव वा ॥ ॥ 'सिताभः' इति वा पाठः । धूप्यतेऽनेन । 'धूप संतापे' (भ्वा०प० से ० ) । घञ् (३|३| | सिता आभा यस्य || ( ४ ) || || हिमा चासौ वालुका च ॥ १८) | वृकनामा धूपः । शाक पार्थिवादिः (वा० २११९७८) ॥ (४) ॥॥ 'वेणुसारस्तु (रेणुकावर्ण) कर्पूरो चन्द्रभस्म ( ३ ) ॥ * ॥ श्रियः सरलद्रवस्य पिष्टः । तन्चूर्णेन जनितत्वात् - हिमाह्वयम् । वेधकः' इति त्रिकाण्डशेषः ॥॥ पश्च इति मुकुटः ॥ ॥ अन्ये तु – श्री संज्ञकः श्रियो वा वेष्टो नि- 'कर्पूरस्य' || र्यासः— इत्याहुः ॥ (४) ॥ ॥ सरलस्य देवदारोवः ॥ (५) ॥ ॥ पञ्च 'सरलद्रवस्य || मृगनाभिर्मृगमदः कस्तूरी च गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् । मृगेति ॥ मृगस्य नाभिः ॥ (१) ॥ ॥ मृगस्य मदः ॥ (२) ॥ ॥ कसति गन्धोऽस्याः । 'कस गतौ ' ( भ्वा०प० से ० ) । खर्जा दिलात् ( उ० ४८९०) ऊरः | पृषोदरादिः (६।३।१०९ ) ॥ (३) ॥॥ ‘मृगनाभिर्मृगमदो मृगः कस्तूरिकापि च' इति माधवात् ‘मृगः' अपि ॥*|| 'मदः' अपि । 'मदो रेतसि कस्तूर्याम्' इति मेदिनी ॥ * ॥ 'मुख्यराक्षत्रिये नाभिः पुंसि, प्राण्यङ्गके द्वयोः । चकमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे' इति रभसात् 'नाभिः' अपि ॥ ॥ त्रीणि 'कस्तूर्याः ॥ अथ कोलकम् ॥ १२९ ॥ कक्कोलकं कोशफलम् अथेति ॥ कोलति । ‘कुल संस्त्याने' (भ्वा०प० से ० ) । ण्वुल् (३|१|१३३ ) ॥ ॥ रलयोरेकत्वात् 'कोरकम् अपि । ‘कोरकोऽस्त्री कुपले स्यात्कक्कोलकमृणालयोः' (इति मेदिनी )॥ (१) ॥ * ॥ ककन्तेऽत्र | 'कक लौल्ये' ( भ्वा० आ० से० ) | संपदादिः (वा० ३।३।१०८) कोलति । ज्वलादित्वात् (३१॥ १४०) णः । कक् च तत् कोलं च | स्वार्थेकन् (ज्ञापि० ५|४|५) ॥ (२) ॥*॥ कोशे फलमस्य ॥ (३) ॥ ॥ त्रीणि 'फलकर्पूरस्य' 'गहुला' इति ख्यातस्य || गन्धेति ॥ गन्धवान् सारः स्थिरभागोऽस्य । गन्थ एव सारोऽस्य वा ॥ (१) ॥ ॥ मलये जातः । सप्तम्यां जनेर्ड : ' | (३|२|९७ ) ॥ (२) ॥ * ॥ भद्रा श्रीरस्य | 'हस्तिजात्यन्त रे भद्रो वाच्यवच्छ्रष्टसाधुनोः' इति विश्वः ॥ ( ३ ) ॥ ॥ चन्द- यति । 'चदि आहादे' (भ्वा०प० से ० ) ण्यन्तः | ल्युट् (३ | ४|११३) ॥ ( ४ ) || 'मालयस्तु स्याच्छ्रीखण्डो रौहिणश्च सः' इति त्रिकाण्डशेषः ॥ ॥ चत्वारि 'चन्द- नस्य' ॥ तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥ तैलेति ॥ तिलपर्णे वृक्षभेदे जाता । 'तत्र जातः' (४| ३१२५) इल्यण् | ङीप् (४|११५ ) | स्वार्थ कन् (ज्ञादि ० ५१ यजे श्रीवासे सिहकेऽपि च ' (इति मेदिनी) ॥ (१) ॥*॥ गोः ४४५)। । 'केऽण :' (७१४|१३) इति हम्वः | 'तैलपर्णी मल- ॥ (१) ॥ ॥ हरेरिन्द्रस्य चन्दनम् | हरिः कपिलवर्णं चन्द- शीर्षमिव । -तैलपर्णगोशीर्षं गिरी आकरावस्य - इति स्वामी नम्। 'हरिचन्दनमत्री स्यात्रिदशानां महीरुहे । नपुंसकं गोशीर्षं ज्योत्स्नाकुक्कुमयोरपि’ (इति मेदिनी) ॥ (१) ॥*॥ 'चन्दनविशेषाणां' पृथक् पृथक् ॥ तिलपर्णी तु पत्रा रञ्जनं रक्तचन्दनम् । कुचन्दनं च अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंशः सिताम्रो हिमवालुका ॥ १३० ॥ अथेति ॥ किरति । 'कॄ विक्षेपे' (तु०प० से ० ) । कृणाति । ‘कृञ् हिंसायाम्’ ( क्र्या॰ उ० से ० ) वा । करोति । 'डब् करणे’ (त० उ० अ०) वा । विच् (३१२१७) । पूर्यते | ‘पूरी आप्यायने' ( दि० आ० से० । 'इगुपथ-' (३।३।१३५ ) इति कः । कर् चासौ पूरश्र - कल्पते । 'कृपू सामर्थ्य' (भ्वा० आ० से ० ) । खर्जादित्वात् ( उ० ४९०) ऊरः - इति तिलेति ॥ तिलस्येव पर्णान्यस्याः | 'पाककर्ण-' (४|१| ६४) इति ङीष् । यद्वा तिलपर्णी नदी आकरोऽस्याः ॥ (१) प० से०) अच् (३।१।१३४) । ‘पत्रानं न द्वयोर्भुर्जे पद्मके ॥*|| पत्रमेवाशमस्य |शति । 'अगि गती' (भ्वा० रक्तचन्दन' (इति मेदिनी ) || (२) ॥ ॥ रञ्जयति । ‘रअ रागे' (भ्वा० उ० अ० ) ण्यन्तः | यु (उ० २१७८ ) | युद् (३१३|११३) या । 'रजनो रागजनने रञ्जनं रक्तचन्दने' स्वामिमुकुटौ । तच्चिन्त्यम्। ‘कृपो रोल:' (८1१1१८) इति (इति मेदिनी) ! (३) ॥ ॥ रक्तं च तच्च॒न्दनं च॥ (४) लत्वस्य दुर्वारत्वात् । बाहुलकात्तदभावो या बोध्यः ॥ (१) ॥*॥ घनो दृढः सारोऽस्य । 'घनः सान्द्रे दा' इति ॥ॐ॥ निर्गन्धत्वात् कुत्सितं चन्दनम् । को चन्दनम् । इव वा । कुत्सितान्यन्यचन्दनान्यस्माद्वा । 'कुचन्दनं च पत्राशे द्रुमेदे रक्तचन्दने' इति विश्व मेदिन्यौ ॥ (५) ॥ ॥ पञ्च रक्त- चन्दनस्य' || विश्वः । घनस्य सार इव वा । शीतत्वात् शिताम्राकारत्वाच । 'घनसारस्तु कर्पूरे दक्षिणावर्तपारदे' इति हैमः ॥ (२) ॥*॥ चन्द्रस्य संज्ञा संज्ञा यस्य || ( ३ ) ॥ * ॥ सितं व्यं बन्धनं वा चन्द्रं वा अभ्रति । ‘अभ्र गतौ' ( भ्वा० प० से ० ) । 'कर्मण्यण्’ अथ जातीकोशजातीफले समे ॥ १३२ ॥ अथेति ॥ जात्याः कोशः ॥*|| जातिरपि । 'जातिर्जाती-