पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् ३|६२) | स्वार्थेकन् ( ज्ञापि ० ५१४१५ ) ॥ - कपिलकादि- सपति । 'षप समवाये' ( भ्वा० प० से ० ) । बाहुलकात्तन् त्वात् (वा० ८/२/१८) 'अङ्गुलीयकम्' - इति मुकुटः ॥ | स्वार्थे ( ज्ञापि ० ५/४/५ ) कन् । सप्तभिरनेकाभिः किङ्किणीभिः, तन्न । तत्र रेफानुवादेन लविधानात् । लानुवादेन रेफवि- सप्त स्वरान् वा कायति | 'आत : ' (३|१|१३६, २१३) इति धानाभावात्। 'वालमूल -' (वा० ८/२/१८) इति वक्तुं शक्य- कः । गौरादिः (४।१।४१) । – कायन्ति अस्याम् । मूलविभु- लात् ॥ (१) ॥॥ ऊर्मिरिव | 'इवे- ' ( ५१३१९६) इति जादित्वात् ( वा० ३ १ २१५ ) कः - इति मुकुटश्चिन्त्यः | अधि कन् । ऊर्मिं प्रकाशं कायति वा ॥ 'ऊर्मिः स्त्रीपुंसयो- करणे तत्प्रवृत्तेरसंभवात् ॥ ( ३ ) ॥ * ॥ अश्यते ‘अशूङ् वींच्यां प्रकाशे वेगभङ्गयोः’ ( इति मेदिनी ) ॥ (२) ॥ ॥ द्वे | व्याप्तौ संघाते च' ( स्वा० आ० से ० ) । अनाति । अश भो- 'अङ्गुलीभूषणस्य' ॥ साक्षराङ्गुलिमुद्रा सा जने' ( क्या० प० से ० ) । 'अशे रश् च ' ( उ० २।७५ ) इति यू रशादेशः । यद्वा, रशति । 'रश शब्दे' सौत्रः । 'बहुलम- सेति ॥ सा ऊर्मिका | अक्षरैः सहिता चेत् । अङ्गुल्यां न्यत्रापि ' ( उ० २१७८) इति युच् | तालैव्यमध्या ॥ ॥ दन्त्य- मुदं राति । ‘आतः’ (३।२॥३) इति कः । मोदवा | ‘मुद्दने' ( चु० उ० से ० ) । 'बहुलम्' ( उ० २।७८) इति मध्यापि । 'रस शब्दे' ( भ्वा०प० से ० ) । 'रस आस्खा - हर्षे' (भ्वा० आ० से ० ) । ‘स्फायितच्चि-' ( उ० २|१३ ) ‘ण्यासश्रन्थ-' (३।३।१०७) इति वायुच् । 'ताळव्या अपि युच् । इति रक् । अङ्गुल्या मुद्रा ॥ (१) ॥ * ॥ एकम् ॥ दन्त्याच शम्बशम्बलशूकराः । रशनापि च जिह्वायाम्' । कङ्कणं करभूषणम् । 'रसनं निखने खादे रेंसना काञ्चिजिह्वयोः' इत्यजयधरणी । कङ्केति ॥ कं शुभं कणति । 'कण शब्दे' ( भ्वा० प० 'रसनं स्वदने ध्वाने रसना काश्चिजियोः | रसनं चापि से० ) । अच् (३।१।१३४ ) । कङ्कते वा । 'कक लौल्ये' (भ्वा० रास्नायाम्' इति विश्वप्रकाशः । एवमुभयमुभयन्त्र साधु ॥ आ० से ० ) । 'बहुलमन्यत्रापि ' ( उ० २१७८ ) इति 'अनुदा- | ( ४ ) ॥ ॥ सारमुत्कृष्टं सनमस्य | ‘षण संभक्तो' ( भ्वा०प० त्तेतश्च हलादेः' (३|२|१४९) इति वा युच् | पृषोदरादि- से० ) | घः (३।३।११८ ) | सहारसनेनाल्पशब्देन वा । ‘मेख- त्वात् (६|३|१०९) णत्वम् । 'कङ्कणं करभूषायां सूत्रमण्ड- लायां सारसनमुरखे च तनुत्रिणाम्' इति दन्त्यादौ र- नयोरपि ' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ करं भूषयति । करो | भसः ॥ (५) ॥ ॥ पञ्च 'स्त्रीकटिभूषणस्य' | 'स्त्री' इत्य- भूष्यतेऽनेन वा | ल्युट् ( ३/३/११३, ११७) | ‘क्लीबं मण्डने विवक्षितम् । पुंस्कटिभूषणेऽति । - स्त्रीकट्यां वस्त्रग्रन्थने - सूत्रे कङ्कणं करभूषणम्' इति रभसः । 'हस्तमण्डनसूत्रे इति स्वामी । ' - एका यष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टि- स्यात् कङ्कणो ना प्रतीसरः' इति रत्नकोषः ॥ (२) ॥*॥ काः । रसना षोडश ज्ञेयाः कलापः पञ्चविंशकः' - इति द्वे 'मणिबन्धभूषणस्य' ॥ भेदस्त्विह न विवक्षितः ॥ २४० स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा १०८ क्लीबे सारसनं च स्त्रीति ॥ मरूं गतिं लाति । कः (३|२|३) | पृषोदरादिः (६।३।१०९) ।—मीयते । 'डुमिञ् प्रक्षेपणे' ( स्वा० उ० अ० ) । 'कलम्बादयश्च' इति साधुः - इति मुकुटश्चिन्त्यः । तत्सूत्रस्योज्वलदत्तादिष्वदर्शनात् । 'मेखलाद्रिनितम्बे स्याद्र- शनाखङ्गबन्धयोः' इति हैमः ॥ ( १ ) ॥ ॥ काञ्चते । ‘काचि दीप्तिबन्धनयोः’ ( भ्वा० आ० से ० ) | इन् ( उ० ४। ११८ ) । वो ङीष् (ग० ४१॥४५ ) - ‘अन्येभ्योऽपि ' इति दीर्घः— इति मुकुटश्चिन्त्यः । धातोरेक दीर्घवत्त्वात् । ‘अन्ये- भ्योऽपि' इत्येतादृशस्य दीर्घविधायकस्याभावात् 'अन्येषाम- पि' (६।३।१३७) इति वक्तुं युक्तत्वाच | 'काञ्ची स्यान्मे- खलादाम्नि प्रभेदे नगरस्य च ' ( इति मेदिनी ) ॥ (२) ॥*॥ १ – पुंलिङ्गोऽप्ययम् 'अयं मैथिल्यभिज्ञानं काकुत्स्थ स्याङ्गुरी- यकः' इति भट्टिप्रयोगात् — इति मुकुटः ॥ २– 'काञ्चीगुणस्थानम निन्दितायाः' इति कुमार: 'काचिदाम पिहितैकतरोरुः' इति माघः - इति मुकुदः ॥ अथ पुंस्कट्यां शृङ्खलं त्रिषु । अथेति ॥ पुंसां कट्यां चेत् काञ्ची । शृङ्गैः खलति । | 'खल संचये' ( भ्वा० प० से ० ) | अच् (३ | १ | १३४) । पृषो- दरादि . ( ६१३११०९) । 'शृङ्खलं पुंस्कटीकाच्यां लोहरज्जौ च बन्धने’ ( इति हैमः) ॥ (१) ॥ * ॥ एकम् 'पुरुषकटी- स्थकायाः ॥ पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९॥ पेति ॥ पादस्याङ्गदमिव । यद्वा पाद एवाङ्गम् । पादानं द्यति, दायति, दयते, वा । 'दो अवखण्डने' ( दि ० प ० अ० ) । 'दैप् शोधने' (भ्वा०प० अ० ) । 'देङ् पालने' (भ्वा० आ० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः ॥ (१) ॥*॥ तुलां तुलया वा कोटयति । 'कुट प्रतापने' चुरादिः । ‘अच इ:' ( उ० ४ | १३९ ) | तुलाकारं कोटिरग्रमस्य | 'तुलाको- टिर्मानभेदेऽम्बुदे स्यानूपुरेऽपि च ' इति हैमः ॥ (२) ॥*॥ १ – 'क्षुभितसिन्धुमनीरशनैः शनैः" इति भारवियमकांत् इति मुकुटः || २- रसनाबन्धो रतिकलहेषु न दानानुमतिषु' इति वासवदत्ताश्लेषात्-इति मुकुटः ॥ -