पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २४६ प० से०) ॰बुल् (३।१।१३३) ॥ (१) ॥ ॥ कालस्य वर्णस्ये- दम्। ‘बृद्धाच्छः’ (४।२।११४) | स्वार्थे कन् (ज्ञापि० ५॥४॥ ५) ॥ ॥ क्वचित् 'कालेयकम्' इति पाठः । कलेरिदम् । ‘सर्वत्राग्निकलिभ्याम्’ (वा० ४ २ १ ) इति ढक् | 'कालीयकं च कालेयं वर्णकं कान्तिदायकम्' इति व्याडिः ॥ (२) ॥*॥ | अनुलियते । 'सृ गतौं' (भ्वा०प० अ० ) | ण्यत् (३|१| १२४)। कालेन वस्तुनानुसार्यम् । 'कालानुसार्य शैलेये कालीये शिंशपाद्रुने’ इति विश्वमेदिन्यौ || ( ३ ) ॥ * ॥ त्रीणि 'सुगन्धद्रव्य मेदस्य' || अथ समार्थकम् । वंशकागुरुराजाईलोहं कृमिजजोङ्गकम् ॥ १२६ ॥ केति ॥ कालं च तद्गुरु च ॥ (१) ॥ ॥ -- 'कालागुर्वप्य- गुरूच्यते' - इति सुभूतिः । द्वे 'कालागुरुणः' || [ द्वितीयं काण्डम् अथेति ॥ वंश इव । 'इवे प्रति - ' ( ५१३१८६) इति कन् ॥ * ॥ क्वचित् 'वंशिक' इति पाठः । वंशोऽस्त्यत्र । ठन् (५।२। ११५) । 'राजार्ह वंशिकं नतम् | वनद्रुमः परमदो वंशकं लोहनामकम्' इति वाचस्पतिः ॥ (१) ॥ ॥ न गुरु | यस्माद्वा । 'कुस्तुम्बुरुकधान्याकमगुरु वा पुंसि लघुनाम च इति बोपालितः । 'अगुरुस्त्वगरौ लघौ । शिशिपायाम्' इति हैमः । ( 'अगुर्वगैरु राजार्हम्' इति हैमः ) ॥ (२) ॥ * ॥ राजानमर्हति । ‘अर्हः प्रशंसायाम्' ( ३ | २ | १३३) इत्यच् | अथ वृकधूपकृत्रिमधूपकौ । अथेति ॥ वृक इव धूपः । 'वृकधूपस्तु सरलद्रवकृत्रिम - धूपयोः' (इति मेदिनी) ॥ ( १ ) ॥ ॥ कृत्रिमश्चासौ धूपश्च । स्वार्थे कन् (ज्ञापि ० ५१४१५ ) ॥ ( २ ) ॥ * ॥ द्वे 'नानासुग- न्धिकृतस्य दशाङ्गादिधूपस्य' || तुरुषकः पिण्डकः सिल्हो यावनोऽपि 'राजाई जोङ्गके क्लीवं राजयोग्येऽभिधेयवत्' इति मेदिनी ॥ स्विति ॥ तुतोर्ति । 'तुर वरणे' ( जु०प० से ० ) । बाहु (३) ॥*॥ लुत्ह्यते । ‘लुह गायें' ( ) । घञ् (४।३।१९) । लकादुस्, गुणाभावश्च । खार्थे कन् (ज्ञापि० ५/४/५) । रोहति । अन्च् (३।१।१३४)। रलयोरैक्यम् । वा । —'लुजो 'तुरुषक: सिल्हके म्लेच्छजातौ देशान्तरेऽपि च' इति हृः’—इति मुकुटस्त्वपाणिनीयः। 'लोहोऽस्त्री शस्त्रके लोहं विश्वमेदिन्यौ ॥ (१) ॥ ॥ पिण्डते | ‘पिडि संघाते’ (भ्वा० जोङ्गके सर्वतैजसे’ (इति मेदिनी ) ॥ ( ४ ) ॥ ॥ कृमिभिर्जन्यते । ‘अन्येष्वपि’ (३।२।१०१) इति डः ॥ (५) ॥॥ जुङ्गति । जुङ्ग्यते, वा ‘जुगि बर्जने’ (भ्वा०प० से ० ) कुनू ( उ० २ | ३२)। पृषोदरादिः (६।३।१०९) । बाहुलकाणो वा ॥ (६) ॥*॥ (‘अगुरु प्रवरं लोहं क्रिमिजग्धमनार्यजम्' इति शाश्वतः ॥*॥ षट् 'अगुरुणः ॥ कालागुर्वगुरु आ० से० ) | अच् ( ३ | १ | १३४ ) | स्वार्थे कन् ( ज्ञापि ० ५१४१५ ) 1- पिण्डति | 'पिडि गतौ’—इति मुकुटश्चिन्त्यः । 'पडि गतौ' इत्यस्यात्मनेपदिषु पाठात्। ‘पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हू- कयोरपि । ओडूपुष्पे च पुंति स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डत गरेऽलाबूखर्जूरमेदयोः' (इति मेदिनी ॥ ( २ ) ॥ * ॥ स्त्रियति 'स्त्रिह प्रीतौ (दि० प० से ० ) । अन्तर्भावित- ण्यर्थः । बाहुलकाल्लक् | पृषोदरादिः (६|३|१०९) ॥ ( २ ) ॥ * ॥ यवनदेशे भवः । 'तत्र भवः' (४|३|५२) इत्यण् | याव्यते वा । यौतेर्ण्यन्तायुग (३।३।११३ ) ॥ ( ४ ) ॥ * ॥ चत्वारि 'सिल्हा- ख्यगन्धद्रव्यस्य' 'लोहवात' इति ख्यातस्य || स्यात्तन्मङ्गल्या मल्लिगन्धि यत् । स्यादिति ॥ मल्लिकापुष्पस्येव गन्धो यस्य । 'उपमानाच' स्यात् (५॥४|१३७) इतीत् । यदगुरु मलिगन्धि तत् मङ्गल्या मङ्गले साधुः । 'तत्र साधुः' (४|३|९८) इति यत् । 'मङ्गल्यः स्यात्राय माणाश्वत्थविल्वमसूरके स्त्रियां शम्यामधःपुष्पी मिसि- शुक्लवचासु च । रोचनायामथो दनि क्लीवं शिवकरे त्रिषु' इति मेदिनी ॥ (१) ॥*॥ एकम् 'माङ्गल्यायाः' ॥ १- 'नागरुचित स्तिलकः' इति दमयन्तीऋषः ॥ यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥ बहुरूपोऽपि यक्षेति ॥ यक्षान् धूपायति । 'धूप संतापे' (भ्वा०प० से० ) । 'आयादय आर्धधातुके वा' (३|१|३१) 'कर्मण्यण्’ (३।२।१ ) ॥ (१) ॥ ॥ सर्जस्य सालस्य रसः ॥ (२) ॥॥ न राति दुःखम् | बाहुलकालक् ॥॥ - रालः - इति स्वामी । 'अरालः सर्जवक्रियोः' इति, ‘रालः सर्वरसोऽरालो धूपको वह्निवल्लभः' इति च रभसः ॥ (३ ) ॥ ॥ सर्वै रयते । 'रस आखादने' ( चु० उ० से० ) अदन्तः । ण्यन्तः । घञ् (३।३।१९ ) | अच् (३|३|५६) वा । सर्वे रसा यस्मिन् वा । नानाकृतिगन्धत्वात् ॥ ( ४ ) ||| बहूनि रूपाण्यस्य । 'बहु' रूपः स्मरे विष्णौ सरटे धूपके शिवे' इति हैमः ॥ ( ५ ) ॥॥ पञ्च 'रालस्य' ॥ अथ पायसः ॥ १२८ ॥ श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ । अथेति ॥ पय एव । प्रज्ञाद्यण (५१४ | ३८ ) । पयसो विकारो वा । ‘तस्य विकारः' (४|३|१३३) इत्यण् । 'सरलद्रवः श्रीपिष्टो दधिक्षीरघृताहयः' इति रभसः । 'पायसस्तु क्लीबपुंसोः श्रीवासपरमानयोः' (इति मेदिनी ) | (१) ॥ * ॥ श्रियो वासः । 'श्रीवासो वृकधूपे स्यात् पङ्कजे मधुसूदने ' ( इति मेदिनी ) ॥ * ॥ श्रीवासौ वासच, इति वा ।