पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्गः ६ ] फायां च ज्वालायां प्रपदेsपि च ' ( इति मेदिनी ) || ( १ ) ॥ * ॥ चुज्यते । 'चुड समुच्छाये ( चु०प० से ० ) । 'चुरा दीनां णिज्वा' इति पक्षे भिदादिपाठात् (३।३।१०४) अङ् दीर्घत्वे । 'चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च' इति हैमः ॥ (२) ॥ ॥ केशानां पाशः । अल्पः केशपाशो गौरादिः (४।१।४१) ॥ (३) ॥*॥ त्रीणि 'शिरोमध्यस्थचूडाया: ' 'चोटी' इति ख्यातायाः ॥ व्याख्यासुधाख्यव्याख्यासमैतः । तेति ॥ तन्वां रोहति । मूलविभुजा दिकः (वा० ३१२१५ ) | 'तनूरुहं तु लोम्नि स्यात्पतत्रे च नपुंसकम् इति मेदिनी । रोहति । 'नामन् सीमन् व्योमन् रोमन् लोमन् ' ( उ० ४ 'तनूरुहस्तु पुत्रे गरुति लोम्नि च' इति हैमः ॥ (१) ॥*॥ १५१) इति साधुः । यद्वा रूयते । ‘रु शब्दे’ (अ॰प॰अ०)। मनिन् (३|२|७५ ) ॥ (२) ॥ ॥ कपिलकादित्वात् ( वा ०. ( १ ) ॥ * ॥ |८|२|१८ ) लत्वम् । लूयते वा । मनिन् (३|२|७५) ॥ (३) अच् (३॥१॥ ॥ ॥ त्रीणि 'रोम्णः' ॥ तिनस्तु जटा सटा ॥ ९७ ॥ ब्रेति ॥ व्रतिनः शिखा | जायते, जन्यते वा । 'जनेष्टन् नलोपश्च' ( उ० ३।३०) । यद्वा जटति । 'जट संघाते' (भ्वा० प० से॰) । अच् (३।१।१३४) । 'जटा लमकचे मूले मांस्यां प्लक्षे पुनर्जटी' (इति मेदिनी ) ॥ सति | 'षट अवयवे' (भ्वा०प० से० ) | १३४) । 'सटा जटाकेसरयोः' (इति मेदिनी) ॥ (२) ॥॥ 'कोटीरस्तु जटा सटा' इति रभसः ॥ ॥ द्वे 'व्रतिनः शिखायाम्' || वेणि प्रवेणी वेणीति ॥ वेणति | ‘वेणृ निशामनवादित्रादानगमनज्ञा- नचिन्तासु’ (भ्वा० उ० से॰) । इन् (उ० ४८११८) । (१) ॥*॥ प्रग्रह उपसर्गान्तरव्यात्त्यर्थः ॥ (२) ॥ ॥ 'करणिश्रो - णिवेणयः' इति स्त्रीकाण्डे निगमः ॥ ॥ 'वेणी सेतुप्रवाहयोः । देवताडे केशबन्धे’ इति हैमः ॥ * ॥ द्वे 'प्रोषितभर्तृकादि- धार्यकेशरचना विशेषस्य' | २३७ 'हसिमृप्रिण्- ' ( उ० ३१८६) इति तन् । 'हस्तः करे करि- करे सप्रकोष्ठक रेऽपि च । ऋक्षे केशात्परो व्राते' (इति मेदिनी ) ॥ (३) ॥ * ॥ कचवाचकात् परे सन्तः | कलापोऽर्थो येषाम् ॥ * ॥ त्रीणि 'कलापार्थस्य' ॥ तनूरुहं रोम लोम १ - केषुचिन्मूलपुस्तकेषु तु 'व्रतिनः प्ता' इति पाठ उपलभ्यते । 'प्ता जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति क्वचितपुस्तके हैमः ॥ 'सुप्तोऽपि प्रबुद्धः' इति कादबरीश्लेषश्च ॥ तद्वृद्धौ श्मश्रु पुंमुखे । तदिति ॥ तस्य वृद्धिस्तस्याम् । इम मुखं श्रयति । ‘श्रिन् सेवायाम् ' ( भ्वा० उ० से० ) | श्मनि मुखे श्रूयते । 'श्रु श्र- वणे' (भ्वा०प० से ० ) मितवादित्वात् (वा० ३।२।१८०) डुः | संपदादिक्विप् (वा० ३।३।१०८) वा । आगमशास्त्रस्यानित्य- त्वान्न तुक् ॥ ( १ ) ॥ * ॥ पुंसो मुखे ॥ ॥ एकं 'दाढि- कायाः ॥ आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ शीर्षण्य शिरस्यौ विशदे कचे । आकेति ॥ आकल्पनम् । 'कृपू सामर्थ्य' (भ्वा० आ० से०)। घञ् (३।३।१८) । 'कृपो रो ल: ' (८|२|१८)। अ- शीति || शिरसि भवः । 'शरीरावयवाच्च' (४|३|५५) | कल्प्यते वा । आकल्पयति वा । स्वार्थण्यन्तः | अच् ( ३ | १ | इति यत् । ‘ये च तद्धिते' (६११९६१) इत्यत्र 'वा केशेषु' इति वचनाद्वा शीर्षन्। ‘शीर्षण्यं तु शीर्षके । सुकेशे पुंसि’ | (इति मेदिनी) ॥ (१) ॥*॥ (२) ॥ ॥ द्वे 'अन्योन्यासं पृक्ते स्नानादिनिर्मले वा केशे ॥ १३४) । 'आकल्पः कल्पने वेशे' (इति मेदिनी) ॥ (१) ॥॥ वेषणम्, विष्यते, वा । 'विष्ट व्याप्तौ' (जु०प० से०) । घञ् (३।३।१८, १९) । वेवेष्टि वा | अच् (३॥ १ ॥१३४) ॥ ॥ तालव्यशान्तोऽपि । वेशनम् । विश्यते वा । विशति वा । 'विश प्रवेशने' ( तु०प०अ० ) । प्राग्वत् । त्रिष्वप्यधिकरणे पेति ॥ पाश्यते । ‘पश बन्धे' चुरादिः | घ ( ३ | ३ | (इति मेदिनी) ॥ (२) ॥ ॥ नयति। णिच् (३।२।७५)। घञ् (३।३।१९) वा । 'वेशो वेश्यागृहे गृहे | नेपथ्ये च पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥ १९) । घः (३।१।११८) वा । 'पाशस्तु मृगपश्वादिबन्धने । कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः’ इति हैमः ॥ (१) ॥ ॥ पक्ष्यते | ‘पक्ष परिग्रहे' (भ्वा० प० से०) । घञ् (३।३।१९) । घः (३।३।११८) वा । 'पक्षो मासार्धके गेहपार्श्वसाध्यविशेषयोः । केशादेः गुणः (७।३।८४)। निनो नेत्रस्य, नेनेंतुर्वा पथ्यम् । संज्ञापू- चकत्वान्न हखः । 'नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषमेदे इति हैमः ॥ (३) ॥ ॥ प्रत्यङ्गं प्रतिख्यातं वा कर्म । शाक- पार्थिवादिः (वा० २|१|७८) ॥ (४) ॥*॥ प्रसाध्यतेऽनेना- परतो वृन्दे बले सखिसहाययोः’ ( इति मेदिनी) ॥ (२) ङ्गम् | करणे ल्युट् (३।३।११७) ॥ (५) ॥*॥ पश्च ‘अलं- काररचनादिकृतशोभायाः' || ॥ * ॥ हसति, हस्यते, वा । 'हसे इसने' (भ्वा०प० से ० ) । तेषु देति ॥ एते वक्ष्यमाणा रोचिष्णुपर्यान्ताः ॥ १ ~रु शब्दे इत्युत्तरम् 'रुङ् गतौ भाषणे वा' इत्यपि पाठः ।