पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] ( २ ) ॥ ॥ द्वयोर्मांत्रोरपत्यम् । 'मानुरुत्संख्यासंभद्रपूर्वाया:' ( ४१११११५ ) इत्यणि उत्वं रपरत्वं च । दुर्गा चामुण्डाभ्यां | पालितत्वात् । गजमुखतया हस्तिन्या अपव्यत्वात् । गङ्गाया अपयत्वाद्वा । 'द्वैमातुरो जरासंधवारणाननयोः पुमान्' | | ( ३ ) ॥ ॥ गणानां प्रमथानामधिपः ॥ (४) ॥॥ एको दन्तोऽस्य । स्कन्देनोत्पाटितदन्तत्वात् ॥ ( ५ ) ॥ ॥ हे | रम्बते । 'हः शंकरे हरौ हंसे रणरोमाचवाजिषु' इति नाना- | र्थरत्नमाला । 'अबि रबि शब्दे' पचाद्यच् (३।१।१३४ ) । 'तत्पुरुषे कृति - ' ( ६।३।१४) इत्यलुक् | हे उपिसि रम्बते इति स्वामी । (‘हेरम्बः शौर्यगविते । महिषे विघ्नराजे च' ) ॥ ( ६ ) ॥ लम्बमुदरमस्य | ( 'लम्बोदरः स्यादुदुश्माने | प्रमथानां च नायके' ) ॥ ( ७ ) ॥ ॥ गज आननमस्य | ‘समुदायशब्दा अक्यवेऽपि वर्तन्ते' इति गजमुखपरो गज- शब्दः ॥ ( ८ ) ॥ * ॥ (नैन्वत्र द्वन्द्वो न प्राप्नोति । 'विरूपाणा- | मपि समानार्थानाम् ' ( वा० ११२१६४) इत्येक शेष विधानात् । शाखा मे कटिलके' ) ॥ ( १२ ) ॥ ॥ शिखी मयूरो वाहन मस्य ॥ (१३) ॥ ॥ षष्णां मातॄणामपत्यम् | 'मानुरुत्संख्यासं' (४|१११५) | (१४) ॥ ॥ शर्धरः ॥ (१५ ) ॥ ॥ कुमारयति क्रीडति | 'कुमार क्रीडायाम्' (चु०३० से ० ) । पचा- यच् (३।१।१३४) कुत्सितो मारोऽस्येति वा । 'कुः पापे - पदर्थयोः' | कौ मारयति दुष्टान् | पचाद्यच (३।१।१३४ ) । यत्तु - ब्रह्मचारिलात्कुमार:- इति स्वामिनोक्तम् । तन्न । ‘शत- क्रतो रूपवती देवसेनेति या सुता | सा महेन्द्रेण रत्यर्थ भार्या- त्वेनोपपादिता || उदीर्णसेनापतये महासेनाय सुव्रत' इति वायुपुराणात् । 'कुमारः स्या स्कन्दे युवराजेऽश्ववार के । बालके वरुणद्रौ ना न द्वयोजीत्यकाञ्चने) ॥ (१६) ॥॥ क्रुः (भ्वा०प० से०) किनू (३।११५९) । प्रज्ञाद्यण् ( ५९४१३८ ) । कौञ्चस्य पर्वतस्य दारण: | 'दृ विदारणे' (भ्वा०प० से ० ) ण्यन्तात् ( ३११९२६ ) युः (३२११३४ ) ॥॥ कैलासे धनदा- वासे कौञ्चः क्रौञ्चोऽभिधीयते' इति बृहद्धारावली | अतः मैवम् । स्वरूपपदार्थकानामेषां द्वन्द्वविधानात् । स्वरूपस्य च | 'कौञ्चदारणः' अपि ॥ ( १७ ) ॥ * ॥ सप्तदश 'कार्ति प्रतिशब्दं भिन्नत्वेन समानार्थताया एवाभावात् । अर्थपरता केयस्य' || तु लक्षणया ज्ञेया । तारतम्य शब्दवत् | सर्वत्रेवं बोध्यम्) | | अष्टी 'गणेशस्य' || इन्द्रो महत्वान्मघवा विडोजाः पाकशासनः । वृद्धश्रवाः सुनासीरः पुरुहृतः पुरंदरः ॥ ४१ ॥ जिष्णुलेखर्षभः शकः शतमन्युर्दिवस्पतिः । सुत्रामा गोत्रभिद्धज्री वासवो वृत्रहा वृषा ॥ ४२ ॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । | जम्भमेदी हरिहयः स्वारापनमुचिसूदनः ॥ ४३ ॥ संक्रन्दनो दुध्यवनस्तुरापाणमेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षाः कार्तिकेयो महासेनः शरजन्मा पडाननः । पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥ बाहुलेयस्तारक जिद्विशाखः शिखिचाहनः । पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चारणः ॥ ४० ॥ कार्तिकेय इत्यादि ॥ कृतिकानामपत्यम् | 'स्त्रीभ्यो ढक्' (४।१।१२०) ॥ ( १ ) ॥ ॥ महती सेना यस्य | ( 'महा- सेनो महासैन्ये स्कन्देऽपि ) ॥ ( २ ) ॥ ॥ शरेषु जन्मास्य || (३) ॥॥ षड् आननान्यस्य || ( ४ ) ॥ ॥ पाया नन्द- से० ) । 'ऋजेन्द्र - ' ( उ० २२२८) इत्यादिना रन् । 'रग्’ इति इन्द्र इत्यादि ॥ इन्दति । 'इदि परमैश्वर्ये' (त्रा०प० नः ॥ ( ५ ) ॥ ॥ स्कन्दति | पचाद्यच् (३|१|१३४) । (६) मुकुटः । तत्र | अन्तोदात्तत्वापत्तेः 'इन्द्रः शका- |||| सेनां नयति | 'सत्' (१) इति क्रिए | 'सेनानी स्यात्पुमान्कार्तिकेये सेनापती पुमान् ॥ (७) (१ ) ॥ ॥ मरुतः सत्यस्य दिल्लभेदयोगभेदान्तरात्मसु' | 'इन्द्रः फणिज केऽस्त्री स्यात्' || ॥ॐ॥ अग्नेर्भवति । ‘भुवः–’(३।२।१७९) इति क्विप् ॥ (८) 'शयः' (८|२|१०) इति वलम् | ‘तसौ मत्वर्थ' (१|४|१९ ) मनुप् (५२१९४) । || गृहति रक्षति सेनाम् । 'गुहू संवरणे' (भ्वा० उ० से ० ) । इति भत्वाज्जशत्वाभावः ॥ ( २ ) ॥ ॥ मापते पूज्यते । 'मह ‘इगुपध–’ (३।१।१३५) इति कः | ‘गुहः पाण्मातुरे गुद्दा | पूजायाम् (+वा०प००, चु० उ० से० )। 'श्रक्षन ' ( उ० सिंहपुच्छ्यां च गर्ते च पर्वतादेव कंदरे' ॥ (९) ॥ ॥ बहु- १1१५९) इत्यादिना 'मघवन्' इति निपातितम् ॥ ॥ 'मघवा लानां कृत्तिकानामपत्यम् । ‘स्त्रीभ्यो ढक्' (४|१|१२० ) ॥ बहुलम् ( ६|४|१२८) इति त्रादेशपक्षे तु 'मघवान्' ( १० ) ॥ ॥ तारकं जयति ॥ ( ११ ) ॥ ॥ विशाखति । ‘शास्वृ श्लाख व्याप्तौ' (भ्वा०प० से ०) । पचायच् (३।१।१३४) । स्वामिनोक्तम् । तत्र । 'सर्वनामस्थाने चासंबुद्धी' (१९४८) । इत्यपि बोध्यम् । यत्तु 'श्रादेशे दीर्घाभावात् मघवन्' इति विशाखावा । 'संधिवेलाद' (४|३|१६) | इति दीर्घसंभवात् । नच संयोगान्तलोपस्य ( ८/२१२३ ) इल्यणः ‘श्रविष्ठाफाल्गुनी–’ (४|३|३४) इत्यादिना लुकि 'लुक्त- | असिद्धत्वम् । 'मघवा बहुलम्' ( ६६४|१२८ ) इति बहुलग्रह- द्वितलुकि’ (१।२।४९ ) । (‘विशाखो याचके स्कन्दे वि- १ - मयं पाठो न सर्वत्रोपलभ्यते । कत्चिदुपलब्धोऽपि पुनरु- णेन तङ्काघनात् । अत एव मतुपा (५१२१९३ ) त्रस्तावेशप्र- व्याख्यानपरं वार्तिकं तद्भाष्यं च (६|४|१२८ ) संगच्छते । 'इबिर्जक्षिति निःशको मखेषु मंधवानसौ इति भहिः । एतेन कप्रायः । • अमर० ३ व्याख्यासुधाख्यव्याख्यासमेतः । १७