पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २२८ ॥*॥ श्रोणति। ‘श्रोणू संघाते' ( वा०प० से ० ) । इन् ( उ० ४।११८ ) । वा ङीष् (ग० ४११४५ ) ॥ (२) ॥॥ ककुद् वृषांस इव मांसपिण्डः ककुत् । सोऽतिशयितोऽस्याम् मतुप् (५१२१९४) । यवादित्वात् (८/२९) न वत्वम् ॥ (३) ॥ ॥ त्रीणि 'कटे:' ॥ पञ्चापि पर्याया इत्यन्ये ॥ पश्चान्नितम्बः स्त्रीकट्याः ( पेति ॥ नितम्बति | नितम्ब्यते, वा । 'तम्ब गतौ' ) | अच् (३ | १ | १३४) घन् । (३|३|१९) वा । यद्वा निभृतं तम्यते कामुकैः । 'तमु काङ्क्षायाम्' ( दि० प० से० ) । तम्यति सुरतसंमर्दाद्वा । 'तमु ग्लानौ' ( दि० प० से० ) । ‘उल्वादयश्च’ ( उ० ४८९५ ) इति साधुः ॥ (१) ॥*॥ एकं 'स्त्रीकट्याः पश्चाद्भागस्य || क्लीबे तु जघनं पुरः ॥ ७४ ॥ क्लीति ॥ हन्यते । हन्तेः शरीरावयवे द्वे च' ( उ० ५) ३२ ) इत्यच् ।—‘हनो जघ-' इति क्युर्जघादेशच - इति मुकुटस्त्वपाणिनीयः । यद्वा वक्रं हन्ति । यङ्गन्तात् ‘अच-' (३।१।१३४) । 'अनित्यमागमशास्त्रम्' इत्यभ्या- सस्य नुक् न । मुकुटस्तु - भृशं हन्यते । हनो यङन्तात् पचाद्यचि नैरुक्के नलोपे वा — इत्याह । तन्न । हिंसार्थस्य नीभा- वप्रसङ्गात् । गत्यर्थस्य 'भृशं हन्यते' इति विग्रहासंभवात् । गयर्थानां कौटिल्य एव यविधानात् । 'हन्यते' इति कर्म- विग्रहे पचायचोऽसंभवाच । 'जघनं स्यात् स्त्रियाः श्रोणिपु- रोभागे कटावपि' ( इति मेदिनी ) ॥ (१) ॥ ॥ एकं 'स्त्री कट्या अग्रभागस्य || [ द्वितीयं काण्डम् प्रोथौ च पूलकौ' इति रभसः । 'प्रोथोऽश्वघोणाध्वगयोः क ट्याम्' इति हैमः ॥ (२) ॥ ॥ द्वे 'कटिस्थमांसपिण्डयोः ॥ उपस्थो वक्ष्यमाणयोः ॥ ७५ ॥ स्त्रीति ॥ स्फायते । ‘स्फायी वृद्धौ' ( भ्वा० आ० से ० ) । बाहुलकात् डिच् प्रत्ययः । – स्फेटयति । 'स्फिट हिंसायाम्' ( चु०प० से ० ) | किप् ( ३ | २ | १७८ ) | 'स्फिगपूत - ' (६ २।१८७) इति निपातनादृस्य चः - इति मुकुटः ॥ (१) ॥*॥ प्रोथति । 'प्रोथ पर्याप्तौ' ( भ्वा० उ० से ० ) । 'पुंसि -' (३, ३।११८ ) इति घः । कट्याः प्रोथौ मांसपिण्डौ ॥ ॥ कटी, प्रोथौ इति नामद्वयं वा । 'स्त्रियां स्फिचौ कटिप्रोथौ कटी- उपेति ॥ भगशिश्नयोः । उपतिष्ठते । 'सुपि-' (३१२१४) इति कः । अर्धर्चादिः (२|४|३१) । 'उपस्थ: शेफसि कोडे तथा मदनमन्दिरे' इति विश्वमेदिन्यौ ॥ ( १ ) ॥ ॥ 'भग- शिनयोः' एकम् ॥ भगं योनिर्द्वयोः भेति ॥ भज्यते । 'भज सेवायाम्' ( भ्वा० उ० अ० ) ‘खनो घ च ' (३|३|१२५) इति धित्त्वात् 'भजेः' अपि घः। 'भगं श्रीयोनि वीर्येच्छाज्ञानवैराग्य कीर्तिषु । माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षे च ना रवौ' इति विश्वमेदिन्यौ ॥ (१) ॥॥ यौति । ‘यु मिश्रणे' ( अ ० ० से ० ) । 'वहिथि-’ (उ॰ ४१५१ ) इति निः । ‘द्वयोः' इति ‘योनिः स्त्रीपुंसयोश्च स्यादा- ययोः' इति हैमः ॥ (२) ॥ * ॥ द्वे 'स्त्रीणामुपस्थस्य' | कारे स्मरमन्दिरे' इति मेदिनी । 'योनिः कारणे भगतो- कृपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे । शिश्नो मेहूं मेहनशेफसी । शीति ॥ शशति । 'शश पुतगतौ ' ( भ्वा०प० से ० ) । शिनोति । 'शिञ् निशाने ' ( स्वा० उ० अ० ) । बाहुलका- नक् | पृषोदरादिः (६।३।१०९ ) । – रास्ता दिनिपातान्नक्- इति मुकुटोऽपाणिनीयः ॥ (१) ॥ * ॥ मेहन्त्यनेन | 'मिह सेचने' (भ्वा०प० अ० ) | 'दानी -' (३।२।१८२ ) इति ट्रन् ॥ (२) ॥ * ॥ करणे ल्युट् (३।३।११७) | 'मेहनं मूत्र- शिश्नयोः’ ( इति मेदिनी ) ॥ (३) ॥ ॥ शेते रेतःपाते । 'बृशी- कूपेति ॥ कूपाविव। ‘इवे - ' (५१३ १९६ ) इति कन् । भ्यां फुद च' ( उ० ४१२०१ ) इत्यसुन् ॥ ॥ 'पुट् च' 'कृपको गुणवृक्षे स्यातैलपात्रे कुकुन्दरे' इति हैमः ॥ ॥ इति वा पाठः । 'शेपः' ॥ ॥ चाहुलकात् प-फ-प्रत्ययाभ्या- नितम्बे तिष्ठतः । ‘सुपि’ (३ | २ | ४ ) इति कः ॥ ॥ कुं भूमिं | मदन्तावप्येतौ ( शेफशेपौ ) । अत एव 'शेपपुच्छ-' (६ दारयति । 'दृ भये' ( क्र्या प० से० ) ण्यन्तः । 'कर्मण्यण्’ |३|२१) इति वार्तिकं संगच्छते ॥ ( ४ ) ॥ * ॥ चत्वारि 'शि- (३|२|१) णिलोपस्य स्थानिवत्त्वान्न वृद्धिः | पृषोदरादिः ( ६ | ३।१०९) । कुत्सितं कुंदरम् | ईषत् कुन्दरमत्र, इति वा । यद्वा स्कुन्द्यते कामिना । 'स्कुदि आठवने' (भ्वा० आ० से ० ) 'मद्भुरादयश्च' ( उ० १ ४ १ ) इति साधुः ॥ ( १ ) ॥ * ॥ द्वयेन हीने ॥*॥ एकं ‘पृष्ठवंशाधोगर्तयोः' ॥ स्त्रियां स्फिचौ कटिप्रोथौ श्रस्य' || मुष्कोऽण्डकोशो वृषणः स्विति ॥ मुष्णाति रेतः । 'मुष स्तेये' (त्र्या० प० से ० ) | 'सृवृभूशुषिमुषिभ्यः कक्' ( उ० ३।४१ ) | - 'भूशु- षिमुषिभ्यः कः कित्' इति कः - इति मुकुटोऽपाणिनीयः । 'मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च ' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ अण्डयोः कोशः ॥ (२) ॥ ॥ वर्षति | ‘वृषु सेचने' ( भ्वा० प० से ० ) । बाहुलकात् क्युः । 'बहुलमन्य- त्रापि ( उ० २१७८ ) इति युचि वा संज्ञापूर्वकस्वागुणाभावः ॥ (३) ॥ ॥ त्रीणि 'अण्डकोशस्य' ॥ पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥ पृष्ठेति ॥ पृष्ठवंशस्याधोभागे ॥ त्रयाणां संघः । 'सं- ख्यायाः संज्ञासंघ-' (५१/५८ ) | इति कन् । 'त्रिका कू-