पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] मदनपादपे' इति विश्वः ॥ ( १ ) ॥ * ॥ गिलति । 'गृ निगर- णे’ (तु० प० से० ) । अच् (३।१।१३४) । 'अचि विभाषा' ( ८/२/२१) इति वा लः । गीर्यतेऽनेन । 'पुंसि —' (३|३| ११८) इति घः । यद्वा गलति । 'गल अदने' (भ्वा० प० से ० ) | अच् (३।१।१३४ ) | 'गलः कण्ठे सर्जरसे' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ द्वे 'ग्रीवाग्रभागस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । अथ श्रीवायां शिरोधिः कंधरेत्यपि । अथेति ॥ गीर्यतेऽनया । ' शेवय ह्रजिह्वाग्रीवा -' (१1 १५४) इति साधुः । ‘ग्रीवे शिरोधितच्छिरे ' ( इति हैमः ) ॥ ( १ ) ॥ * ॥ शिरो धीयतेऽस्याम् । 'कर्मण्यधिकरणे च' (३१ ३|९३ ) इति किः ॥ ( २ ) ॥ * ॥ कं शिरो धारयति । 'संज्ञा- यां भृतृवृजि - ' (३।२।४६) इति खच् । 'खचि ह्रखः' (६ | ४९४) । यद्वा धरति । 'धृज् धारणे' (भ्वा० उ० अ० ) । अच्। कं शिरसो धरा कंधरा | (३|१|१३४) 'कंधरो वारिवाहे याद्रीवायां कंधरा मता' ( इति विश्वः ) ॥ (३) ॥ * ॥ त्रीणि 'कंधरायाः ॥ कम्बुग्रीवा त्रिरेखा सा केति ॥ कम्बुः शङ्ख इव ग्रीवा ॥ (१) ॥ * ॥ तिस्रो रेखा यस्याम् ॥॥ एकम् 'शङ्खाकारग्रीवायाः' || अवटुर्घाटा कृकाटिका ॥ ८८ ॥ अवेति ॥ अवटलति । ‘टल वैक्लव्ये' (भ्वा०प० से० ) । अव टीकते । ‘टीकृ गतौ’ (भ्वा० आ० से ० ) | मितद्रादि- त्वात् ( वा० ३।२।१८० ) डः । यद्वा न वटति | 'वट वेष्टने' ( भ्वा० प० से ० ) 'वट भाषणे' ( चु० उ० से ० ) बाहुल- कादुः । 'अवटुः पुरुषे कृकाटिका घाटा' इति बोपालितः ॥ (१) ॥*॥ घाटयति घाट्यते, वा । 'घट संघाते' चुरादिः । अच् (३।१।१३४) घञ् (३|३|१९) वा ॥ ( २ ) ॥ * ॥ कृकं कण्ठमटति । ‘अट गतौ’ (भ्वा० प० से ० ) | इन् ( उ० ४|११८ ) | स्वार्थे कन् ( ज्ञापि ० ५१४१५ ) | ण्वुल् तु परत्वा- दणा बाधान्न प्राप्नोति ॥ (३) ॥ * ॥ त्रीणि 'ग्रीवायामुन्नत- भागस्य' 'घाटी' इति ख्यातस्य । - ग्रीवापश्चाद्भागस्य - इति स्वामिमुकुटौ ॥ २३३ श्वतः । 'आस्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ ( इति मेदिनी ) ॥ (२) ॥ ॥ वदन्त्यनेन ‘वद व्यक्तायां वाचि’ ( भ्वा० प० से० ) । करणे ल्युट् (३|३|११७ ) ॥ (३) ॥*॥ तुण्डति | 'तुडि तोडने ' ( भ्वा०प० से ० ) | अच् (३।१।१३४) ॥ ( ४ ) ॥ * ॥ आनन्त्यनेन । 'अन प्राणने' ( अ० प० से ० ) । ल्युट् (३।३।११७) ॥ (५ ) ॥ * ॥ लप्यतेऽनेन | 'लप व्यक्ता- यां वाचि' ( भ्वा० प० से ० ) ल्युट् (३|३|११७ ) ॥ (६) ॥॥ खन्यते । अनेन वा । 'खनु अवदारणे' ( भ्वा० उ० से ० ) | 'डित् खनेर्मुट् चोदात्तः' ( उ० ५/२० ) इत्यच् सचडित् धातोर्मुडागमः । 'प्राक् खनो मुडदात्तश्च ततोऽच प्रत्ययो भवेत् । प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः' इति निरुक्तम् । 'मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति हैमः ॥ (७) ॥॥ सप्त 'मुखबिलस्य' | तदुपलक्षिते समुदाये तूपचरात् ॥ कीबे घ्राणं गन्धवहा घोणा नासा च नासिका ८९ कीबे इति ॥ घ्रायतेऽनेन । 'घ्रा गन्धोपादाने' (भ्वा०प० अ० ) । ल्युट् (३।३।११७) 'घ्राणं क्लीवं नासिकायां प्राते स्याद्वाच्यलिङ्गकम्' ( इति मेदिनी ) ॥ (१) ॥ ॥ वहति 'वह प्रापणे' (भ्वा० उ० अ० ) | अच् ( ३ | १ | १३४ ) । गन्धस्य वहा । 'स्याद्गन्धवहा नासायां पुंलि मातरिश्वनि' ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ घोणति । अनया वा । 'घुण भ्रमणे (भ्वा०प० से ० ) | अच् (३।१।१३४) । 'हलच' (३।३।२२१) इति घञ् वा ॥ (३) ॥ ॥ नासते | अनया वा । ' शब्दे' ( भ्वा० आ० से ० ) । प्राग्वत् । 'नासा तु नासिकायां च द्वारोर्ध्वदारुणि स्त्रियाम्' ( इति मेदिनी ) ॥ (४) ॥*॥ नासे (३|१|१३३) । 'घ्राणं गन्धवहा नासा नसा नस्या च नासिका' इति साहसाङ्क | 'कुल्या गन्धवहा घोणा घ्राणं नासा च नासिका' इति काव्यः ॥ (५) ॥*॥ पञ्च 'नासिकायाः' ॥ ओष्ठाघरौ तु रदनच्छदौ दशनवाससी । ओष्ठेति ॥ उष्यते उष्णाहारेण । 'उष दाहे' (भ्वा०प० से० ) । 'उषिकुषि - ' ( उ० २ १४ ) इति थन् ॥ (१) ॥*॥ न प्रियते । 'श्रृङ् अनवस्थाने' ( तु० आ० अ० । 'पुंसि' वक्रास्ये वदनं तुण्डमाननं लपनं मुखम् । वेति ॥ उच्यतेऽनेन । ‘वच परिभाषणे' (अ० प० अ० ) । ब्रूञो वचिः (२|४|५३) वा । 'धृवीपचिवचि ( उ० ४|१६७) इति त्रः । ‘वक्रमास्ये छन्दसि च' इति हेम- चन्द्रः ॥ (१) ॥ ॥ आस्यन्दते अम्लादिना प्रस्रवति । आस्य- न्यते वान्नादिना द्रवीक्रियते । 'स्यन्दू प्रस्रवणे' ( भ्वा० आ० (३।३।११८) इति घः । नव् समासः (२॥३॥६) । 'अधरस्तु पुमानोष्ठे, हीनेऽनूर्ध्वे च वाच्यवत्' (इति मेदिनी ) ॥ (२) ॥ ॥ 'द्वन्द्वश्च प्राणि-' इत्येकत्वं तु न भवति । अनित्यत्वात् । 'ओष्ठाभ्यां युतावधरौ' इति शाकपार्थिवादिः ( वा० २।१।७८) वा ॥ * ॥ रदनाः छायन्तेऽनेन 'छद संवरणे' चुरादिः । से॰ ) । ‘अन्येभ्योऽपि–’ (वा० ३१२/१०१ ) | इतिः | ‘पुंसि–’ (३।३।११८) इति घः । ‘छादेर्घे’ (६।४।९६) इति यद्वा अस्यन्ते वर्णा येन । अस्यते वास्मिन् प्रासः । 'असु हवः ॥ (३) ॥ ॥ दशनानां वाससी इव । आवरकत्वात् ॥ क्षेपणे’ ( दि॰ प० से० ) ‘क्लृत्यल्युट:' (३।३।११३) इति (४) ॥ ॥ चत्वारि ‘उत्तराधरोष्ठ॑मात्रस्य' ॥ ण्यत् । 'मुखं मुखान्तरालं च द्वयमास्यमितीरितम्' इति शा अमर० ३० १ – 'मां विवक्षुरसि किं चलदोष्ठः' इति योगात्- इति मुकुटः ॥