पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] २४५. तमालपत्र तिलक चित्रकाणि विशेषकम् | द्वितीयं च तुरीयं च न स्त्रियाम् रज्यते स्म । 'गत्यर्था-' (३।४।७२) इति तः ॥ 'रक्तं | नील्यादिरञ्जिते । कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे ॥' (इति हैमः) ॥ (७) ॥ ॥ संकोचति, संकुच्यते, वा । यद्वा संकोच्यते, वा । 'कुच संपर्चनकोटिल्य प्रतिष्ट- अच् (३ | १ | १३४)। ( चु० तेति ॥ तमालपत्रमिव । तदाकृतित्वात् । 'तमालपत्रं तापिच्छे तिलके पत्रके’ इति विश्वः ॥ ॥ 'तमालस्तिलके संकोचयति, खङ्गे’ इति विश्वात्तमालोऽपि ॥ (१) ॥ ॥ तिलति । 'तिल म्भविलेखनेषु' (भ्वा०प० से ० ) | स्नेहने’ (तु० प० से०)। कुन् ( उ० २ १ ३ २) | 'तिलकोऽश्व - घञ् (३।३।१९) वा । —संकुचति—इति मुकुटो न सम्यक् ॥ द्रुमभिदोः पुण्ड्रके तिलकालके । तिलकं रुचके लोनि' 'कुच संकोचने' इत्यस्य कुटादित्वेनाजि गुणाभावप्रसङ्गात् । इति हैमः ॥ (२) ॥*॥ चित्रयति । 'चित्र चित्रक्रियायाम्' 'संकोचो मीनभेदे च बन्धं क्लीवं तु कुङ्कुमे’ इति मेदिनी ॥ (८) ॥ ॥ पिंशति | 'पिश अवयवे' ( तु ० प ० से॰) । 'क्षुधि- मेऽपि च । कपिवके च काके ना सूचकक्क्रूरयोस्त्रिषु । वृक्क|यां पिशिमिथिभ्यः कित्' (उ० ३१५५) इत्युनन् । 'पिशुनं कुङ्क- पिशुना स्त्री स्यात्' (इति मेदिनी) ॥ (s) ॥ ॥ दधाति । गृधिभ्यः कन्' ( उ० २१२४) । 'घुमास्था-' (६४४१६६) इती- धीयते वा । 'डुधाम् धारणादौ ' ( जु० उ० से ० ) | ‘सुसूधाञ्- त्वम् । ‘धीरो धैर्यान्विते खैरे बुधे क्लीवं तु कुङ्कुमे ॥' (१०) ॥*॥ लोहितं च ॥*॥ लोहितमपि । 'लोहितं रक्तगोशीर्षे कुङ्कुमे रक्तचन्दने' ( इति मेदिनी ) ॥ ( ११ ) ॥ * ॥ एकादश |'कुङ्कुमस्य' 'केसर' इति ख्यातस्य ॥ उ० से० ) । कुन् ( उ० २१३२ ) | चित्रं करोति वा । ‘अन्येभ्योऽपि (वा० ३।२।१०१) इति डः । 'चित्रकं तिलके ना तु व्याघ्रभिचचुपाटिषु' (इति मेदिनी ) ॥ ( ३ ) ॥*॥ विशि- नष्टि । ‘शिष्ऌ विशेषणे’ (रु० उ० अ० ) | बुल् (३111 १३३)। 'विशेषकोऽस्त्री तिलके विशेषयितरि त्रिषु' (इति मेदिनी) ॥ ( ४ ) ॥ * ॥ द्वितीयं तिलकम् तुरीयं विशेषकं, च • स्त्रियां न भवतः । किं तु पुंनपुंसकयोः ॥ ॥ चत्वारि 'लला- टक्कृतस्य तिलकस्य' । राक्षा लाक्षा जतु क्लीवे यावोऽलक्तो द्रुमामयः । व्याख्यासुधाख्यव्याख्यासमेतः । अथ कुङ्कुमम् ॥ १२३ ॥ काश्मीरजन्माग्निशिखं वरं बाह्रीकपीतनम् । रक्तसंकोचपिशुनं धीरलोहितचन्दनम् ॥ १२४ ॥ रेति ॥ रक्ष्यते । अनया वा । 'रक्ष पालने' ( भ्वा० अथेति ॥ 'कुकुम्' इति शब्दोऽस्ति वाचकत्वेनास्य । प० से ० ) । 'गुरोश्च - ' (३|३|१०३) इत्यः | प्रज्ञाद्यण् (५॥ अर्शआद्यच् (५।२।१२७) । यद्वा कुक्यते । 'कुक आदाने ४१३८ ) | अजादित्वात् (४|११४) टाप् | अत एव 'लाक्षायां ( भ्वा० आ० से ० ) | बाहुलकादुमच् । 'आच्छी-' (७|१| रक्षणे रक्षा' इति रुद्रः ॥ ( १ ) ॥ ॥ लक्ष्यते । अनया वा । ८० ) इत्यत्र 'नुम्' इति योगविभागानुम् ॥ ( १ ) ॥ ॥ क- 'लक्ष दर्शने' (चु०प० से ० ) । प्राग्वत् ॥ (२) ॥*॥ जायते । शति, कश्यते वा 'कश शब्दे' ( ) । 'कशेर्मुट् च’ ‘फलिपाटि - ' ( उ० १११८) इत्युः तोऽन्तादेशः । यत्तु - ( उ० ४।३२) इतीरन् | - 'गम्भीरादयश्च' - इति मुकुट एत- बाहुलकात्तुगात्वाभावश्च - इति मुकुटः स उक्तसूत्रास्मरणमू- त्सूत्रादर्शनमूलकः | कश्मीरे जन्मास्य । 'काश्मीरं कुङ्कुमे- लकः ॥ (३) ॥ ॥ यौति । यूयते वा । अच् (३ | १ | १३४) । ऽपि स्याङ्कपुष्करमूलयोः' (इति मेदिनी ) ॥ ( २ ) ॥ * ॥ अग्नि | 'ऋदोरप्' (३|३|५७ ) वा यव एव । प्रज्ञाद्यण् (५॥४॥३८) । रिव शिखा केसरोऽस्य । ‘अथाग्निशिखमुद्दिष्टं कुसुम्भे कुङ्कुमे- | ‘यावोऽलक्के पाकभेदे' इति हैमः ॥ ( ४ ) ॥ ॥ न लज्जते ऽपि च' (इति मेदिनी) ॥ ( ३ ) ॥ ॥ त्रियते | 'वृज् वरणे' (स्वा० उ० से०) । ‘ग्रहवृह - ' (३१३१५८) इत्यप् | 'वरो वृतौ । विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु घु. सृणे किंचिदिष्टे' इति हैम: । 'काश्मीरजं वह्निशिखं बा - ह्रीकं पीतनं वरम्' (इति वाचस्पतिः ) ॥ ( ४ ) ॥ ॥ वल्हते | ‘वल्ह प्राधान्ये' ( भ्वा० आ० से० ) । बाहुलकादीकन् । वल्हीकदेशे भवम् 'कच्छादिभ्यश्च' (४|२|१३३ ) इत्यण् । 'वाल्हीकं वाल्हिकं धीरहिङ्गुनोर्नाश्मदेशयोः' ( इति त्रिकाण्डशेषः) ॥*॥ ‘काश्मीरं चारु वाल्हीकं संकोचं पिशुनं बरम्' इति हलायुधाचार्वपि ॥ ( ५ ) ॥ * ॥ पीतं करोति । 'तत्करोति' (वा० ३|१|२६) इति ण्यन्ताल्लयुः (३॥१॥ १३३) । यद्वा पीयते । 'पीङ् पाने' (दि० आ० अ०) । बाहुलकात्तनन्, गुणाभावश्च । 'पीतनं पीतदारुणि । कुङ्कुमे हरिताले च पुमानाम्रात के मतः ( इति मेदिनी ) ॥ (६) ॥*॥ स्म । 'ओ लस्जी ब्रीडे' ( तु० आ० से ० ) । बाहुलकात्तन् । यद्वा न लक्यते स्म । अभक्ष्यत्वात् । तः (३१२।१०२) यद्वा न रक्तोऽस्मात् । 'कपिलिकादित्वात् ' ( वा० ८/२०१८) लत्वम् ॥ ( ५ ) ॥ ॥ द्रुमाणामामयः ॥ (६) ॥ ॥ षट् 'लाक्षाः' 'महावर' इति ख्यातस्य ॥ लवङ्गं देवकुसुमं श्रीसंज्ञम् लेति ॥ लुनाति, लूयते, वा । 'तरत्यादिभ्यश्च' ( उ० १॥ १२० ) इत्यङ्गच् ॥ (१) ॥ * ॥ देवानां कुसुमम् । कुसुमेषु देव इव | राजदन्तादिः (२|२|३१ ) | देवयोग्यं कुसुमं वा । शाकपार्थिवादिः (वा० २११७८ ) | ( २ ) || || श्रियः संज्ञा संज्ञा यस्य || ( ३ ) ॥ * ॥ त्रीणि 'लवङ्गस्य' ॥ अथ जायकम् ॥ १२५ ॥ कालीयकं च कालानुसार्य च अथेति ॥ जयति गन्धान्तरम् | 'जि अभिभवे' (भ्वा०