पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १ ] कपर्दोऽस्य जटाजूट: च' ) ॥ ॥ हीरः अपि । 'हीर कपर्दी शमिरः' इति संसारावर्तात् । ( 'हीरो वज्रे हरे सर्पे हीरा पिपीलिका- श्रियोः' ) ॥ ( ३४ ) ॥*॥ स्मरं हरति । 'हरतेरनुयमनेऽच्' ( ३।२।९ ) ॥ ( ३५ ) ॥*॥ भर्जते । 'भृजी भर्जने' (भ्वा० । कपर्द इति ॥ 'पर्व पूरणे' (भ्वा०प० से ० ) | संपदादि- त्वात् ( वा० ३।३।१०८ ) भावे किप् । 'रालोपः' (६४|२१ ) केन सुखेन जलेन वा परं पूर्ति ददाति । 'सुपि ' ( ३१२१४ ) आ० से० ) । पचाद्यच् ( ३११११३४ ) न्यकादित्वात् । इति योगविभागात् कः । कस्य जलस्य परा पूरणेन दायतीति ( ७७३१५३ ) कुत्वम् । भृज्यन्ते कामादयोऽनेनेति वा । 'हलच' ( ३।३।१२१ ) इति घन् ॥ ॥ 'अर्ग्यः' इति पाठे ण्यत् ( ३।१।१२४ ) ॥ ( ३६ ) ॥ ॥ त्रीण्यम्बकान्यस्य | त्रिष्वम्बकमस्येति वा । 'अम्बकं नयनं दृष्टिः' इति हला- युधः । त्रयाणां लोकानामम्बकः पिता इति वा । त्रीन्वेदा- नम्बते शब्दायते वा । 'अबि शब्दे' ( भ्वा० आ० से ० ) । 'कर्मण्यण्' ( ३।२।१ ) । 'संज्ञायाम्' ( ५१३१८७ ) इति कः ( न्) । त्रिषु लोकेषु कालेषु वा अम्बः शब्दो वेदलक्षणो यस्येति वा । त्रयः अकारोकारमकारा अम्बाः शब्दा वाचका यस्येति वा । तिस्रोऽम्बाः द्यौर्भूम्यापो यस्येति तु भारतम् ॥ ( ३७ ) ॥*॥ त्रयाणां धातूनां पुराणि, तेषामन्तकः । त्र्यव- यवं पुरं त्रिपुरम् तस्यान्तक इति वा । त्रयाणां पुराणां समा- हारः । 'पात्रादिः' ( बा० २ ४ | ३० ) इति प्राञ्चः । तन्न | तथा सति 'पञ्चपात्री' इतिवत् 'त्रिपुरी' इति प्रयोगभावप्र- सङ्गात् ॥ (३८) ॥*॥ धरतीति धरः । पचायच् ( ३।१।१३४)। गङ्गाया धरः ॥ ( ३९ ) ॥ * ॥ अन्धकस्य दैत्यस्य रिपुः ॥ ( ४० ) ॥ * ॥ ऋतुं ध्वंसयति । 'सुपि- ' ( ३|२|७८ ) इति णिनिः ॥ ( ४१ ) ॥॥ वृषो ध्वजश्विमस्य || (४२) ॥ ॥ व्योनि केशा यस्य || ( ४३ ) ॥ ॥ भवति भवते वा सर्वम् । ‘भू प्राप्तौ' ( चु० आ० से ० ) | पचायच् ( ३ | १ | १३४)। यत्तु भवत्यस्माद्विश्वम् । बाहुलकाद् ( ३|३|११३) अप् | (भ्वा०प० से ० ) । पचाद्यच् (३।१।१३४)। प्रमथ्यन्ते मन्त्रा- प्रमथा इति ॥ दुष्टान्प्रम नन्ति । 'मये विलोडने' विश्वमस्त्यस्मिन् इति वा । अस्त्यादेशाद्भुवः ( २ ॥४॥५२ ) दिना | ‘खनो घ च ' ( ३।३।१२५ ) इति घो वा ॥ (१) ॥*॥ अप् ( ३।३।५७ ) । ‘त्रिणीभुवः - ' ( ३|३|२४ ) इत्यत्र परिषदि साधवः । 'परिषदो व्यः' (४|४|१०१ ) इत्यत्र ‘परिषदः’ श्रिणीसाहचर्याद्भुवो भौवादिकादेव घन्- इति मुकुटः । तन्न । इति योगविभागात् 'णः' । 'अण्' इति तु मुकुटस्य प्रमादः । बाहुलकस्यागतिकगतित्वात् । अत्र चोक्तरीत्या गतिसंभवात् । ‘भक्ताण्णः' (४|४|१००) इत्यनुवृत्तेः ॥ ॥ ण्ये तु पारिषद्याः । अधिकरणे ल्युटो बाधकसत्त्वादपोऽसंभवात् । 'अजब्भ्यां | ‘पर्षदो यः' (४४११०१ ) इति पाठे पार्षद - पार्षद्या- स्त्रीखलनाः’ ( ३।३।१२६ ) इति वार्तिकोक्तेः साहचर्याभ्युप- वपि । 'भूताः शिवस्य पार्षद्या पार्षदाः’ इति संसारावतीत् ॥ गमोऽप्यनुचितः । ‘गातिस्था—- ( २९४१७७) इत्यत्रापि (२) ॥ * ॥ द्वे 'शिवानुचराणाम् ॥ पासाहचर्यादस्त्यादेशस्याग्रहणप्रसङ्गात् । ( 'भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः' ) || ( ४४ ) || बिमेल्यस्मात् । ‘भीमादयोऽपादाने’ ( ३।४।७४ ) । ‘भियः घुक् वा’ ( उ० १॥ १४८ ) इति मक् । 'भीमोऽम्लवेतसे घोरे शंभौ मध्य- मपाण्डवे ॥ (४५) ॥॥ तिष्ठति । 'स्थाणुः’ ( उ० ३१ ३७ ) पिनाक इति ॥ पाति । 'पिनाकादयश्च' ( उ० ४११५ ) इति पातेराक इत्वं नुम् च । ('पिनाकः शिवकोदण्डे पांशु- वृष्टित्रिशूलयोः' ) ॥ (१) ॥ ॥ अजेन ब्रह्मणा गम्यते । इति 'अन्येष्वपि दृश्यते' ( वा० ३।२।४८ ) इति डः । अजं छागं गच्छति यज्ञत्वेन प्रविशतीति वा । अजगो विष्णुरस्ति शरत्वे- नास्मिन्निति । 'गाण्ड्यजगात्संज्ञायाम्' (५/२/११० ) इति वः ॥ ॥ प्रज्ञादित्वात् (५१४१३८ ) अणि 'आजगवम्' अपि । 'आजगवमजस्य वा पिनाकं वा' इति बोपालितः । 'स्थाणो- धनुराजगवम्' इत्यमरमाला च ॥ ॥ अजो विष्णुः, को ब्रह्मा, ताववतीति 'अजकावम्' अपि 'धनुस्त्वजगवं युग्य- मजकावमजीजकम्' इति शब्दार्णवात् ॥॥ भजकौ विष्णुब्रह्मणौ वातीति 'अजकवम्' अपि । 'सुपि ' ( ३।२।४ ) | इति ( योगविभागात् ) 'अतोऽनुपसर्गे-' ( ३१२१३ ) इति वा कः ॥ ( २ ) ॥ ॥ द्वे 'शिवधनुषः' ॥ प्रमथाः स्युः पारिषदाः ब्राह्मीत्याद्यास्तु मातरः ॥ ३५॥ मान्यन्ते पूज्यन्ते लोकमातृत्वात् इति मातरः । 'नप्तृने-' ब्राह्मीति ॥ 'मान पूजायाम्' (भ्वा०प० से०, चु०उ० से ० ) । ( उ० २१९५ ) इति सूत्रेण निपातितः । मान्ति शिबपरिवार- त्वेन समाविशन्तीति वा ॥ ( १ ) ॥ ॥ ब्रह्मण इयं ब्राह्मी । ( ‘स्थाणुः कीले हरे पुमाम् । अस्त्री ध्रुवें' ) ॥ (४६) ॥ ॥ ‘तस्येदम्' (४|३|१२० ) इत्याणि ‘ब्राह्मो जातौ’ ( ६।४।१७१ ) रॊदयति । ‘रोदेर्णिलुक् च’ (उ० १ २२ ) इति रक् ॥ (४७) इति टिलोपः । ('ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी ॥*॥ उमायाः पतिः ॥ (४८) ॥ * ॥ अष्टचत्वारिंशत् 'शंभोः' ॥ १ - पृषोदरादित्वात् ( ६।३।१०९) ईकार इति मुकुटः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । वा । 'दैप् शोधने' (भ्वा०प०अ०) । ( 'कपर्दः पार्वती तुर्जटाजूटे वराटके ) | अर्शआयजन्तः शिवेऽपि ॥ (१) ॥ ॥ जटानां जूटो बन्धः । एकम् 'जटाबन्धस्य' || पिनाकोऽजगवं धनुः । १ – 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवत्यां पाणिनिः- इति मुकुटः ॥