पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमं काण्डम् वृद्धेषु पण्डितेषु ( भ्वा० मघवा मघवन् मघवान् इति त्रैरूप्यं वदन्मुकुटोsपि सत्वविधानसामर्थ्यालोकवेदसाधारण्येन 'वृद्धकुमारीवर' न्या- प्रत्युक्तः । भाष्यवार्तिकैकमव्यानुरोधेन सूत्रकारमतेऽपि | येनालुक् ज्ञापितः । कस्कादित्वात् (८|४|४८) सः । यत्तु- ‘मघवान्’ इत्यस्यैवाभ्युपगमात् । मतभेदे हि प्रत्याख्याना- 'षष्ठ्याः पतिपुत्र - (८|३|५३ ) इति सत्वम् इति मुकुटेनो- संभवात् । भवतु वा मतभेदः, तथापि 'होतृ ऌकारः' इत्यत्र | तम् । तन्न । तत्र छन्दोऽधिकारात् ॥ (१४) ॥ * ॥ सुष्टु सूत्ररीत्या यणादेशः प्राप्तो वार्तिकरीत्या दीर्घेण बाध्यते | त्रायते । ‘त्रैङ् पालने' (भ्वा० आ० से ० ) । 'आतो मनिन्-' यथा, एवं सूत्ररीत्या ‘मघवन्' इति प्रयोगः प्राप्तो भाष्यवा- (३१२/७४) ॥॥ सु उद् इत्युपसर्गद्वयप्रयोगे तु 'सूत्रामा' र्तिककृतप्रत्याख्यानरीत्या ‘मघवान्' इति प्रयोगेण बाध्यते ॥ दीर्घादिरपि । एतेन 'अन्येषामपि' (६।३।१३७) इति दीर्घत्वे (३) ॥ ॥ विडति । ‘विड भेदने' ( तु०प० से ० ) । 'इगुपध-' 'सूत्रामा' इति वदन्मुकुटः प्रत्युक्तः ॥ (१५) ॥*॥ गोत्रान् (३।१।१३५) इति कः । विडं भेदकमोजोऽस्य | सान्तः ॥ ॥ गिरीन् भिनत्ति | 'सत्सू द्विष - ' (३|२|६१) इति भिदेः क्विप्॥ विंट्सु प्रजासु मनुष्येषु वा ओजोऽस्येति 'विडोजाः' इति (१६) ॥ ॥ वज्रोऽस्यास्ति । 'अत इनि- ' (५/२/११५ ) र्केचित् ॥ (४) ॥*॥ प|कस्य दैत्यभेदस्य शासनः । शास- ('वज्री तु बुद्धे देवाधिपे पुमान्') ॥ (१७) ॥*॥ वसवो देवाः, यति । ‘शासु अनुशिष्टौ’ (अ० प० से ० ) । णिजन्तात् वसूनि रत्नान्यस्य वा सन्ति । ज्योत्स्नादित्वात् ( वा० ५।२। (३|१|२६) नन्यादित्वात् (३११११३४) ल्युः ॥ (५) ॥॥ १०३) अण् । वसोरपत्यमिति वा । दैत्यानां वासं वाति वा । वृद्धेभ्यः शृणोति । 'श्रु श्रवणे ( भ्वा०प० अ० ) । असुन् ‘वा गतिगन्धनयोः' (अ० प० अ० ) | कः ( ३१२॥ ३ ) ॥ (उ० ४११६६ ) वृद्धे श्रवसी यस्येति वा इति विप् ॥ (१९) ॥ ॥ वर्षति । ‘वृषु सेचने' (भ्वा० प० (१८) ॥ ॥ वृत्रं हृतवान् । 'ब्रह्मभ्रूणत्रेषु - ' ( ३ | २३८७) श्रवो यशो यस्येति वा ॥ ( ६ ) ॥ ॥ ‘णास शब्दे' आ० से ० ) बाहुलकादीरन् ( उ० ४ | ३० ) सुनु नासीरं से० ) । 'कनिन् युऋषि - ( उ० १११५६) इति कनिन् । सेनामुखम्, नासीरा अग्रेसरा वा यस्य द्विदन्यः ॥ ॥ शु गृहक्षेत्रस्य पतिरधिष्ठाता | 'वास्तोष्पतिगृह मेघाच्छ च' (४॥ 'वृषा तु वासवे | वृषभे तुरगे पुंसि ॥ ( २० ) ॥ ॥ वास्तो- इत्यव्ययस्य पूजार्थकत्वात् (शुनासीर: ) तालव्यादिरपि ॥ * ॥ 'शुनाशी रशीतशिवशङ्खाः' इति तालव्यादावूष्म विवेकः । २१३२) इति निपातनादलुक् षत्वं चेत्येके । इणः परत्वात् शुनोः बायुः, शीरः सूर्यः, तावस्य स्तः इति अर्श आद्यचि पतिपुत्र- ( ८/३१५३) इति सत्वे इणः परत्वान्मूर्धन्यः इति ‘कस्कादिषु च’ (८।३।४८) इति षत्वम् । यत्तु मुकुटः ‘षष्ठ्याः (५।२।१२७) 'अन्येषामपि –' (६|३|१३७) इति दीर्घः इति तन्न । तत्र छन्दोऽधिकारात् । 'अपदान्तस्य' (८|३|५५ ) व्युत्पत्त्या (शुनाशीरः ) द्वितालव्योऽपि ॥ (७) ॥ * ॥ इत्यधिकारात् ॥ (२१) ॥ * ॥ सुराणां पतिः ॥ ( २२ ) ॥ ॥ पुरु प्रचुरं हृतमाह्वानं यज्ञेष्वस्य । पुरूणि हूतानि नामान्यस्येति | बलस्यासुरस्यारातिः ॥ (२३) ॥ ॥ शच्याः पतिः ॥ (२४) षा ॥ (८) ॥ ॥ पुरोऽरीणां दारयति । ‘पूः सर्वयोर्दा रिसहोः’ ॥ ॥ जम्भमसुरं भेत्तुं शीलमस्य । ‘सुप्यजातौ–’ (३।२।७८) (३२२१४१) इति खच् । 'वाचंयमपुरंदरौ च ' (६|३|६९) इति णिनिः ॥ (२५) ॥ * ॥ हरिर्हयो यस्य । 'त्वकेशवालरो- इति निपातितः ॥ (९) ॥ * ॥ जयति । 'जि जये, अभिभवे माणि सुवर्णाभानि यस्य तु । हरिः स वर्णतोऽश्वस्तु पीत- वा' ( भ्वा० प० अ० ) | 'ग्लाजिस्थश्च - ' ( ३ | २ | १३९ ) | कौशेयसप्रभः' इति शालिहोत्रम् ॥ (२६) ॥ ॥ स्वः स्वर्गे इतिग्नुः । 'जिष्णुर्ना वासवेऽर्जुने | जित्वरे वाच्यवत्प्रोक्तो | राजते । स्वेषु देवेषु, स्वेन धनेन वा, आ राजते वा । 'सत्सू- ' विष्णावर्के वसुष्वपि’ ॥ (१०) ॥ ॥ लेखेषु ऋषभः | 'सप्तमी' (३१२१६१) इति क्विप् । (२॥१॥४० ) इति योगविभागात्समासः | लेख ऋषभ इवेति 'दूलोपे-' (६|३|१११) इति दीर्घः । जान्तः ॥ (२७) ॥॥ ‘रो रि’ (८।३।१४) इति लोपे वा' । 'उपमितं व्याघ्रा - ' (२|१|५६ ) इति समासः ॥ (११) न मुञ्चति । 'मुच्ऌ मोक्षणे' ( तु० उ० अ० ) । 'इगुपधा- ॥ॐ॥ शक्नोति । ‘शक्लृ शक्तौ ' ( स्वा०प०अ० ) । 'स्फायि- कित्- ' (४|१२०) इतीन् । 'नभ्राण्नपाद्-' (६।३।७५) तश्चि—’ (उ० २।१३ ) इत्यादिना रक् । 'शक्रः पुमान्देव- इति नञ् प्रकृत्या । नमुचे दैव्यस्य सूदनः । 'बूंद क्षरणे' (भ्वा० राजे कुटजार्जुनभूरुहोः’ ॥ (१२) ॥ ॥ शतं मन्यवो यागा आ० से० ; चु० उ० से० ) | नन्यादित्वात् (३|१|१३४) अस्य । शते दैत्येषु मन्युः क्रोधोऽस्येति वा । शतं मन्यवो ल्युः ॥ (२८) | || संक्रन्दयति | 'ऋदि आह्वाने रोदने च' दैन्यान्यस्येति वा दैत्यैः पराजितत्वात् ॥ (१३) ॥ ॥ दिवः पतिः । 'तत्पुरुषे कृति - ' ( ६ | ३|१४) इत्यत्र बहुलग्रहणादकृत्य- प्यलुग् इति मुकुटः । तन्न । ‘पातेर्डतिः' (४/५७) इत्युणादिसू- नसत्त्वात् । वस्तुतस्तु ‘पछ्याः पतिपुत्र - ( ८|३|५३ ) इति ॥ । १ - वृत्रभ्रातुरिति मुकुटेः । अमरकोषः । १ - अयं न्यायश्च 'नमुने' (८२१३) इति सूत्रे भाष्यकृता वरमवृणीत 'पुत्रा मे बहुक्षीरतमोदनं कांस्यपाभ्यां भुञ्जीरन्' इति । एवमुपन्यस्तः -'वृद्धकुमारी इन्द्रेणोक्ता वरं वृणीष्व' इति । सा न च तावदस्याः पतिर्भवति, कुतः पुत्राः । कुतो गावः । कुतो धान्यम् | तंत्रानया एकेन वाक्येन 'पतिः, पुत्राः, गावः, धान्यम्' इति सर्वे संगृहीतं भवति' इति ॥