पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २३१ रेऽपि च । भूपकक्षान्तरेऽपि स्यात् ' ( इति मेदिनी ) ॥ (१) यवो मतः' इत्यमरदत्तः । 'अङ्गुलो ना यवमानम्' इति ॥ * ॥ एकं 'कफोणेरधो मणिबन्धपर्यन्तस्य' || मणिबन्धादाकनिष्टं करस्य करभो बहिः । वाचस्पतिः । तत्राङ्गेर्बाहुलकादुलः ॥ (१) ॥ * ॥ करस्य शाखा इव ॥ (२) ॥ * ॥ द्वे 'अङ्गुलिमात्रस्य' || (२|१|१३) इत्यव्ययीभावः ॥ ॥ कृणाति । ‘कॄन् 'हिंसायाम्' ( क्या०प० से ० ) । किरत्यनेन । मणीति ॥ मणिर्बध्यतेऽत्र | 'बन्ध बन्धने' ( क्या०प० पुंस्यङ्गुष्टः प्रदेशिनी । अ० ) । 'हलच' (३।४।१२१) इति घञ् | ( मणिबन्धः मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमातूटर पाणिमूलम्' इति हलायुधः । 'कैरोऽस्यादौ मणिबन्धौ पुंसीति || अङ्गुशब्दोऽङ्गवाची । अङ्गौ पाणौ तिष्ठति । मणिश्च सः' इति हैमनाममाला) ॥ ॥ कनिष्ठाया आ | | 'सुपि - ' ( ३ | २ | ४) इति कः । 'अम्बाम्ब - ' (८३१९७) 'अङ् मर्यादाभिविध्योः' इति षत्वम् ॥ (१) ॥ ॥ तर्जन्युक्तापि यथासंख्याय पुनरु का ॥ (१) ॥॥ मध्यभवा | 'मध्यमः' (४|३|८ ) | 'म. ‘कॄ विक्षेपे' ( तु० प० से ० ) वा । 'कृशृशलि कलिगर्दिभ्यो- |ध्यमो मध्यजे खरे | देहमध्ये मध्यदेशे मध्यमा कर्णिका- ऽभच्’ (उ० ३।१२२)।—'कृशृगर्दि शिवल्लिभ्योऽभच्' इति मुकुटोsपाणिनीयः । करे भाति । 'भा दीप्तौ' ( अ० प० अ० ) । ‘सुपि–'(३।२।४) इति को वा । 'करभो मणि- बन्धादिकनिष्ठान्तोष्ट्रतत्सुते' (इति मेदिनी) ॥ (१) ॥*॥ 'ज्ञापक सिद्धं न सर्वत्र' इति बहियोंगे पञ्चमी ( ज्ञापि० २११॥ १२) न ॥ ॥ एकम् 'करबहिर्भागस्य' ॥ पञ्चशाखः शयः पाणिः ङ्गुलिः | राका रजस्खला चापि ' इति हैमः ॥ (१) ॥*॥ न नाम ग्रहणयोग्यमस्याः ब्रह्मणोऽनया शिरश्छेदनात् । अत एवास्यां पवित्रीक्रियते ॥ ( १ ) ॥ * ॥ अत्यल्पा । 'अतिशा- यने -' (५१३१५५) इतीष्ठन् । 'युवाल्पयोः कन्- ' (५॥३॥ ६४) 'कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ इति हैमः ॥ (१) ॥*॥ क्रमेण एकैकम् 'अङ्गुलीनाम्' || पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । रम् । शाम्यति कण्डूर्मलो वानेन । 'शमु उपशमे' ( दि० प० पञ्चेति ॥ पञ्च शाखा इवाङ्गुलयोऽस्य || ( १ ) ॥ ॥ शे- तेऽस्मिन् सर्वम् | ‘पुंसि—’ (३|३|१२१) इति घः | ‘शवः शय्याहिपाणिषु’ (इति मेदिनी) ॥ ॥ ‘शमः' इति पाठान्त- से० ) । ‘हलश्च’ (३।३।१२१) इति घन् । 'नोदात्तोपदेश - (७।३।३४) इति न वृद्धिः । 'पाणिः शमः शो हस्तः' इत्यमरमाला ॥ ( २ ) ॥ * ॥ पणायन्त्यनेन | 'पण व्यवहारे' ( भ्वा० आ० से ० ) । 'अशिपणाय्यो रुडायलुकौ च' ( उ० ४।१३३) इतीण् अयप्रत्ययस्य लुक् च । -पण्यतेऽनेन । बाहुलकात् इञ्— इति मुकुटस्तूक्तसूत्रा स्मरणमूलकः ॥ ( ३ ) ॥ * ॥ त्रीणि 'हस्तस्य' || र्नवः' इति वा पाठः ॥ (१) ॥ ॥ करे रोहति | ‘इगुपध-’ विति || पुनर्भवति । अच् (३|११३४) ॥ ॥ 'पुन- (३।१1१३५) इति कः ॥ (२) ॥*॥ न खमस्य । ‘न भ्राट्—’ (६१३१७५) इति साधुः । 'नखी स्त्रीपुंसयोः शुक्तौ नखरे पुंनपुंसकम्' (इति मे दिनी ) ॥ (३) ॥॥ न खनति, खन्यते वा । 'डडरेकवकाः' (वा० ३१३११२५) | नखं राति वा । 'नखरं त्रिषु' इत्यमरमाला ॥ (४) ॥ ॥ चत्वारि 'नखस्य' || प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥ प्रेति ॥ प्रदिश्यते । 'दिश अतिसर्जने' ( तु ० उ० अ० ) । ‘हलञ्च' (३।३।१२१) इति घञ् । 'उपसर्गस्य - ' (६॥३॥ तर्जनी स्यात्प्रदेशनी ॥ ८१ ॥ १२२) इति वा दीर्घः । 'प्रदेशो देशमात्रे स्यात्तर्जन्यङ्गुष्ठसं- तेति ॥ तर्ज्यतेऽनया । ‘तर्ज भर्त्सने ' (त्रा०प० से ० ) । मिते' (इति मेदिनी) ॥ (१) ॥ ॥ तलत्यत्र | 'तल प्रतिष्ठा- ‘करणा-’ (३।३।११७) इति ल्युट् ॥ ( १ ) ॥ * ॥ प्रदिश्य- याम्' ( चु०प० से ० ) | 'हलथ' (३|३|१२१) इति घन् । तेऽनया। ‘दिश अतिसर्जने’ ( तु० उ० अ० ) | ल्युट् (३ | ३| 'ताल: करतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते । गीतकालक्रिया- ११७) ॥*॥ ‘प्रदेशिनी’ इति पाठान्तरम् । प्रदिशति । ‘सुपि–’ (३।२।७८) इति णिनिः । प्रदेशोऽस्त्यस्याः । इनिः (५।२।११५) वा ॥ (२) ॥*॥ द्वे 'अङ्गुष्ठसमीपाङ्गुल्या ः ॥ माने करस्फाले द्रुमान्तरे' ( इति मेदिनी ) ॥ (१) ॥*॥ गोः कर्ण इव । 'गोकर्णोऽश्वतरे सर्पे सारङ्गे प्रमथान्तरे । अङ्गु- छानामिकोन्माने गोकर्णी मूर्विकौषधौ' (इति विश्वः) ॥ (१) ॥ * ॥ 'तर्जन्यादिसहिते विस्तृतेऽङ्गुष्ठे' क्रमेणैकैकम् ॥ अङ्गुष्टे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः । अङ्गुल्यः करशाखाः स्युः अविति ॥ अङ्गति । ‘अगि गतौ ' ( भ्वा०प० से ० ) । 'ऋतन्यजि - ' ( उ० ४१२) इत्युल: । अपाणिपादमवयवं लाति । बाहुलकाढिर्वा । ‘अङ्गुलिः करशाखायां कर्णिकायां एति || कनिष्ठया सह विततेऽष्ठे । वितस्यति । वितस्यते वा । ‘तसु उपक्षये' ( दि० प० से ० ) | ‘वौ तसेः ' ( उ० ४। गजस्य च' इति हैमविश्वप्रकाशौ ॥ ॥ 'बालमूललध्वङ्गुलीनां | १८२) इति तिः ॥ — बाहुलकात्तिः - इति मुकुट एतत्सूत्रा- बालो रः' (वा० ८।२।१८) | (अङ्गुरिः) ॥ ॥ अङ्गुलस्तु 1 १-- करशब्दोपादानम् 'अस्य' इत्यनेन परामर्शार्थम् ॥ १–'द्विवचन' (५।३।५७) इतीष्ठन् इति पाठ आसीत् । तथाप्यने- नेष्ठनो विधानाभावादुपेक्षितः ॥