पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् ‘वृतॄवदिहनिकमिकषिभ्यः सः' ( उ० ३१६२ ) | 'कक्षा स्या- | रहितलिपशिभ्यश्च' इत्युण् - इत्याह । तदपाणिनीयत्वादुपे- दन्तरीयस्य पश्चादञ्चलपल्लवे । स्पर्शापदे, ना दोर्मूलकच्छ- वीरुत्तृणेषु च’ (इति मेदिनी) ॥ ॥ बाहोर्मूलम् ॥ (१) ॥ द्वे 'कक्षस्य' ॥ क्ष्यम् ॥ ॥ वहेः 'हलच' (३|३|१२१) इति घञ् । वाहते । 'वाह प्रयत्ने' (भ्वा० आ० से ० ) | अच् ( ३ | १ | १३४) वा 'वाहोऽश्वभुजयोः पुमान्' इति दामोदरः । 'वाहो बाहु- रिति स्मृतः' इति देशी कोषः । ' (वाहोश्वमानयोः । वृषे, वाहाँ तु बाहौ स्यात्' इति हैमः ) ॥ ( २ ) ॥ ॥ प्रवेष्टते । 'वेट वेष्टने' (भ्वा० आ० से ० ) | अच् ( ३ | १ | १३४)। ( ३ ) ॥ ॥ दाम्यत्यनेन । 'दमु उपशमे' (दि० प० से ० ) । 'दमेर्डोस्' ( उ० २१६९ ) || || भागुरिमते टापू || (४) ॥ 'दोर्दोषा च भुजो बाहुः, पौणिर्हस्तः करस्तथा' इति धनंजयः ॥ * ॥ चत्वारि 'भुजस्य' || २३० पार्श्वमस्त्री तयोरधः । पेति ॥ स्पृश्यते । 'स्पृश स्पर्शने' (तु०प० अ०) 'स्पृशे: श्वणूशुनौ पृ च’ (उ० ५।२७) । णिलाढद्धिः (७२।११५) । यद्वा पर्शनां समूहः । ‘पर्श्वा णस् वक्तव्यः' (वा० ४।२।४३ ) सित्त्वात् (१|४|१६) पदत्वेन भवाभावाद् 'ओर्गुणः' (६) (४११४६) इति न । 'पार्श्वमन्तिके | कक्षाधोऽवयवे चक्रो- पान्ते पर्शुगणेऽपि च ' ( इति हैमः ) ॥ ( १ ) ॥ * ॥ एकं 'कक्ष- योरधोभागस्य' ॥ मध्यमं चावलनं च मध्योऽस्त्री मेति ॥ मध्ये भवम् । 'मध्यान्मः' ( ४ | ३१८ ) | 'म- ध्यमो मध्यजेऽन्यवत् । पुमान्खरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्या कर्णिकाङ्गुलिभेदयोः । यक्ष- रच्छन्दसि तथा' (इति मेदिनी) ॥ (१) ॥ * ॥ लग्यते स्म । ‘लगे सङ्गे’ (भ्वा० प० से॰) । 'क्षुब्धान्त - ' (७७२।१८) इति साधुः । यद्वा । लज्जते स्म । 'ओलस्जी ब्रीडे' (तु० आ० से०) । ‘गत्यर्था—’ (३ | ४|७२) इति क्तः । ‘स्कोः - (८।२।२९) इति सलोपः। ‘ओदितश्च' (८८२२४५) इति न- त्वम्। ‘श्वीदितः’ (७७२।१४) इति नेट् । अवकृष्टम्, अव- सन्नम्, वा लग्नम् । ‘प्रादयो गता - ' (वा० २१ २११८) इति समासः । 'अवलोऽस्त्रियां मध्ये त्रिषु स्याल्लममात्रके' (इति मेदिनी) ॥ (२) ॥*॥ मध्ये शरीरस्य भवम् । ‘अ सां - प्रतिके’ (४।३।९) इत्यः । यद्वा मां शोभां धत्ते । 'अध्याद- यश्च' ( उ० ४।११२) इति साधुः । 'मध्यं विलग्ने न स्त्री स्या न्याय्येऽन्तरेऽधमे त्रिषु' ( इति मेदिनी) ॥ (३) ॥ * ॥ अस्येति ॥ कूर्परस्योर्ध्वे प्रत्यासन्नो गण्डः कपोशोऽस्य ॥ ('मध्योऽवलमं विलग्नं मध्यमः' इति नाममाला) ॥ ॥ त्रीणि | (१) ॥*॥ एकम् 'कूर्परोपरिभागस्य' || 'देहमध्यस्य' ॥ द्वौ परौ द्वयोः ॥ ७९ ॥ भुजबाहू प्रवेष्टो दोः स्यात् द्वाविति ॥ परौ भुजबाहू | भुज्यतेऽनेन । 'भुज पाल- नाभ्यवहारयोः' (रु० प० अ०) । 'भुजन्युब्जौ - ' ( ७१३ | ६१ ) इति साधुः । यद्वा भुजति । 'भुजो कौटिल्ये' ( तु०प० से०)। 'इगुपध-' (३।१।१३४) इति कः । 'अधो भुजा । द्वयोर्बाहौ करे' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ बाधते । 'बाधू विलोडने’ (भ्वा० आ० से०) । 'अर्जिशिकम्यमि- ' ( उ० १।२७) इत्युः, हृश्चान्त्यस्य । मुकुटस्तु – बहन्त्यनेन । 'वहि- कफोणिस्तु कूर्परः । केति ॥ कं सुखं स्फोरयति । 'स्फुर स्फुरणे संचलने च (तु०प० से ० ) । ण्यन्तः 'अ इ : ' ( उ० ४|१३९)। पु- षोदरादिः (६|३|१०९ ) । यद्वा केन सुखेन फणति, स्फुरति, वा । 'फण गतौ' ( भ्वा०प० से ० ) । 'स्फुर संचलने' ( तु ० प० से ० ) वा । इन् ( उ० ४|११८ ) | पृषोदर दिः (६ | ३ | १०९) । 'कफोणिः कफणिर्द्वयोः' इति शब्दार्णवः ॥ (१) ॥ ॥ कुरति । 'कुर शब्दे' ( तु ० प ० से ० ) क्विप् (३२) १७८ ) | कोरणम् | संपदादिः (वा० ३ | ३ | १०८ ) वा पिं- पतिं । 'पू पालनपूरणयोः' (जु० प० से०)। अच् (३।१। १३४) । कूर्चासौ परश्च । यद्वा कुरा शब्देन परः यद्वा कुप्यत्यनेन वा । 'कुपोधे' ( दि० प० से ० ) । बाहुलका दरन् दीर्घश्च ॥ ( २ ) ॥ * ॥ 'कफोणिः कूर्परोऽरत्नेः पृष्ठम्' इति नाममाला | द्वे 'कूणी' इति ख्यातस्य भुजमध्यग्रन्थेः ॥ अस्योपरि प्रगण्डः स्यात् १ – बाहौ यथा – 'उद्वेलद्भुजवल्लिकंकणझणत्कारस्तदा दुःसहः' । करे यथा ‘चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोध- नस्य' – इत्यनेकार्थकैरवाकरकौमुद्री ॥ प्रकोष्ठस्तस्य चास्यधः ॥ ८० ॥ ( प्रेति ॥ प्रकुप्यतेऽनेन कुसूलादनम् । 'कुष निष्कर्षे' क्या० प० से ० ) । 'उषिकुषिगार्तिभ्यस्थन्' ( उ० २१४) प्र- विष्टः कोष्ठं कुसूलम् । 'अत्यादयः क्रान्ता -' (वा० २।२। १८) इति समासो वा । 'प्रकोष्ठमन्तरं विद्यादरत्निमणि ब- न्धयोः' इति काव्यः । 'प्रकोष्ठो मणिबन्धस्य कूर्परस्यान्त- १- 'सुवाहा' इति सुबन्धुः । स्वधा, सुभुजा चं इति मुकुटः ॥ २- शाम्यन्ति भोगेन न जातु कामा न बाइया वा सुतरः स- मुद्रः' इत्यनेकार्थकैरवाकर कौमुदी ॥ ३ – 'बहुदोषो गुरुध्वंसी गोहन्ता जनपीडकः' इति विदग्धमुखमण्डनम् इति मुकुटः ॥ ४ - प्रसङ्गे- नोक्तम् । न त्वत्रास्योपयोगः ॥ किंतु पाणिपर्यायकथनम् ॥ ५ - दीर्घमात्रकरणे रेफश्रवणानुपपत्तिः । तस्मात्पृषोदरादित्वमङ्गी- कार्यम् ॥