पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] व्याख्या सुधाख्यव्याख्यासमेतः । २३९ च’ (४।३।५७) इति ढञि 'ग्रैवेयम्' अपि - इति मुकुटः | परिवेष्टने ' ( दि० प० से ० ) । 'उन्दिगुधिषिभ्यश्च' (उ० ॥ (१) ॥*॥ भूष्यतेऽनया | ‘भूष अलंकारे' (भ्वा०प० से० ) । ‘गुरोश्च–’ (३।३।१०३) इत्यः | कण्ठस्य भूषा ॥ (२) | ॥ * ॥ द्वे 'ग्रीवाभरणस्य' 'कण्ठा' इति ख्यातस्य ॥ लम्बनं स्याल्लुलन्तिका । ले'ति ॥ लम्बते | ‘लबि अवस्रंसने' ( भ्वा० आ० से ० ) । ल्युः (३१ १२ १३४) ॥ (१) | || लडति | 'लड विलासे' ( भ्वा० प० से ० ) । 'लटः शतृ-' (३१२११२४) 'उगितच' (४।१।६) इति ङीप् । ‘शप्श्यनोर्नियम्' (७७११८१) इति नुम् । डलयोरेकत्वम् । ललन्त्येव | स्वार्थ कन् ( ज्ञापि ० ५॥४/५)॥ (२) ॥*॥ द्वे ‘किंचिल्लम्बमानकण्ठभूष- ३|६८ ) इति सः कित् । बाहुलकाद्भष्भावो न । 'गुत्सः स्यात्स्तव के स्तम्बे हारभिद्रन्थिपर्णयोः' इति दन्त्यान्तेषु मे - दिनी ॥ ॥ छान्तोऽपि । 'स्याद् गुच्छः स्तबके स्तम्बे हार- भेदकलापयोः' ( इति मेदिनी ) । गूयते । 'गुड् शब्दे' ( भ्वा० आ० अ० ) । बाहुलकाच्छक् । 'द्वात्रिंशलतिको गुच्छः ॥ ( १ ) || 'गुच्छार्धस्तत्त्वसंख्यकः’। गुस्स्यः गुत्स्यार्थः । समप्रविभागाभावात् पुंस्त्वम् । चतुर्विंशतिय- ष्टिको हारो गुत्सार्धः ॥ (१) ॥ ॥ 'चतुस्त्रिंशलतो हारक्ष- तुःसरिच्च गोस्तनः' । गोः स्तन इव ॥ (१) ॥ ॥ ‘विंशतिय- टिको हारो माणवः परिकीर्तितः' । ‘अर्धेनैकदेशेन कृतो हारः । शाकपार्थिवादिः ( वा० २११/७२ ) ॥ (१) ॥ ॥ मा- णवो बालः । स इव | यावादिलात् (५१४२९) कन् । 'माणवको हारभेदे वाले कुपुरुषे बटौ' ( इति मेदिनी ) ॥ (१) ॥॥ एकसरा | एका चासावावली च ॥ (१) ॥*॥ णस्य' || एकात्येव सप्तविंशतिमुक्ताभिः कृता । नक्षत्राणां मालेव ॥ (१) ॥॥ प्रत्येकमेकैकम् ॥ आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । आवेति ॥ आ उप्यते । 'डुवपू' ( भ्वा० उ० अ० ) । कर्मणि घञ् (३।३।१९)। स्वार्थे ( ज्ञापि ० ५९४/५ ) संज्ञायां (५१३१७५) वा कन् ॥ (१) | || परिहियते 'ऋहलोर्ण्यत्' (३१/१२४) | परिहार्य एव | प्रज्ञायण (५१४१३८) । यद्वा घञन्ताचतुर्वर्णादित्वात् ( वा० ५११११२० ) स्वार्थे ध्यञ्। | (२) ॥ ॥ कटति कट्यते वा । 'कटे वर्षावरणयोः' (भ्वा० प० से ० ) कुन् ( उ० २१३२ ) | 'कटकोऽस्त्री नितम्बेऽद्रेर्द- न्तिनां दन्तमण्डने । सामुद्रलवणे राजधानीवलययोरपि ( इति मेदिनी ) ॥ ( ३ ) ॥ ॥ वलते | 'वल संवरणे' ( भ्वा० आ० से० ) । 'वलिमलितनिभ्यः कयन्' ( उ० ४४९९ ) ॥ 'वलयः कण्ठरोगे ना कङ्कणे पुंनपुंसकम्' ( इति मेदिनी ) ॥ स्वर्णैः प्रालम्बिका स्वेति ॥ सैव ललन्तिका सुवर्णैः कृता प्रालम्बते । ण्वुल् (३|१|१३३) ॥ (१) ॥*॥ एक 'लम्बकण्ठिकायाः ॥ अथोरः सूत्रिका मौक्तिकैः कृता ॥ १०४ ॥ अथेति ॥ सैव ललन्तिका मुक्ताभिः कृता ॥॥ उरसं: सूत्रमिव | 'इवे -' (५|३|९६) इति कन् ॥ (१) ॥॥ ए- कम् 'मौक्तिकमालायाः' ॥ हारो मुक्तावली हेति ॥ ह्रियते मनोऽनेन । हियते वा । घञ् (३|३|१९) यद्वा हारयति मनः । स्वार्थण्यन्तादच् (३|१|१३४) ॥ ‘हारो मुक्तासरे युधि’ ( इति मेदिनी ) ॥ (१) ॥ ॥ मुक्ता- नामावली दीर्घा पङ्क्तिः ॥ (२) ॥ * ॥ भिदादिपाठात् (३|३| १०६) अङि हारा । 'हारा मुक्तावली हारः' इति रभसः ॥ ॥ द्वे 'मुक्ताहारस्य' ॥ देवच्छन्दोऽसौ शतयष्ट्रिकः । देवेति || 'हार:' शतयष्टिकः सन् | देवैश्छन्द्यते । ‘छदि संवरणे’ (चु० प० से० ) | घञ् (३।३।१९ ) ॥ (१) ॥*॥ ‘यष्टिर्हारलताशस्त्रभेदयोः' इति विश्वः । 'यष्टिलता सरः सरिः' इत्यनेकार्थमाधवी ॥॥ एकं 'शतलतिक- हारस्य' || (४) ॥ ॥ चत्वारि 'प्रकोष्ठाभरणस्य' ॥ केयूरमङ्गदं तुल्ये कयिति ॥ के बाहुशिरसि यौति | ‘यु मिश्रणे' ( अ० प० से० ) । खर्जादित्वात् (४१९०) ऊरः | बाहुलकाहिलोपः । 'हलदन्तात् -' (६।२।९) इति सप्तम्या अलुक् ॥ (१) ॥*॥ अङ्गं दयते, दायति, यति वा । 'देङ् पालने' (भ्वा० आ० अ० ) | ‘दैप् शोधने' ( भ्वा०प०अ० ) वा | ‘दो अव- इति कः । 'अङ्गदः कपिमेदे ना केयूरे तु नपुंसकम् । अ- खण्डने' ( दि० प० अ० ) वा । 'आतोऽनुप-' (३१२१३ ) ङ्गदा याम्यदिग्दन्तिहस्तिन्यामपि योषिति' ( इति मेदिनी ) ॥ ॥ हारभेदा यष्टिभेदाहुत्सगुत्सार्धगोस्तनाः ॥ १०५ ॥ अर्धहारो माणवक एकावल्येकयष्टिका । सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥ हारेति ॥ यैष्टीनां मेदात् हारमेदाः स्युः । गुध्यते । 'गुध २१ – ‘सधैवेयस्त्वमसि फणिना' इति राजशेखरः इति मुकुटः ॥ २ - हैमे तु 'अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः | अपि गोस्तन- | ( २ ) ॥ * ॥ द्वे 'प्रगण्डभूषणस्य' || गोपुच्छावर्धमर्धे यथोत्तरम्' इत्युक्तम् । अन्ये तु 'चतुःषष्टिलतो हारोऽथाष्टहीना यथोत्तरम् । रश्मिकलापौ माणवकोऽधं हारोऽधंगु- च्छकः | कलापच्छन्दो मन्दरश्च गुच्छः सप्ततियष्टिकः' इत्याहुः ॥ अङ्गुलीयकमूर्मिका ॥ १०७ ॥ अङ्गुलीति ॥ अङ्गुलौ भवम् । 'जिह्वामूलाङ्गुलेश्छः' (४ 1