पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् अलंकर्तालंकरिष्णुश्च चूडामणि: शिरोरत्नम् अलमिति ॥ अलं करोति । 'तृन्' (३|२|१३५ ) ॥(१) चूडेति ॥ चूडाया मणिः | 'चूडामणिः काकचिंचा- ॥ * ॥ 'अलंकृञ् -' (३।२।१३६) इतीष्णुच् ॥ ( २ ) ॥ * ॥ द्वे | फले मूर्धमणावपि' इति हैमः ॥ ( १ ) ॥ * ॥ शिरसो रत्नम् ॥ 'अलंकरणशीलस्य' ॥ (२) ॥ ॥ द्वे 'शिरोमणेः' ॥ २३८ अमरकोषः । मण्डितः । प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥ मेति ॥ मण्ड्यते स्म । ‘मडि भूषायाम्' (भ्वा०प० से ० ) । तः (३।२।१०२)॥ (१) ॥ * ॥ प्रसाध्यते स्म । 'साध सं- सिद्धौ' (खा० प० अ०) स्वार्थण्यन्तः । क्तः ( ३ | ३ | १०२ ) ॥ | (२) ॥*॥ अलं क्रियते स्म ॥ (३) ॥ ॥ भूष्यते स्म । 'भूष अलंकारे' (भ्वा० प० से ० ) ॥ ( ४ ) ॥ ॥ परिष्क्रयते स्म । क्तः (३।२।१०२) । 'संपदिभ्याम् -' (६|१|१३७) इति सुट् | ‘परिनिविभ्यः -’ (८|३|७० ) इति षत्वम् ॥ (५) ॥ ॥ पञ्च 'भूषितस्य' ॥ विभ्राड् भ्राजिष्णुरोचिष्णू बालपाझ्या पारितथ्या बेति ॥ बालपाशे केशसमूहे साधुः । 'तत्र साधुः ' ४ | ९८ ) इति यत् । बालेषु पाझ्या पाशसमूहो वा ॥ ( १ ) वीति ॥ भ्राजते तच्छीलः | ‘भ्राजभास -' (३|२|१७७) | ॥*॥ परितस्तथाभूताः परितथा एव । चतुर्वर्णादित्वात् (वा० इति क्विप् ॥ (१) ॥*॥ ‘भुवश्च' (३|२|१३८ ) इति चाद् ५/१/१२४) स्वार्थे ध्यन् ॥ (२) ॥ ॥ द्वे ‘सीमन्तस्थितायाः भ्राजेरपि इष्णुच् ॥ ( २ ) ॥॥ रोचते तच्छीलः | 'अलंकृञ्-' स्वर्णादिपट्टिकायाः' । खामी तु - प्रथमं बालबन्धनमुक्ता- (३।२॥१३६) इतीष्णुच् ॥ (३) ॥ * ॥ त्रीणि 'अलंकारादिना वळीनाम्—इत्याह ॥ शोभमानस्य' || भूषा तु स्यादलंक्रिया | भिवति ॥ भूषणम् । 'गुरोच - ' (३|३|१०३) इयः ॥ (१) ॥ ॥ अलंकरणम् । ‘कृञः श च ' (३|३|१०० ) ॥ (२) ॥ ॥ द्वे 'भूषणक्रियायाः ॥ अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥ मण्डनं च अलमिति ॥ अलंक्रियतेऽनेन । घञ् (३।३।१९) । 'अलंकारः कंकणादिषु । उपमादौ ' इति हैमः ॥ (१) ॥*॥ एवं परिष्कारोऽपि ॥ (३) ॥ * ॥ आ म्रियतेऽनेन । 'भृज् भरणे' (भ्वा० उ० अ०) । ल्युट् (३|३|११७) ॥ (२) ॥ ॥ विभूष्यतेऽनेन ॥ (४) ॥ ॥ मण्ड्यतेऽनेन । 'मडि भूषायाम्' ( भ्वा० प० से ० ) । ल्युट् (३|३|११७) | मण्डनं तु प्रसा- धने | मण्डनोऽलंकरिष्णौ' इति हैमः ॥ ( ५ ) ॥ ॥ पञ्च 'भूषाणाम्' ॥ तरलो हारमध्यगः ॥ १०२ ॥ तेति ॥ 'तरस्तु तरणे पुंसि' (इति मेदिनी) । तरं ला- ति । 'आतोऽनुप - ' (३|२|३) इति कः । 'तरलं चञ्चले षिङ्गे भाखरेऽपि त्रिलिङ्गकम् | हारमध्यमणौ पुंसि यवागूसु- रयोः स्त्रियाम् ' ( इति मेदिनी ) ॥ ( १ ) || || हारस्य मध्यं हारमध्यं गच्छति । 'अन्येष्वपि - ' (वा० ३।३।४८) इति डः ॥ * ॥ एकम् 'हारमध्यमणेः' ॥ अथ मुकुटं किरीटं पुंनपुंसकम् । अथेति ॥ मङ्कतेऽनेन वा । 'मकि मण्डने' (भ्वा० आ० से०) बाहुलकादुटः । आगमशास्त्रस्यानित्यत्वान्न नुम्, ए- कोकारम् ॥ * ॥ घातोरत उः (मुकुटम्, इति ) व्युकारपाठे बाहुलका ॥ (१) ॥ ॥ किरति । अनेन वा । 'कृ विक्षेपे' ( उ० प० से ० ) । 'कृतृकृपे: कीटन्' ( उ० ४११८५ ) । (२) ॥ * ॥ द्वे 'किरीटस्य' । पत्रपाश्या ललाटिका । पत्रेति ॥ पाशसमूहः पाश्या पत्रमिव पाझ्या ॥ (१) ॥*॥ ललाटस्यालंकारः । 'कर्णललाटात्कनलंकारे' (४|३|६५) ॥ (२) ॥ * ॥ द्वे 'ललाटाभरणस्य' || कर्णिका तालपत्रं स्यात् केति ॥ कर्णस्यालंकारः । प्राग्वत् । 'कर्णिका कर्णभू- षणे | बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्ति- हस्ताये' इति हैमः ॥ (१) ॥ ॥ तालस्य पत्रम् | 'ताल- पत्रं तु कुण्डले | स्यात्तालपत्री रण्डायाम्' इति हैमः ॥ (२) ॥ * ॥ 'ताटङ्कः' अप्यत्र | सुवर्णरचितस्यापीदमेव नाम ॥॥ द्वे 'कर्णाभरणस्य' || कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥ कुण्डेति ॥ कुण्डते, कुण्ड्यते, वा । 'कुडि दाहे' (भ्वा० आ० से ० ) । 'कुडि रक्षायाम्' (चु०प० से०) वा । वृषा- दिलात् ( उ० ११०६) कलच् । कुण्डं कुण्डलाकारं लाति वा । 'कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चन- द्रुगुडूच्योः स्त्री’ (इति मेदिनी) ॥ (१) ॥ ॥ कर्णस्य वेष्टनम् । वेष्ट्यतेऽनेन । ‘वेष्ट वेष्टने' (भ्वा० आ० से ० ) । ल्युट् ( ३ | ३ | ११७) । (२) ॥॥ द्वे 'कुण्डलस्य' ॥ ग्रैवेयकं कण्ठभूषा ग्रैवेयेति ॥ ग्रीवायां भवम् । 'कुलकुक्षिग्रीवाभ्यः श्वा- स्यलंकारेषु' (४१२९६) इति ढकज् ॥ * ॥ -'ग्रीवाया अण्