पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ अमरकोषः । अधस्ताच्चिवुकम् अधेति ॥ चीवति, चीव्यते, वा । 'चीवृ आदानसंवर णयोः' ( भ्वा० उ० से ० ) | मृगव्वादिः ( उ० १।३७)। स्वार्थे कन् ( ज्ञापि० ५१४१५ ) । चिनोति शोभां वा । प्राग्वत् ॥ (१) ॥*॥ ‘अ’वस्तादधरोष्टस्य चिबुः स्याच्चिबुकं तथा' इति निगमः ॥ (१) ॥॥ एकम् 'ओष्ठाधोभागस्य' ॥ गण्डौ कपोलौ गेति ॥ गण्डति । ‘गडि वदनैकदेशे' ( भ्वा० प० से ० ) अच् (३।१।१३४)। ‘गण्डः स्यात्पुंसि खझिनि । ग्रहयोग- प्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभूषण- बुद्बुदे’ ( इति मेदिनी ) ॥ (१) ॥ ॥ कम्पते । 'कपि चलने' (भ्वा० आ० से० )। ‘कपिगडिगण्डि - २ ( उ० १९६६ ) इत्यो- लच् । ‘कपि’ इति निर्देशान्नलोपः | कं सुखं पोलत | 'पुल महत्त्वे’ (भ्वा० प॰ से० ) । ‘कर्मण्यण्’ (वा० ३।२।१ ) ॥ ( २ ) ॥ * ॥ द्वे 'कपोलस्य ॥ तत्परो हनुः ॥ ९० ॥ तदिति ॥ ताभ्यां कपोलाभ्यां परः । हन्ति । 'शस्वृस्त्रि- हि—’ (उ० १।१० ) इत्युः । 'हनुर्हटविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः कपोलावयवे' (इति मेदिनी ) ॥ (१) ||*|| एकं 'कपोलाधोभागस्य' || रदना दशना दन्ता रा रेति ॥ रद्यतेऽनेन । ‘रद विलेखने' (भ्वा०प० से ० ) | 'करणा-' (३।३।११७) इति ल्युट् ॥ (१) ॥ ॥ दश्यतेऽ- नेन । करणे ल्युट् (३।३।११७) | - दहश - ' (३।१।२४) इति निर्देशात्क्वचिदेक्कित्यपि लोपः । यद्वा कर्तरि ल्युट् ( ३ | ३ | ११३) ॥ (२) ॥*॥ दाम्यति । 'दमु उपशमे' ( दि० प० से० ) । अन्तर्भावितण्यर्थाद्वाहुलकात्तन् । 'दन्तोऽद्रिकटके कुजे दशनेऽथौषधौ स्त्रियाम्' ( इति मेदिनी ) ॥ (३) ॥ * ॥ रदति अच् (३।१।१३४) ॥ (४) ॥ * ॥ चत्वारि 'दन्तस्य' ॥ [ द्वितीयं काण्डम् रसज्ञा रसना जिह्वा 1 रेति ॥ रसं जानाति । 'ज्ञा अवबोधने' क्या०प० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः ॥ (१) ॥*॥ रस- यति । 'रस आस्वादने' ( चु० उ० से० ) । नन्द्यादित्वात् (३|१|१३४) ल्युः | यद्वा रसयन्त्यनया | ‘ण्यासश्रन्थो युच् ( ३।३।१०७) । रसति । 'रस शब्दे' (भ्वा० प० से ० ) । 'बहुलमन्यत्रापि' ( उ० २१७८ ) इति युच् वा । 'रसनं ख- जने ध्वनौ । जिह्वायां तु न पुंसि स्यात्' ( इति मेदिनी ) । 'तालव्या अपि दन्त्याश्च' इत्यादौ 'जिह्वायां रशना तथा इत्युक्तेर्दन्त्यतालव्यमध्योऽयम् । 'रसनं तु ध्वनौ खादे रसज्ञा- रास्त्रयोः स्त्रियाम्' इति रभसः । – रसेः सौत्रात् 'रसिरुचिरु बृजो युच्' - इति मुकुटोऽपाणिनीयः ॥ (२) ॥ ॥ ले लिहन्त्यनया वा । 'लिह आखादने' (आ० उ० अ० ) । ‘शेवय हजिह्वा - ' ( उ० १ | १५४ ) इति साधुः ।——‘लिहेः पूर्व- जिह्वग्रीवा' इति वन्प्रत्ययः - इति मुकुटोऽपाणिनीयः ॥ (३) ॥ * ॥ त्रीणि 'जिह्वायाः ॥ । १ - औणादिकः क्युन् युक्तः इति भाष्यकैयटयोः ( ६४ | २६ ) सिद्धान्तः ॥ प्रान्तावोष्टस्य सृक्कणी ॥ ९१ ॥ प्रेति ॥ सृजति लालादि । 'सृज विसर्गे' ( उ०प० अ० ), बाहुलकारकनिन् । 'प्रान्ताबोष्ठस्य टैक्कणी' इति क्लीबकाण्डे- Sमरदत्तः ॥ ॥ 'कवयुक्तम्' (सक्कणी ) इत्यन्ये ॥ * ॥ (सृचणी) ङयन्ता — इत्येके ॥ * ॥ - अदन्तं सृकम् - इत्यपरे ॥ ॥ 'सृक्कि' शब्द इकारान्तः क्लीबम् । तत्र बाहुलकात्किः ॥ (१) ॥*॥ एकम् 'ओष्ठप्रान्तयोः' ॥ ललाटमलिकं गोधिः ● । लेति ॥ ललनम् । ‘लल ईप्सायाम् ' ( चु० आ० से ० ) । 'लड विलासे' (भ्वा० प० से० ) वा । डलयोरेकत्वम् | ललं विलासभीप्सां वा अटति | 'अट गतौ ' ( भ्वा० प ० से ० ललति । उक्तधातुभ्यां बाहुलकादाटच् ॥ (१) ॥ * ॥ अलति । अस्यते, वा । ‘अल भूषणादौ ' ( भ्वा०प० से ० ) । 'अलिहृ- षिभ्यां किञ्च' इतीकन् । ( उ०४।२७ ) । 'अलीकम हितेऽपि' इति काव्यः ॥॥ बाहुलकादिकन्नपि । 'अलिकं ह्रस्वदीर्घम- तालु तु काकुदम् । तेति ॥ तरन्त्यनेन । 'तॄ प्लवनतरणयोः' (भ्वा०प० से ० ) । 'त्रो रचल: ' ( उ० ११५ ) इति युण् । तालयति । 'तल प्रति- १-'महासक्कायशोभितो नृसिंहनखाग्रवत्' इति लताश्लेषात् . ष्ठायाम्' चुरादिः । मृगय्वादिः ( उ० ११३७ ) वा ॥ ( १ ) | कद्वयम् ॥ 'स्मितस्य संभावय सकणा कणान्' इति श्रीहर्षप्रयोगात् ॥*॥ काकुर्जिह्वा उद्यतेऽनुद्यतेऽस्मिन् । अनेकार्थत्वाद्वदिरुत्क्षेपणे वकारयुक्तं च । 'न संयोगाद्वमन्तात्' (५९४११३७) इत्यल्लोपो वर्तते । घञर्थे कः (वा० ३।३।३८ ) | पृषोदरादिः (६|३| न ॥ ' स सुकणीप्रान्तमसप्रदिग्धं प्रलेलिहानो हरिणारिरुच्चैः १०९)। ईषत् कवते । ‘कुङ् शब्दे' | ( भ्वा० आ० अ० ) इति पाणिनेडींबन्ता च ॥ 'सक्के द्वे चैव विज्ञेये चत्वारिंशच्च वक्र अब्दादित्वात् ( उ० ४।९८ ) साधुर्वा । यद्वा 'निश्चेष्टं ककुदं | जाः' इति वचनाददन्तं सक्कमपि ॥ 'सक्कणि’ इतीदन्तमपि ‘क्लीबे शिरः’ । ककुदे भवम् । ‘तत्र (२) ॥ ॥ द्वे 'तालुनः' ॥ भवः' ( ४ | ३ | ५३) इत्यण् ॥ वारिशब्दवत्' इत्युक्तेः ॥ 'सृक्कि' शब्दो हस्कारान्तोऽपि कीबः- इत्यपरे । 'सक्थ्यक्षिदधिसृक्कि तथा वारि स्यात्' इत्यरुणः ---इति मुकुटः ॥ २ - आधुनिकपुस्तकेषु तु 'अनि' इति पाठ उपलभ्यते ॥ ३-अतएव हैमनाममालायाम् 'भाले गोध्यलिकाली कललाटानि' इत्युपलभ्यते ॥