पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ अमरकोषः । [ द्वितीयं काण्डम् यात्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥ | इति नेट् | णिलोपः (६।४।५१) । – बाहुलकात्तिः -इत्यन्ये ॥ स्यादिति ॥ आप्रपदं प्राप्नोति । 'आप्रपदं प्राप्नोति' | ( १ ) ॥ * ॥ ‘ण्यासश्रन्थो युच् (३|३|१०७) । 'मार्जनो (५१२१८) ॥ (१) ॥*॥ यदाप्रपदं प्राप्नोति तदाप्रपदीनम् लोध्रशाखिनि | मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ' इति ॥ *|| एक 'पादानपर्यन्तलम्बमानवस्त्रस्य' ॥ | हैमः ॥ (२) ॥*॥ भिदायङ् (३|३|१०४ ) || ( ३ ) ॥*॥ अस्त्री वितानमुल्लोचः त्रीणि 'प्रोञ्छनादिनाङ्गनिर्मलीकरणस्य' | उद्वर्तनोत्सादने द्वे समे अस्त्रीति ॥ वितन्यते। घञ् (३ | ३ | १९) । 'वितानो यज्ञ उल्लचे विस्तारे पुंनपुंसकम् । क्लीवं वृत्तविशेषे स्यात्रि- लिङ्गो मन्दतुच्छ्योः’ (इति मेदिनी) ॥ ( १ ) ॥ * ॥ ऊर्ध्वं लोचति । ‘लोचू भासने’ (चु० उ० से०) । ऊर्ध्व लोच्यते । ‘लो दर्शने' (भ्वा० आ० से ० ) वा | अच् ( ३ | १ | १३४) । घम् (३।३।१९) वा ॥ कुत्वं तु 'निष्ठायामनिट : ' ( वा ० ७१ ३।५३ ) इति वचनादस्य तु तत्र सेट्वात् ॥ ( २ ) ॥ ॥ द्वे |णस्य ॥ 'वितानस्य' 'चंद्वा' इति ख्यातस्य || उद्वेति ॥ उद्वर्त्यतेऽनेन । 'वृतु वर्तने' (भ्वा० आ० से ० ) | ण्यन्तः | ल्युट् (३|३|११७ ) ॥ ( १ ) ॥ ॥ उत्साद्यतेऽनेन । ‘षद्ल विशरणादौ' ( तु० प० अ०)। ण्यन्तः। ल्युट् (३|३| ११७) । 'उत्सादनं समुल्लेखोर्तनानेषु च ' इति हैमभे- दिन्यौ ॥ ( २ ) ॥ * ॥ द्वे 'उद्वर्तनद्रव्येणाङ्ग निर्मलीकर- आप्लाव आप्लवः ॥ १२१ ॥ दूप्याद्यं वस्त्रवेश्मनि । खानम् द्विति ॥ दूष्यते । 'दुष वैकृत्ये' (दि० प० अ० ) । ण्य- न्तात् 'अचो यत्' (३।१९९७ ) | आप्लेति ॥ आप्लवनम् । 'लुङ् गतौ ' ( भ्वा० आ० से ० ) । ‘विभाषाङिः रुष्ठवोः’ (३।३।५०) इति वा घञ् ॥ (१) ॥*॥ दिनी) ॥ (१) ॥*॥ आद्येन कुटरपटकुटीपटवासादिग्रहः । एकं | पक्षे ‘ऋदोरप्’ (३॥३॥५७) ॥ (२) ॥*॥ ‘ष्णा शौचे’ (अ॰ अ० ) । भावे ल्युट् (३१३ | ११५ ) ॥ (३) ॥ ॥ त्रीणि 'स्नानस्य' || 'दोषो णौ' (६।४/९०) इत्यूः । ‘दृष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे’ (इति मे पं० 'वस्त्रगेहस्य' ॥ प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा ॥ १२० ॥ चर्चा तु चार्चिक्यं स्थासकः प्रतीति ॥ प्रति सिनोति । प्रतिसीयते । वा । ‘षिञ् ब- न्धने' ( स्वा० उ० अ० ) । 'शुसिचिमीनां दीर्घश्च' ( उ० २। चेति ॥ चर्चनम् । 'चर्च अध्ययने' ( चु० उ० से० ) । २६) इति रक् ॥ (१) ॥*॥ जवत्यस्याम् । 'जुः' सौत्रो गतौ | 'चिन्तिपूजिकथि-' (३१३११०५) इलङ् । 'चर्चा स्याचर्म- गे च | युट् (३।३।११७) । स्वार्थ कन् (ज्ञापि ० ५॥४॥ मुण्डायां चिन्तास्थासकयोरपि’ (इति हैमः) ॥ (१) ॥*॥ ५ ) ॥ ॥ 'यमनिका' इति वा पाठः । यमयति । ‘यम 'धात्वर्थनिर्देशे ण्वुल्' (वा० ३ | ३ | १०८ ) | 'चर्चिका' । ततः उपरमे' (भ्वा०प० अ०) । ल्युट् (३|३|११७ ) | कन् स्वार्थे प्यम् (वा० ५।१११२४ ) ॥ ( २ ) ॥ ॥ तिष्ठति | ‘ष्ठा (ज्ञापि० ५॥४/५) ॥ (२) ॥ ॥ तिरस्करोति । ग्रयादित्वात् गतिवृित्त' (भ्वा०प० से ० ) | बाहुलकात्सः | स्वार्थे कन् (३।१।१३४) णिनिः। निपातनाद्वृद्ध्यभावः । संज्ञापूर्वकत्वाद्वा (ज्ञापि० ५९४१५) । 'स्थासकः पुंसि चार्चिक्ये जलादेरपि ॥*॥ तिरस्क्रियतेऽनया | ल्युट् (३|१|११७) | 'तिरस्क- बुडदे' इति मेदिनी ॥ ( ३ ) || || त्रीणि 'चन्दनादिना दे- रणी' ॥ (३) ॥*॥ त्रीणि 'व्यवधानपट्याः' 'कनात' हविलेपनस्य' || इति ख्यातायाः ॥ अथ प्रबोधनम् । क्वचित् 'पर्यङ्किका परिकरः पर्यावसयिका । अञ्चलं स्वंशुकान्ते स्यानीवी सारसनश्च यः ॥ परिकर्माङ्गसंस्कारः पेति ॥ परि मलवर्जनाथ क्रिया परिकर्म स्नानोद्वर्तनादि ॥*॥ 'प्रतिकर्म' इति क्वचित्पाठः ॥ (१) ॥ * ॥ अनं सं- स्क्रियतेऽनेन । घञ् (३|३|१९ ) || ( २ ) ॥ ॥ द्वे शरीर शोभाधायककर्मणः ॥ अनुबोधः अथेति ॥ प्रबुद्धिः । 'बुध अवगमने' (दि० आ० अ० ) । भावे ल्युट् (३।३।११५) ॥ (१) ॥ * ॥ अनुपूर्वाद्भावे घञ् ॥ (२) ॥ ॥ द्वे 'गतगन्धस्य प्रयत्नेनोद्बोधनस्य' | यथा कस्तूरिकादेर्मयादिना ॥ पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ॥ स्यान्माष्टर्मार्जना मृजा पेति ॥ पत्राकारा लेखा | शाकपार्थिवादिः (वा० २ ॥ १ ॥ ७८) ॥ (१) ॥*॥ पत्रार्थोडलिङ्गलव्यापारः ॥ (२) ॥ ॥ ॥ स्यादिति ॥ मार्जनम् । 'मृजू शौचालंकरणयोः' चुरादिः । [समे स्त्रियाम् ॥ ॥ द्वे 'स्तनकपोलादौ केसरादिना बादित्वात् (वा० ३।३।९४) क्तिन् । 'तितुत्र - ' ( ७७२१९) | रचितस्य तिलकविशेषस्य ॥