पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् तदिति ॥ केशानां समूहः । 'अचित्तहस्ति-' (४२ ४७) इति ठक् ॥ (१) ॥ ॥ 'केशाश्वाभ्यां यञ्छावन्यतर- स्याम् (४२१४८) (२) ॥ ॥ द्वे 'केशवृन्तस्य' ॥ अमरकोषः । २३६ हुन् ( उ० ४/१५९) । (३) ॥ ॥ श्रूयतेऽनया | क्तिन् (३| ३१९४) । 'श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रि- याम्' (इति मेदिनी) ॥ (४) || ल्युट्वा करणे (३|३| ११७) । 'श्रवणं श्रुतौ च कर्णे नक्षत्रे न नपुंसकम्' (इति मेदिनी) ॥ (५) ॥*॥ ‘सर्वधातुभ्योऽसुन्' ( उ० ४।१८९) । (६) ॥॥ षट् 'कर्णस्य' || उत्तमाङ्गं शिरः शीर्ष सूर्धा ना मस्तकोऽस्त्रियाम् । उत्तेति ॥ उत्तमं च तदङ्गं च ‘सन्महत् - ' (२1१1६१) इति समासः ॥ ( १ ) ॥*॥ श्रीयते उष्णीषादिना । 'श्रयतेः स्वाङ्गे शिरः किच' ( उ० ४।१९४) इत्यसुन्। 'शिरः प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च ' ( इति मेदिनी) ॥ * ॥ 'शिरो- वाची शिरोऽदन्तो, रजोवाची रजस्तथा ॥ ( २ ) ॥ ॥ ‘कुमारशीर्षयोः’ (३।२।५१) इति ज्ञापकाच्छिरः शब्दस्य शीर्षा- देशः ॥ (३) ॥ ॥ मुह्यत्यस्मिन्नाहते । 'मुह वैचित्त्ये' ( दि० प० से० ) । 'स्वन्नुक्षन्- ' ( उ० ११५९) इति साधुः ॥ ( ४ ) ॥ ॥ मस्यते स्म | 'मसी परणामे परिमाणे वा' ( दि० प० से० ) । क्तः ( ३|२|१०२) | स्वार्थे कन् (ज्ञापि ० ५१४ | ५) ॥ ( ५ ) ॥ ॥ पञ्च 'शिरसः' || चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः ॥९५॥ चीति ॥ ‘चि’ इति अव्यक्तं कुरति । ‘कुर शब्दे' ( तु० प० से॰ ) ‘इगुपध–’ (३।१।१३५) इति कः ॥ ॥ 'कुन्तला मूर्धजास्त्वस्त्राश्चिकुराश्चिकुराः कवाः' इति दुर्गः ॥ (१) ॥*॥ कुन्तं कुन्ताग्राका लाति । 'आतोऽनुप-' (३) २१३) इति कः । 'कुन्तलश्चषके वाले यवे ना भूनि नी- वृति' इति मेदिनी ॥ (२) || बलति | 'बल प्राणने' ( भ्वा० प० से० । जलादित्वात् (३।१।१४० ) णः । बल्य- तेऽवरुध्यते वा । घञ् (३।३१९) । 'बालो ना कुन्तले- श्वस्य गजस्यापि च बालधौ । नालिकेरे हरिद्रायां मल्लिकाभिद्यपि - कृष्णवर्णा कं वृणोति वा - इति स्वामी चोक्तसूत्रादर्श- नमूलकौ | 'कवरं लवणाम्लयोः । कवरी केशविन्यास- शाकयोः' ( इति हैमः) ॥ (१) ॥*॥ केशानां वेशो मार्जना- बन्धविशेषः ॥ (२) ॥ ॥ द्वे 'केशबन्धरचनायाः' || ॥ केति ॥ कूयते । 'कुङ् शब्दे' ( भ्वा० आ० अ० ) । 'कोररन्' (उ० ४१५५) । 'जानपद-' (४|१|४२) इति ङीष् - कं शिरो वृणोत्याच्छादयति । 'ऋवर' (४|१| स्त्रियाम् । वाच्यलिङ्गोऽर्भके मूर्खे हीवेरे पुंनपुंसकम् | अलं- | ४२) इति निर्देशादणं बाधित्वाच् (३।१।१३४) – इति मुकुटः । कारान्तरे मेध्ये बाली बाला त्रुटिस्त्रियोः' इति (पवर्गी- यादौ) मेदिनी ॥ (३) ॥*॥ कच्यते । 'कच बन्धने' (भ्वा० प० से ० ) । 'पुंसि - ' ( ३|३|११८) इति घः | कचयात्मानं वा । अच् (३।१।१३४) । 'कचः शुष्कवणे केशे बन्धे पुत्रे च गीर्पतेः । कचा करेण्वाम्' इति हैमः ॥ ( ४ ) ॥*॥ क्लि- श्यते 'क्लिश बन्धे' ( ) । 'क्लिश उपतापे' ( दि० आ० से०) वा । क्लिश्नाति । ‘क्लिश्शू विबाधायाम् (त्र्या०प० से ० ) ‘क्लिशेरन् लो लोपश्च' (उ० ५१३३ ) | के शेते वा । 'अन्ये- भ्योऽपि –' (वा० ३।२।१०१ ) इति डः । 'हलदन्तात् - ' (६|३|९) इत्यलुक् | कस्य शिरस ईशो वा । 'केशः स्या- त्पुंसि वरुणे हीबेरे कुन्तलेऽपि च ' ( इति मेदिनी) । (५) ॥ * ॥ शिरसि रोहति | 'इगुपथ-' (३|१|१३५) इति कः ॥ (६) ॥ ॥ षट् 'केशस्य' || तन्दे कैशिकं कैश्यम् अथ धम्मिल्लः संयताः कचाः । अथेति ॥ धमति | 'धम ध्वाने' सौत्रः | विच् ( ३३२ ७५) | मिलति | ‘मिल संगमे' ( तु॰ प० से०) । बाहुलका- लक् | धम् चासौ मिलश्च । ‘मो नो धातोः' (८२१६४) इति सौत्रेषु न भवति ॥ (१) ॥ ॥ एकं 'चूडा' इति ख्या- तस्य ॥ अलकाचूर्णकुन्तलाः । अलेति ॥ अलति, अल्यते, वा । 'अल भूषणादौ' ( भ्वा० प० से ० ) | 'कृञादिभ्यो वुन्' ( उ० ५/३५ ) । 'अ- लका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले' (इति मेदिनी) ॥ (१) ॥ * ॥ चूर्णस्य कचूरादिक्षोदस्य कुन्तलाः ॥ ( २ ) ॥ ॥ द्वे 'कुटिलकेशानाम्' ॥ ते ललाटे भ्रमरकाः त इति ॥ भ्रमर इव इवे प्रतिकृती (५१३१९६) इति |कन् । 'अथ भ्रमरको भृङ्गे गैरिके चूर्णकुन्तले' (इति मेदि- |नी) ॥ (१) ॥ * ॥ एकम् 'ललाटगतकेशानाम् ॥ काकपक्षः शिखण्डकः ॥ ९६ ॥ कांकेति ॥ काकस्य पक्ष इव ॥ (१) ॥ * ॥ शिखाया अण्ड इव । ‘इवे-’ (५।३१९६) इति, स्वार्थे (ज्ञापि० ५।४। ५) वा कन् | शकन्ध्वादिः (वा० ६११९९४) । 'शिखण्डौ डयोः' (इति मेदिनी) ॥ ॥ शकन्ध्वादित्वं केचिन्नेच्छन्ति। तु शिखाबहौं' इति तालव्यादौ रभसः । 'शिखण्डो बर्हचू- 'शिखाण्डक शिखण्डकौ' इति वाचस्पतिसुभूती ॥ (२) ॥*॥ द्वे 'सामान्येन शिखायाः' । बालानां शिखाया वा । 'वालानां तु शिरः कार्य त्रिशिखं मुण्डमेव वा’ ॥ कबरी केशवेशः शिखा चूडा केशपाशी शीति ॥ शेते । 'शीडो हस्खश्च' ( उ० ५।२४) इति खः । 'शिखा शाखाबहिचूडालाङ्गलिक्यग्रमात्रके | चूडामात्रे शि