पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] २३५ ध्यम्' इति राजदेवः ॥ ( २ ) ॥ ॥ गुध्यते | 'गुध परिवेष्टने' यद्वाक्षति । 'अशु व्याप्तौ' ( भ्वा०प० से० ) | इन् ( उ० ( दि० प० से ० ) । इन् ( उ० ४/११८ ) | गावौ नेत्रे धीयते | ४|११८ ) ॥ ( ६ ) || || पश्यति | 'शिर् प्रेक्षणे' (भ्वा० पुंस्ययम् । 'कर्मण्यधिकरणे च ' ( ३|३|९३) इति किर्वा । पुंस्ययम् । 'गोधिभालौ महाशङ्खः' इति त्रिकाण्डशेषात् ॥ (३) ॥ * ॥ त्रीणि 'भालस्य ॥ प०अ० ) । विप् (३|२|७८ ) | यद्वा दृश्यतेऽनया | संप- दादिलात् (वा० ३।३।१०८ ) किप् | 'किन्प्रत्ययस्य' (८।२। ६२) इति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् ॥ (७) ॥॥ क्तिन् (३।३।९४)। ‘दृष्टिर्ज्ञानेऽक्षिण दर्शने' इति हैमः ॥ (८) ॥ अष्ट 'नेत्रस्य' ॥ ऊर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ । ॥ ऊर्ध्वे इति ॥ भ्रमति । 'अमु चलने' (भ्वा० प० से ० ) | 'भ्रमेई : ' ( उ० २१६८ ) | यद्वा भ्राम्यति । 'भ्रमु अनव- अस्रु नेत्राम्बु रोदनं चास्रमथु च ॥ ९३ ॥ स्थाने ' ( दि०प० से ० ) । विप् (३।२।१७८)। ‘ऊङ् च अस्विति ॥ अस्यति । अनुते वा कण्ठम् । 'अरुवादि- गमादीनाम्' इति ‘गमः कौ' (६२४१४०) इत्यत्र वार्तिकेन |त्वात्' ( उ० ५१२९) इति रुपक्षे | 'अलः कोणे कन्ये पुंसि मलोप ऊङ् चादेशः ॥ (१) || एकं 'नेत्रोपरिभागस्थ- क्लीवमश्रुणि शोणिते' ( इति मेदिनी ) ॥॥ ‘जगरे चाश्रम- रोमराजेः' ॥ श्रुणि' इत्यूष्मभेदात्तालव्यप्रकरणोक्तेश्च तालव्यशमपि ॥ ( १ ) ॥ * ॥ नेत्रयोरम्बु ॥ (२) ॥ * ॥ रुद्यते । 'रुदिर् अश्रुविमो- चने' ( अ० प० से ० ) | कर्मणि ल्युट् ( ३ | ३ |११३) बाहुल- कात् । 'रोदनं क्रन्दनेऽलेऽपि दुरालम्भौषधौ स्त्रियाम्' इति मेदिनी ॥ (३) ॥॥ (४) ॥ * ॥ (५) ॥ * ॥ पञ्च ‘नेत्रोदकस्य' || अपाङ्गौ नेत्रयोरन्तौ कूर्चमस्त्री भ्रुवोर्मध्यं क्विति ॥ कुरति । कूर्यते, वा । बाहुलकाच्चट् । 'कूर्च- मस्त्री भ्रुवोर्मध्ये कत्थनश्मश्रुकैतवे' ( इति मेदिनी ) ॥ ( १ ) ॥*॥ एकं 'नासोपरिभ्रूद्वयमध्यस्य' ॥ | | तारकाक्ष्णः कनीनिका ॥ ९२ ॥ तेति ॥ तारयति । 'तू लवनादौ ' ( भ्वा०प० से ० ) । ‘ण्वुल्’ (३।१।१३३)। ‘तारका ज्योतिषि' (वा० ७७३।७५) इतीत्वाभावः । 'तारको दैत्यभित्कर्णधारयोर्न द्वयोर्हशि । कनीनिकायामृक्षे च न पुमांत्रातरि त्रिषु' (इति मेदिनी ) ॥ (१) ॥ * ॥ कनति | 'कनी दीप्तौ' ( भ्वा०प० से ० ) । बाहु- लकादीन: | स्वार्थे कन् (ज्ञापि० ५१४१५) | टाप् (४११ ४)। इत्वम् (७।३।४४)। 'कनीनिका तारकेऽक्ष्णः स्यात्क- निष्ठाङ्गुलावपि' (इति मेदिनी) ॥ ( २ ) || 'अक्षणः' इति खेचरीव्यावृत्त्यर्थम् ॥॥ द्वे 'नेत्रकनीनिकायाः' ॥ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी च व्याख्यासुधाख्यव्याख्यासमेतः । अपेति ॥ अपाङ्गति 'अगि गतो' ( भ्वा०प० से ० ) । अच् (३११११३४) अपकृष्टोऽङ्गाद्वा । अपकृष्टान्यङ्गान्यस्माद्वा । 'अपाङ्गत्वमहीने स्यान्नेत्रान्ते तिलकेऽपि च' इति विश्वः ॥ (१) ॥ ॥ 'बाह्यौ' इति शेषः ॥॥ एकम् 'नेत्रप्रा- न्तयोः ॥ कटाक्षोऽपाङ्गदर्शने | केति ॥ कटावतिशयितावक्षिणी यत्र । 'बहुव्रीही स क्थ्यक्ष्णोः - ' (५/४१११३) इति षच् | कटं गण्डमक्षति वा । 'अक्षू व्याप्तौ' ( भ्वा० प० से० ) । 'कर्मण्यण' (३।२।१ ) | 'कटाक्षकाक्षौ' इति रभसात् काक्षोऽपि ॥ ( १ ) ॥ ॥ अपा- शेन दर्शनम् ॥ (२) ॥ ॥ द्वे 'कटाक्षस्य' ॥ कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ १४ ॥ से० ) शब्दोऽस्मिन् । किरति शरीरे मुखं वा । ‘कॄ विक्षेपे' (तु०प० केति ॥ कीर्यते शब्दग्रहणाय क्षिप्यते । यद्वा कीर्यते से० ) । ‘कृवृद्धृति ' ( उ० ३।१०) इति नः । यद्वा कर्णयति । ‘कर्ण मेदने' (चु० उ० से ०) अदन्तः । अच् (३।३।१३४)। 'कर्णः पृथासुते ज्येष्ठे सुवर्णाला श्रुतावपि ' ( इति मेदिनी)। लविति ॥ लोच्यतेऽनेन । 'लोच्ल दर्शने' ( भ्वा० आ० , ल्युट् (३|३|११७) ॥ (१) ॥ ॥ नीयतेऽनेन । ‘णीञ् प्रापणे’ ( भ्वा० उ० से ० ) | ल्युट् (३|३|११७) !! (२) ॥*॥ ‘दाम्नी’ (३।२।१८२) इति । 'नेत्र मथिगुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्यां तु नेत्री नेतरि वाच्यवत्’ (इति मेदिनी) ॥ (३) ॥ ॥ ईक्ष्य- तेऽनेन । 'ईक्ष दर्शने' ( भ्वा० आ० से ० ) । ल्युट् (३ | ३ | ११७) ‘ईक्षणं दर्शने दृशि’ (इति मेदिनी) ॥ (४) ॥ * ॥ चष्टे । चक्षतेऽनेन, वा । 'चक्षिङ्' ( अ० आ० अ० ) । ‘चक्षेः शिच्च’ (उ० ३।११९) इत्युसिः । शित्त्वादनार्धधा- बृहू-' (२३१३१५८) इत्यप् | संज्ञायां ‘हलच’ (३।३।१२१) सुकत्वात् ख्याञ् न ॥—बाहुलकात् ख्याञ् न — इति मुकु- (२) ॥ ॥ श्रूयतेऽनेन | ‘श्रु श्रवणे’ ( भ्वा० प० अ० ) टस्त्वपाणिनीयः ॥ ( ५ ) ॥ ॥ अनुते अनेन वा । 'अश् व्याप्तौ ' ( स्वा० आ० से ० ) । 'अशेर्नित्' ( उ० ३४१५६) इति क्सिः |— 'अशे: षिच्-' इति मुकुटोऽपाणिनीयः । प्रत्ययाविधानात् ॥ ( १ ) || शब्दो गृह्यतेऽनेन | ‘ग्रह- यत्तु - करोति शब्दज्ञानम् - इति मुकुटः । तन्त्र । ह्रस्वान्न- इति घञ् विधीयते घापवादत्वात् । योगार्थमात्रे तुस न ॥ १ - 'प्रावर्तय नदी मस्त्रैर्द्विषां तद्योषितां च सः' इति माघे रक्तार्थेन सह श्लेषादत्रं दन्त्यसम्' – इति मुकुटः ॥