पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ अमरकोषः । प० से॰ ) । ‘अति॑िस्तुसु— ' ( उ० ११४०) इति मन् । 'क्षोमपट्टे दुकूलेऽस्त्री' (इति मेदिनी ) ॥ ॥ - क्षुमाया वि कारः । क्षौमम् – इति स्वामी | पर्यायान्तराभिधानाय पुनर भिहितम् ॥ (१) ॥*॥ दुष्टं कूलति । 'कूल आवरणे' (भ्वा० प० से ० ) 'इगुपथ - ' (३1१1१३५) इति कः | पृषोदरादिः (६।३।१०९) ॥ (२) ॥*॥ द्वे 'पट्टवस्त्रस्य' || द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥ द्वे इति ॥ नि वीयते स्म । 'व्येज् संवरणे' ( भ्वा० उ० अ० ) । क्तः (३।२।१०२) । संप्रसारणादि (६|१|१५ ) | (६।१।१०८) (६।४।२) ॥ ॥ — निवृत्तम् – इति स्वामी ॥ (१) ॥*॥ प्राव्रियते स्म ‘वृञ् वरणे ( स्वा० उ० से ० ) । तः (३।२।१०२) ॥ (२) ॥ * ॥ द्वे 'प्रावृतवस्त्रस्य' ॥ स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः । [द्वितीयं काण्डम् समौ नक्तककर्पटौ । सेति ॥ नजते । 'ओ नजी व्रीडे' ( तु० आ० से० ) | बाहुलकात्तन् । स्वार्थे कन् ( ज्ञापि ० ५१४१५) । नतं कं सुखमस्माद्वा | पृषोदरादित्वात् (६|३|१०९) मलोपः ॥ ॥ क्वचित् 'लक्तकः' इति पाठः । लक्यते स्म । 'लक आखा दने' ( । क्तः (३।२।१०२)। स्वार्थे कन् (ज्ञापि ० ५ | | ४|५) ॥ (१) ॥ * ॥ किरति | 'कृ विक्षेपे' ( तु०प० से ० ) । कृणाति । ‘कॄ 'हिंसायाम्’ ( ऋया० प० से० ) वा । करोति । ‘डुकृञ्’ ( तु० उ० अ० ) वा । विच् (३।२।७५) कर् चासौ पटश्च । यद्वा करस्य पटः | शकन्ध्वादिः (वा० ६ | १९४) ॥ (२) ॥ ॥ द्वे 'प्रस्वेदादिमार्जनार्थहस्तस्थवस्त्र ख- ण्डस्य' । खामी तु—द्रवद्रव्यं येन पूयते तत्र रूढोऽयम् - इत्याह । मुकुटस्तु - मलिनत्वादि दुष्टजीर्ण वस्त्रखण्डस्य ॥ वस्त्रमाच्छादनं वासञ्चेलं वसनमंशुकम् ॥ ११५ ॥ स्त्रीति ॥ दश्यते । 'दंश दशने' ( भ्वा० प० अ० ) भिदायङ् (३।३।१०६) । 'दशा वर्त्यामवस्थायां वस्त्रान्ते भूम्नि पुंस्त्रियोः' इति रभसः ॥ (१) ॥ ॥ चस्यते | 'वस आ च्छादने’ ( आ॰ आ॰ से॰ )। 'वस लेनाद' चुरादिः । चुरादीनां णिज्वा । ‘वसेस्तिः’ (उ० ४११८०) । 'वस्तिद्वयो- निरूहे नाभ्यथो भूम्नि दशासु च’ (इति मेदिनी) ॥ (२) ॥ ॥ वसने' द्वे 'वस्त्रान्तावयवानाम् ॥ दैर्ध्यमायाम आनाहः वेति ॥ वस्यतेऽनेन । 'वस आच्छादने' ( अ० आ से० ) । हून् ( उ० ४/१५९) ॥ (१) ॥ ॥ आच्छाद्यतेऽनेन ल्युट् (३|३|११७) ॥ (२) ॥ ॥ वस्यतेऽनेन । ‘वसेणित्’ ( उ० ४।११८) इत्यसुन् ॥ (३) ॥ ॥ चिल्यतेऽनेन । ‘चिल १॥४१) । – ‘कल्पचेलट्-' (६।३१४३) इति टित्त्वनिपात- ( तु० प० से० ) | घञ् (३।३।१९) । गौरादिः (४ | नाद्वा डीप् । 'चेलो नीचेऽधमे त्रिषु । नपुंसकं तु वसने' । इति मेदिनी ॥ (४) ॥*|| वस्यतेऽनेन | ल्युट् ( ३ ॥३।११७) दायिति ॥ दीर्घस्य भावः । 'गुण' (५|१|१२४) इति 'वसनं छादने वस्त्रे' ( इति मेदिनी) ॥ (५) ॥*॥ घ्यञ् ॥ (१) ॥*॥ आयम्यतेऽनेन घञ् (३|३|१९) । आ- 'अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीघितेः' (इति हैमः)। यमनं वा । आयाति वा । 'या प्रापणे' (अ० प० अ० ) । अंशून् कायति । कः ( ३|२|३ ) | यद्वा अंशुभिः काशते । ‘अर्तिस्तुसु–’ (उ० १।१४०) इति मन् ॥ ( २ ) ॥ ॥ आन- 'काट दीप्तौ' ( भ्वा० आ० से ० ) । अन्येभ्योऽपि' (वा० ह्यतेऽनेन । ‘णह बन्धने’ ( दि० उ० अ० ) घन् (३|३|१९) | ३|२|१०१) इति डः । 'अंशुकं लक्ष्णवस्त्रे स्याद्वस्त्रमात्रो- ॥ * ॥ ‘आरोहः' इति क्वचित्पाठः । आरुह्यतेऽनेन । घन् त्तरीययोः' ( इति मेदिनी) ॥ ( ६ ) ॥ * ॥ 'पटोऽस्त्री कर्पट: (३।३।१९) । 'आरोहस्त्ववरोहे च वरयोषित्कटावपि । आ- | शाटः सिचयप्रोतलक्तकाः' इति रभसः ॥॥ षट् रोहणे गजारोहे दीर्घत्वे च समुच्छ्रये' ( इति मेदिनी ) ॥ (३) ॥ * ॥ त्रीणि वस्त्रार्घ्यस्य || 'वस्त्रस्य' ॥ सुचेलकः पटोऽस्त्री परिणाहो विशालता ॥ ११४ ॥ पेति ॥ परिणह्यतेऽनेन । घञ् (३|३|१९) ॥ (१) ॥ ॥ विशालस्य भावः तल् (५।१११९) ॥ (२) ॥ * ॥ द्वे 'विस्ता- रस्य' 'पनहा' इति ख्यातस्य ॥ पटच्चरं जीर्णवस्त्रम् 'पटत्' पेति ॥ पटति । ‘पट गतौ’ ( भ्वा० प० से ० ) | बाहुल- कादत् । भूतपूर्वं पटत् । 'भूतपूर्वे चरट्' (५|३|५३) यद्वा व्यक्तं शब्दं चरति करोति । अच् (३।१।१३४) । यद्वा पट इवाचरति । 'सर्वप्रातिपदिकेभ्यः किव्वा' (वा० ( ३।१) । शत्रन्ताच्चरट् (५॥ ३ ॥५३ ) ॥ (१) ॥ ॥ जीर्ण च तदूषं च ॥ (२) ॥॥ द्वे 'जीर्णवस्त्रस्य' ॥ स्विति ॥ शोभनं चेलमेव । स्वार्थे कन् (ज्ञापि० ५॥ ४१५) । स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि, (५ ) ॥ ( 9 ) ॥ * ॥ पटति । 'पट गतौ' (भ्वा० प० से० ) । 'पट विस्तारे' ( चु० उ० से० ) । अच् (३।१।१३४) । यद्वा पढ्यतेऽनेन । 'पट भासने ' ( चु० उ० से० ) | ‘खनो घ च ' (३|३|१२१) इति घो घित्वा- दन्यस्मादपि । 'हलच' (३|३|१२१) इति घनि संज्ञापूर्व- कत्वाद्वृद्ध्यभावः । 'क्वचिदपवाद विषयेऽप्युत्सर्गोऽभिनिविशते' ) इति घन्विषये 'पुंसि -' (३।३।१५८) इति घो वा – 'घन कः' (वा० ३१३१५८) इति मुकुटः । तन्न । परिगणनात् । 'पटश्चित्रपटे वस्त्रेऽस्त्री, प्रियालद्रुमे