पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् इञ्जिका सोमवल्लरी । ब्रह्मशक्तिः' ) ॥ ॥ 'ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा । कौमारीलपि चामुण्डा चर्चिकेलष्ट मातरः' । 'ब्राहयाद्या मातरः स्मृताः' इति भागुरिः । 'ब्रह्माण्यास्तु' इति पाठे ब्रह्माणमणति कीर्त- यति । 'अण शब्दे' (भ्वा०प० से ० ) | 'कर्मण्यण' ( ३ २ १ ) ‘टिड्ढा~’ (४।१।१५) इति डीप् | 'ब्रह्माण्याद्याः स्मृताः सप्त देवता मातरो बुधैः' इति हलायुधः । स हि 'कौबेरीत्यपि कौमारी | सप्तैव मातरः स्मृताः' इति पठति ॥ 'ब्रह्मादिशक्तिदेव तानाम्' एकैकम् ॥ विभूतिर्भूतिरैश्वर्यमणिमादिक मष्टधा | (४|१|४२ ) इत्यादिना ङीष् | ( 'काली गौर्या क्षीरकीटे कालिकामातृभेदयोः । नव्यमेघौघपरिवादयोः' ) ॥ ॥ वर्ण- स्याविवक्षायां काला । 'उमा कात्यायनी दुर्गा काली हैम- वतीश्वरी । काला कालंजरी गौरा' इति वाचस्पतिः ॥ ( ४ ) ॥ * ॥ हिमवतोऽपत्यम् । 'तस्यापत्यम्' (४|११९२ ) इत्यण् । 'हैमवत्यभयाखर्णक्षीर्योः श्वेतवचोमयोः' ॥ ( ५ ) ॥ ॥ ईटे | ‘ईश ऐश्वर्ये' ( अ० आ० से ० ) । 'स्थेशभास ' ( ३ | २ | १७५ ) इति वरच् । टाप् (४|११४ ) ॥ ॥ वनिपि ( ३।२।६५ ) 'वनो रच' (४|१|७) इति डीव्रौ । अत 'ई- श्वरी' अपि । यद्वा अनुते । 'अशुङ् व्याप्तौ' ( स्वा० आ० विभूतिरित्यादि ॥ भवनं भूतिः । 'स्त्रियां किन्' से० ) 'अश्नोतेरा शुकर्मणि वरट् ई चोपधायाः' ( उ० ५।५७ ) । ( ३।३।९४ ) 'भूतिर्भस्मनि संपत्तौ इस्तिशृङ्गारयोः स्त्रियाम्' । टिवात् (४|१|१५ ) ङीप् | ईश्वरः शंकरेऽधीशे तत्पत्न्या- मांसपाकविशेषोत्पातयोरपि ॥ ) ॥ ( २ ) ॥ ॥ विभूतिरिति | मीश्वरीश्वरा' इति बोपालितः ॥ ( ६ ) ॥ ॥ शिवयति | कथनमन्यप्राप्तिनिवृत्त्यर्थम् ॥ ( १ ) ॥ * ॥ ईश्वरस्य भावः | | शिवमस्त्यस्याः । शिवो वास्ति भर्तृत्वेन यस्या इति वा । ‘गुणवचन-~’ ( ५।१।१२४) इति ष्यञ् ॥ (३ ) ॥ * ॥ 'अणि 'शिवं भद्रं शिवः शंभुः शिवा गौरी शिवाभया' इति मा लघिमा प्रातिः प्राकाम्यं महिमा तथा । ईशिता शाश्वतः ॥ ॥ पुंयोगे तु शिवी ॥ ( ७ ) ॥ ॥ भवस्य वशिता चैव तथा कामावशायिता' । तत्र, अणोर्भावः स्त्री | ‘इन्द्रवरुण - ' ( ४॥ १॥४९ ) इति ङीषानुकौ ॥ ( ८ ) ‘इमनिच्’ ( ५॥१॥११२ ) ॥ * ॥ लघोर्भावः ॥ * ॥ प्राप्तिरङ्गु- | ॥॥ एवं रुद्राण्यादयः ॥ ( ९ ) ॥ ( ११ ) ॥ (१५) ॥॥ त्यग्रेण चन्द्रादेः ॥*॥ प्रकामस्य भावः इच्छानभिघातः सर्वेभ्यः सर्वेषां वा मङ्गला । सर्वाणि मङ्गलान्यस्याः, इति ॥*॥ महतो भावः । येन ब्रह्माण्डेऽपि न मांति ॥ ॥ ईशो वा ॥ ॥ 'मङ्गला' इत्यपि । 'मङ्गलाऽसितदूर्वा यामुमायां ऽस्यास्ति । 'अतः -' ( ५।२।११५ ) इतीनिः । ईशिनो भावः । पुंसि भूमिजे । नपुंसकं तु कल्याणे पुंसि सर्वार्थदक्षिणे' ॥ तल् (५।१।११९ ) । प्रभुत्वम् । येन स्थावरा अप्याज्ञाका- ( १२ ) ॥॥ न पर्णान्यस्याः | तपस्यन्त्या पर्णानामपि रिणः ॥ ॥ वशोऽस्यास्ति । इनिः (५/२/११५ ) वशिनो त्यागात् ॥ (१३) ॥ * ॥ पर्वतस्येयम् । पार्वती । 'तस्ये- भावो वशिता । यया भूमावप्युन्मज्जननिमज्जने ॥ ॥ कामा- दम्' ( ४ | ३ | १२० ) इत्यण् | अपत्यार्थे त्वपवादत्वादिज् नवशेते। शीङः (अ॰ आ० से ० ) णिनि: ( ३ | २|७८ ) । (४|११९५ ) स्यात् । 'इतो मनुष्य - ' ( ४१ १९६५ ) इति न कामावशायिनो भावः सत्यसंकल्पता | स्यतेः (द्वि०प०अ०) ङीष् । मनुष्यजातिवाचित्वाभावात् । 'क्वचिदपवादबिषये - णिनिना ( ३१२।७८) दन्त्यमध्यं (कामावसायिता) कञ्चि- ऽप्युत्सर्गोऽभिनिविशते' इति वा समाधेयम् ॥ ( १४ ) ॥*॥ न्मन्यते ॥*॥ नामत्रयम् ( अणुताद्यष्टविधप्रभावस्य ) ॥ दुःखेन गम्यते ज्ञायतेऽस्याम् 'सुदुरोरधिकरणे' ( वा० ३ ॥ २ ॥ उमां कात्यायनी गौरी काली हैमवतीश्वरा ॥ ३६ ॥ शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला | ४८ ) इति डः । दुःखेन दुष्टैर्वा गीयते स्तूयते । ‘गै शब्दे' अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥३७॥ 'दुर्गे कोटे दुर्गमे स्यादुर्गा तु नीलिकोभयोः' इति हेमचन्द्रः ॥ ( भ्वा०प० अ० ) । 'आतचोपसगें' ( ३।३।१०६ ) इत्यङ् । उमेत्यादि ॥ ओर्महेशस्य मा लक्ष्मीः । 'उमा' इति ( १५ ) ॥ ॥ चण्डते । 'चडि कोपे' ( भ्वा० आ० से ० ) । मात्रा तपसे निषिद्धत्वाद्वा । आकारान्तादपि टाप् । (४।१।४ ) | ण्वुल् ( ३ | १ | १३३ ) ||| पचायच् ( वा० ३।१।१३४ ) 'टायाम्' ( २॥४॥३२) इति भाष्यप्रयोगात् । अजादित्वात् 'बह्लादिभ्यश्च' (४२१९४५) इति ङीष 'चण्डी' इत्यपि । (४२११४) वा । ( 'उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीषु 'चण्डी कात्यायनी देव्यां हिंस्रकोपनयोषितोः' ॥ (१६) च’ ) ॥ ( १ ) ॥ ॥ कतस्यापत्यम् । गर्गादित्वात् ( ४११॥ ॥ ॥ अम्बैवाम्बिका । जगन्मातृत्वात् 'अम्बिका पार्वती- १०५ ) यज् । 'सर्वत्र लोहितादिकतन्तेभ्यः' (४।१।१८ ) मात्रोधृतराष्ट्रस्य मातरि ॥ (१७ ) ॥ ॥ सप्तदश 'उमायाः' ॥ इति ष्फः । षित्वान्ङीष् (४।१।४१ ) ( 'कात्यायमो वररुचौ विनायको विघ्नराजद्वैमातुरगणाधिपाः । कात्यायनी तु पार्वती । कषायवस्त्रबिधवार्धवृद्ध महिलापि अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ ३८ ॥ च’ ) ॥ (२) ॥*॥ गौरो वर्णोऽस्त्यस्याः । गौरादित्वात् (४ १॥४१ ) ङीष् । ('गौरी त्वसंजातरजःकन्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियङ्खुवसुधासु च । आपगाया विशेषेऽपि यादसांपतियोषिति’ ) ॥ ( ३ ) ॥ ॥ एवं काली | ‘जानपद-' विशिष्टो नायक इति वा । विगतो नायको नियन्तास्य इति विनायकेत्यादि ॥ विनयति । ण्वुल् ( ३ | १ | १३३ ) । वा । 'विनायकस्तु हेरम्बे तार्ये विघ्ने जिने गुरौ ॥ ( १ ) ॥ ॥ विघ्नानां राजा । ‘राजाहः सखिभ्यष्टच् (५४९१ ) ॥