पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमं काण्डम् ( ६॥३॥६७ ) ॥ ( १७ ) ॥*॥ कृत्तिश्चर्म वासोऽस्य ॥ (१८) ॥ ॥ पिनाकोऽस्यास्ति । इनिः (५|२|१९५ ) ॥ (१९) ॥*॥ प्रमथानामधिपः ॥ (२०) ॥ ॥ उच्यति क्रुषा संबध्यते-उम्रः | 'उच समवाये' (दि० प० से०) 'ऋज्र' - ( २।२८ उ० ) इत्या- मितवादित्वात् ( वा० ३।२।१८० ) डः | यत्तु 'शं भवत्यस्माद्' इति खामिमुकुटौ | तन्न । कर्तरि कृतो विधानादपादाने डु- प्रत्ययाभावात् । ('शंभुर्ब्रह्माईतोः शिवे' ) ॥ (१) ॥ ॥ ईष्टे | 'ईश ऐश्वर्ये' ( अ० आ० से ० ) । इगुपधत्वात् कः । ( ३ | १ | १३५ ) । (‘ईशः खामिनि रुद्रे च स्यादीशा हलदण्डके ) ॥ | दिना रन् गश्चान्तादेशः । ( 'उग्रः क्षत्रियतः शयां सूनावु- (२) ॥*॥ पशूनां जीवानां पतिः । 'तिर्यग्जातौ पशुः प्रोक्तः |त्कटरुद्रयोः | उग्रा वचाछिक्किकयोः) ॥ (२१) ॥*॥ कप- सर्वप्राणिषु पुंस्ययम्’ । प्रमथानामिति वा । 'पशुभृंगादौ छगले | र्दोऽस्यास्ति | इनिः ( ५/२/११५ ) ॥ ( २२ ) ॥ * ॥ श्रीः प्रमथे च पुमानयम्' इति तालव्यान्ते रभंसात् । ('पशुपतिः शोभा कण्ठेऽस्य । ( 'श्रीकण्ठः कुरुजाङ्गले | शंकरे च’ ) ॥ पिनाकिनि हुताशने' ) ॥ (३) | || शिवमस्यास्ति | अर्शआ - | ( २३ ) ॥ ॥ शितिः कालः कण्ठोऽस्य ॥ (२४) ॥ ॥ कपालं यच् (५॥२।१२७) ॥ शिवयतीति वा । 'तत्करोति - ' (वा० ३ | | बिभर्ति ॥ ( २५ ) ॥ ॥ वामयति दुष्टानां मदमिति वामः । १।२ ) इति ण्यन्तात्पचाद्यच् (३।१।१३४) । ('शिवो मोक्षे 'टुवम् उद्गिरणे' (भ्वा०प० से ० ) | णिच् ( ३ | १|२६) पचा- महादेवे कीलकप्रहयोगयोः । बालके गुग्गुलौ वेदे पुंडरीकद्रु- यच् ( ३ | १ | १३४ ) । वामश्चासौ देवश्च । लोकविपरीतत्वाद्वा मेऽपि च । सुखे क्षेमे जले क्लीबम् ) ॥ (४) ॥ ॥ शूलमस्यास्ति । बामः । ( 'वामं धने, हरे पुंसि कामदेवे पयोधरे' ) यत्तु इनिः (५॥२॥११५) ॥ (५) | || महांश्वासावीश्वरश्च । 'स- घञि ( ३।३।१८, १९ ) 'नोदात्तोपदेश -' ( ७१३ १३४ ) इत्या- न्महत्–' ( २।१।६१ ) इति समासः । ( 'महेश्वरो महादेवे | दिना वृद्धिनिषेधे प्राप्ते 'अनाचमेः' ( ७१ ३ १ ३४ ) इति 'कम्य- कथितोऽधीश्वरेऽपि च ' ) ॥ ( ६ ) ॥ ॥ ईशितुं शीलमस्य । मिवमि' - इत्यादिना निषेधः, इति मुकुटेनोक्तम् । तन्न । कर्तरि ‘स्थेशभास’ ( ३।२।१७५ ) इति वरच् । ( 'ईश्वरो मन्मथे घञोऽसंभवात् । भवादौ संभवेऽपि देवेन सामानाधिकरण्या- शंभौ नाट्ये स्वामिनि वाच्यवत् | ईश्वरी चेश्वरोमायाम् ) ॥ संभवात् । लोकाचारविपरीतत्वाद्वामो देवः क्रीडा यस्येति वा (७) ॥ ॥ शृणाति 'श हिंसायाम् ' ( क्या०प० से ० ) । 'कृट- समाधेयम् । वामेषु श्रेष्ठेषु देवो द्योतो यस्येति वा ॥ ( २६ ) शृदृभ्यो वः' ( उणा० १९१५५ ) ॥ ॥ ‘षर्ब गतौ' (भ्वा०प० ॥ * ॥ मँहांश्चासौँ देवश्च । महान् देवो नृत्यादिरूपा क्रीडा से ॰) । इत्यतः ‘षर्व हिंसायाम् ' ( भ्वा० प० से ० ) । इत्यतो वा यस्येति वा ॥ (२७) ॥*॥ विविधानि रविचन्द्राग्निरूपाण्यक्षी- aबयोरमेदात् पचायचि ( ३ | १ | १३४ ) | 'सर्व:' अपि । ण्यस्य । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' ( ५॥४॥११३ ) । 'सर्वस्तु शर्वो भगवाञ् शंभुः कालंजरः शिवः' इति विरूपेष्वपि अक्षि कृपादृष्टिर्यस्येति वा । विविधरूपाणि विवि- नामनिधानात् । ('कालंजरो योगिचक्रे मेलके भैरवे गिरौ ) धरूपेषु वा अक्षाणीन्द्रियाण्यस्यति वा ॥ ( २८ ) ॥ ॥ त्रीणि ॥ ( ८ ) ॥ * ॥ ईष्टे तच्छीलः | 'ताच्छील्य - ' (३।२।१२९ ) लोचनानि यस्य | त्रिषु कालेषु लोकेषु गुणेषु वेदेषु लोचनं इति चानश् । ( 'ईशानं ज्योतिषि क्लीबं पुंलिङ्गः स्यात्रिलो- ज्ञानं यस्येति वा । त्रयो वेदा वर्णा अकारोकारमकारा वा चने’ ) ॥ ( ९ ) ॥*॥ शं कैरोति । 'शमि धातोः संज्ञायाम्' लोचनानि यस्मिन् वा ॥ ( २९ ) ॥ ॥ कृशानौ रेतो यस्य कृ- ( ३|२|१४ ) इत्यच् । यत्तु 'कृञो हेतु - ' ( ३ | २ | २० ) इति टः- शानुः सूतरूपो रेतोऽस्येति वा ॥ (३०) ॥ ॥ सर्व जानाति | इति स्वामी । तन्न । अस्यैव टापवादत्वात् ॥ ( १० ) ॥ * ॥ | ‘आतोऽनुपसर्गे' (३|२|३) इति कः ॥ ( ३१ ) ॥ ॥ धूर्भार- चन्द्रः शेखरो यस्य || ११ ) ॥ ॥ भूतानामीशः ॥ (१२) भूता जटिर्यस्य । 'जट, झट, संघाते' (भ्वा०प० से ० ) । 'स- ॥*॥ खण्डयतीति खण्डः परशुरस्य ॥ * ॥ 'खण्डपर्शुः धातुभ्यः (४|११८ उणा० ) इतीन् । 'जटिर्जटा' इति अपि । 'खण्डपर्शुः पर्शुरामे शंकरे चूर्णलेपिनि । (खण्डाम- द्विरूपकोशः । 'धूर्गङ्गा जटाखस्य' इति स्वामी । तन्न । जटि- लकभैषज्ये सिंहिकातनयेऽपि च )' इति विश्वात् ॥ (१३) ॥ ॥ ध्वस्यति वक्तुमुचितत्वात् ॥ ( ३२ ) ॥ * ॥ नीर्लेश्चासौ गिरेरीशः । ('गिरीशोऽद्रिपतौ वाचस्पतिशंकरयोः पुमान् ) | लोहितश्च कण्ठे जटासु च ॥ ( ३३ ) ॥ * ॥ हरति । पचा- ॥ ( १४ ) ॥*॥ गिरिराश्रयत्वेनास्यास्ति । लोमादित्वात् (५। यच् ( ३।१।१३४ ) | ( 'हरो नाशकरुद्रयोः | वैश्वानरे २। १०० ) शः । खामी तु 'गिरिं श्यति उपभोगेन तनूकरोति,' गिरौ शेते वा । गिरौ डदछन्दसि ( वा० ३।२।१५ ) । लोके तु 'आशुशुक्षणिवत्' इत्याह ॥ (१५) ॥ ॥ मृडति । 'मृड सुखने ' नु० प० से ० ) इगुपधत्वात्कः ( ३।१११३५ ) मृणाति वा । ऱृड च’ चात्क्षोदे (क्र्या॰ प० से०) ॥ (१६) ॥*॥ मृत्युं ज- ति ॥ ‘संज्ञायां भृतृवृजि’ ( ३१२१४६ ) इति खच् । मुम् १ -तथा च स्कान्दे । 'शं करोमि सदा ध्यानात्परमं यन्निराम- म्। भूतानामसकृयस्मात्तेनाई शंकरः स्मृतः इसपि मुकुटः ॥ ॥ 20 अमरकोषः । १ - 'धृतं कण्ठे विषं घोरं ततः श्रीकण्ठतामगात्' इति नीलक ण्ठस्तवः इत्यपि मुकुटः ॥ २– पूज्यते यत्सुरैः सर्वैर्महांश्चैव प्रमा णतः । धातुर्महेति पूजायां महादेवस्ततः स्मृतः' इति शिवपुराणे इति मुकुटः ॥ ३~-पृषोदरादित्वात् (६|३|१०९) आकारस्येकार इति स्वामी भ्रान्तः । उक्तरूपेण जटिसाधनात् इति मुकुटः ॥ ४-स्कान्दे 'नीलं येन ममाझं तु रसाक्तं, लोहितं त्विषा | नील लोहित इत्येव ततोऽहं परिकीर्तितः' इति वा-इत्यपि मुकुटः ||