पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] व्याख्यासुधाख्यव्याख्या समेतः । २४३ पुमान्' ( इति मेदिनी) | – 'अस्त्री' इति चिन्त्यम् । द्वयोर इति ल्युट् ॥ (३) ||| अवोदेहभागस्यांशुकम् ॥ ( ४ ) ॥ * ॥ दर्शनात् – इति खाम्येव चिन्त्यः । उक्तरभसमेदिन्योः 'अस्त्री' | चत्वारि 'परिधानवस्त्रस्य' || इति दर्शनात् ॥ (२) ॥ * ॥ द्वे 'शोभनवस्त्रस्य' || द्वौ प्राचारोत्तरासङ्गौ समौ वृहतिका तथा ॥ ११७॥ संव्यानमुत्तरीयं च ना वराशिः स्थूलशाटकः । नेति ॥ वरं श्रेष्ठं वरणं वा अनुते । इन् ( उ० ४११८) । 'वराशिन' इति तालव्यान्ते शाब्दिकः || || 'वरासिः स्यात्खड्गवरे वरासिः स्थूलशाटके' इति दन्त्यान्तेषु रभसः ॥ (१) ॥*॥ शटति । ‘शट रुजादौ ' ( भ्वा०प० से ० ) | ण्वुल् (३|१|१३३) | स्थूलश्चासौ शाटकश्च ॥ (२) ॥ ॥ ‘वरा- शिर्ना’ इल्यन्वयः ॥*॥ द्वे ‘स्थूलपटस्य' ।—चलार एका- द्वाविति || प्र त्रियतेऽनेन । 'वृञ् वरणे' ( खा० उ० से०) । 'घृणोतेराच्छादने' (३|३|५४) इति घञ् । 'उपसर्ग- ऊर्ध्वमागे आसज्यते । 'पस’ (भ्वा० प० अ०) । घन् स्य घञि' (६|३|१२२) इति दीर्घः ॥ ( १ ) || उत्तरे (३१३११९ ) ॥ (२) ॥ ॥ 'बृहती वसनान्तरे' (इति मेदि- नी ) ॥ बृहत्येव । 'बृहत्या आच्छादने’ (५१४१६) इति कन् ॥ (३) ॥ ॥ संवीयतेऽनेन | ल्युट् (३|३|११७) | 'संव्यानं छदने॑ऽशुके' इति विश्वमेदिन्यौ ॥ (४) ॥ ॥ उत्तरस्मिन्देहभागे भवम् । गहादित्वात् (४/२/१३८) छः ॥ ( ५ ) ॥॥ पञ्च 'उपरिवस्त्रस्य || र्थाः—इत्येके ॥ निचोलः प्रच्छदपट: चोलकूर्पासकौ स्त्रियाः । नीति | निचोल्यते । 'चुल समुच्छ्राये' चुरादिः | घज् (३।३।१९) । यद्वा चोड्यते । 'चुड़ कृतौ' चुरादिः । घञ् (३।३।१९) डलयोरेकत्वम् । 'निचोलं तु नपुंसकम्' इति रभसः । – स्त्रियां 'निचोली' इत्यपि - इति राजदेवः ॥ ॥ निचुलोऽपि । 'निचुलस्तु निचले स्यादिज्जलाख्यमही रुहे' (इति मेदिनी) ॥ (१) ॥*॥ प्रच्छदति । प्रच्छद्यते वा । 'छद संवरणे' (चु० उ० से ० ) । अच् (३।१।१३४) । घः (३|१| ११८) वा प्रच्छायतेऽनेन वा | चुरादिण्यन्तात् घः ( ३|३| १८) । ‘छादेर्धे–' (६।४।९६) इति हवः । प्रच्छदश्वासौ पटश्च ॥ ( २ ) ॥ * ॥ द्वे 'डोळिकाद्यावरणपस्य' । - स्त्रीपिधानपट 'बुरका' इति ख्यातस्य - इत्यन्ये ॥ — येन तूलशय्यादि प्रच्छाद्यते तस्य -- इति स्वामी ॥ चोलेति ॥ चोल्यतेऽनेन । 'चुल समुच्छ्राये' ( चु० प० से० ) अच् (३|३|५६) | घः ( ३।३।११८ ) वा । अल्पचोलः । गौरादिः (४|११४१) | चोली || (१) ॥*॥ 'कूर्परः स्यात्कफोणौ च जानुन्यपि च पुंस्ययम्' ( इति मे दिनी) । कूर्परेऽस्यते कूर्परोऽस्य तेऽत्र वा । 'असु क्षेपणे' (दि० प० से ० ) । कूर्परे आस्ते वा । 'आस उपवेशने' ( अ० आ० से ० ) | घञ् (३३३३१९) | अच् (३।१।१३४) वा । पृषोदरादिः (६।३।१०९ ) | स्वार्थ कन् ( ज्ञापि० ५४१५) । 'कूर्पासस्त्वर्धचोलकः' इति हारावली ॥ (१) ॥ ॥ -आ- स्वामी ॥ नीशार: स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥ समौ रल्लककम्बलौ॥ ११६ ॥ सेति ॥ रमते । क्विप् । (३।२।१७८) । 'गमादीनां क्कौ' प्रपदीनक नुकस्य, 'स्त्रीणां कञ्जुलिकाख्यस्य' द्वे--इति (वा० ६१४१४०) इति मलोपः | तुक् (६॥१॥७१ ) ॥ लाति । क्विप् (३।२।१७८)। रत् चासौ लश्च । स्वार्थ कन् (ज्ञापि० ५१४/५)। ‘केऽणः’ (७॥४|१३) इति हस्खः । यद्वा रमणम् । संपदादिः (वा० ३।३।१०८ ) । रत् क्रीडा लक्यतेऽनेन | ‘लक आखादने’ ( ) घः (३२३१११८ ) | रतं लाति । कुन् ( उ० २१३२) वा । 'रल्लकः कम्बले स्मृतः । तथैव | दीर्घः ॥ ( १ ) ॥ ॥ एकम् 'प्रावरणस्य' || कम्बलमृगे’ इति हैमः॥ (१) ॥ ॥ कम्बति, कम्ब्यते वा अर्धोरुकं वरस्त्रीणां स्याञ्चण्डातकमंशुकम् । 'कम्ब गतौ' ( ) | वृषादित्वात् ( उ० १११०६) कलच् । संज्ञापूर्वकत्वान्नलोपो न । 'कम्बलः किमिसानयोः | नागप्र- भेदे प्रावारे वैकक्ष्ये कम्बलं जले' इति हैमः ॥ (२) ॥*॥ द्वे 'कम्बलस्य' | नीति ॥ नितरां शीर्यते हिमानिलावत्र । अनेन वा । 'शु हिंसायाम् (या ० प ० से ० ) । 'शवायुवर्णनिवृतेषु' (वा० ३१३१२१) इति घन् । 'उपसर्गस्य वञि' (६|३|१२२) इति अर्धेति ॥ 'ऊरोरम्' । 'अर्ध नपुंसकम्' (२१२१२ ) इति समासः । अर्धोरौ काशते । 'अन्येभ्योऽपि-' (वा० ३।२। १०१ ) इति डः ॥ * ॥ चण्डां कोपनां वरस्त्रियमतति । कुन् ( उ० २१३२) । 'अरुकं वरस्त्रीणां वासश्चण्डातकः स्मृतः हंगा' इति ख्यातस्य ॥ इति पुंस्काण्डे बोपालितात्पुंलिङ्गोऽपि ॥ ( १ ) ॥*॥ एकं 'ल- अन्तरीयोपसंव्यानपरिधानान्यधोंशुके । अन्तेति ॥ अन्तरे भवम् । गहादित्वात् (४|२|१३८) छः ॥ (१) ॥*॥ उपसंवीयतेऽनेन । 'व्येञ् संवरणे' (भ्वा० उ० से ० ) । ल्युट् ( ३ |३|११७ ) ॥ (२) ॥ ॥ परिधीयते । 'डुधाञ् धारणे' (जु० उ० अ०) । 'कृत्यल्युटः - ' (३।३।११३) १- 'स्त्रियाः' इति विशेषेणोक्तम् । पुंसोऽप्येतावुपमानादिति सुभूतिः | 'स्त्रीपुंसकंचुलिकायाः' - इति मकरः ॥