पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । 'ऊर्णोतेर्नुलोपश्च' ( उ० १ | ३० ) इत्यस्य 'सत्त्वाच्च' ॥ (२) ॥ * ॥ द्वे 'जानूपरिभागस्य' | ॥ ॥ अंहते, अनेन वा । ‘अहि गतौ' ( भ्वा० आ० से ० ) । इति स्वामी । तदपि न । उप्रत्ययवलोपयोर्विधायकाभावाच्च । ‘बमषादयश्च’ (उ० ४।६६) इति साधुः ॥ ॥ ‘अंहो रहो दुहितः संहर्षांही च घश्रुतयः ॥ (३) ॥ ॥ चरन्त्यनेन । ‘करणा—’ (३।३।११७) इति ल्युट् । 'चरणोऽस्त्री बहुचादौ मूले गोत्रे पदेऽपि च । भ्रमणे भक्षणे चापि नपुंसक उदाहृतः' इति मेदिनी ॥ (४) ॥*॥ चत्वारि 'चरणस्य' | तग्रन्थी घुटिके गुल्फौ तदिति ॥ तस्य पादस्य ग्रन्थी | घोटतेऽनया | 'घुटप- रिवर्तने’ (भ्वा० आ० से० ) | कुन् ( उ० २१३२ ) ॥ (१) ॥*॥ गलति, गल्यते वा । 'गल अदने' ( भ्वा०प० से ० ) । 'कलिगलिभ्यां फगस्योच्च' ( उ० ५/५६ ) इति फक् । अत उत्त्वं च ॥ (२) ॥*॥ द्वे 'पादग्रन्थ्योः' ॥ मान्पाणिस्तयोरधः । पुमेति ॥ तयोर्गुल्फयोरधः | पृष्यते अनेन वा । 'पृषु सेचने’ (भ्वा० प० से० ) । ‘घृणिपृश्निपाणि - ' ( उ० ४ | ५२ ) इति साधुः । – 'पार्ष्यादयश्च' इति त्वपानीणियम् । 'पाणिः स्त्रीपुंसयोः पादमूले स्याद् ध्वजिनीकटौ' इति रन्ति देवः ॥ (१) ॥*॥ एकं 'पादपश्चाद्भागस्य' || जङ्घा तु प्रसृता जेति ॥ जायते । 'जनी प्रादुर्भावे' ( दि० आ० से० ) । ‘अच् तस्य जङ्घ च’ (उ० ५।३१ ) | या जङ्घन्यते कुटिलं गच्छति । हन्तेर्यङ्लगन्तात् 'अन्येभ्योऽपि ' ( वा० ३।१०१ ) इति डः ॥ (१) ॥*॥ प्रसरति स्म प्रस्त्रियते स्म, वा । 'गत्यर्था-' (३।४।७२) इति कर्मणि क्तः (३३२ १०२) चा | प्रकृष्टं सृतं गमनमनया वा ॥ ( २ ) ॥ ॥ द्वे 'ज- वायाः ॥ २२७ सक्थि क्लीबे पुमानूरुः सेति ॥ सजति, सज्यते, वा । 'बज सङ्गे' ( भ्वा०प० अ० ) ‘सञ्जयसिभ्यां क्थिन्’ (उ० ३११५४ ) ॥ (१) ॥*॥ अर्यतेऽनेन । 'ऋ गतौ' ( भ्वा०प० से ० ) । 'अर्तेरुरच् च' इति कुः, ऊरादेशश्च । ऊरुः - इति मुकुटः । तदपाणिनी- यम् । - ऊर्वति । 'ऊर्वी हिंसायाम्' ( भ्वा०प० से० ) | - तत्संधिः पुंसि वक्षणः । तदिति ॥ तस्य ऊरोः । वाति वायते, वा । 'वाक्षि कायाम् ( भ्वा०प० से ० ) ल्युट् ( ३ | ३|११३) । बाहुल- काद्धातोर्हस्वः । दयते । वङ्क्षणः - इति स्वामी । यद्वा वक्षति । 'वक्ष रोषसंहयो:' ( भ्वा० प० से ० ) | ल्युट् (३|३।११३) ‘आच्छीनद्यार्नुम्' ( ७१११८०) इत्यत्र 'नुम्' इति योगविभा- गान्नुम् ॥ ( १ ) ॥ ॥ एकम् 'ऊरुसंधेः' ॥ गुदं त्वपानं पायुर्ना ग्विति ॥ गोदते । 'गुद क्रीडायाम्' ( भ्वा० आ० से ० ) । 'इगुपध-' (३।१।१३५ ) इति कः | - गुथति - इति मुकुटस्य प्रमादः । यद्वा गूयतेऽनेन 'गु पुरीषोत्सर्गे’ (तु० प० अ० ) । गवते | ‘गुज् शब्दे' ( स्वा० आ० अ० ) वा 'अब्दादयश्च ( उ० ४९८ ) इति साधु । - 'गुदादयः' इति मुकुटस्त्वपा- |णिनीयत्वादुपेक्ष्यः ॥ (१) ॥ ॥ अपानित्यनेन । 'अन प्रा- णने' ( अ० प० से ० ) । 'हलच' (३।३।१२१) इति धम् ॥ ॥ (२) ॥ ॥ पाति मलनिःसारणेन । 'पा रक्षणे' (अ० प० अ० ) 'कृवापा- ' ( उ० ११ ) इत्युण् । यद्वा पिबति वस्त्यौ- षधम् । 'पा पाने - ( भ्वा०प०अ० ) । प्राग्वत् ॥ (३) ॥ * ॥ त्रीणि 'विष्ठानिर्गममार्गस्य' ॥ वस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥ वेति ॥ वसति मूत्रमत्र । यद्वा वस्ते, वस्यते, वा । 'वस निवासे' ( भ्वा०प० अ० ) | 'वस आच्छादने' वा । ( अ० आ० से० ) 'वसेस्तिः' ( उ० ४११८० ) 1- 'हवसिभ्यां क्तिन् -' इति मुकुटस्त्वपाणिनीयः ॥॥ 'मूत्राशेयपुटे वस्ति : ' इति रत्नमाला ॥ (१) ॥ * ॥ एक 'नाभ्यधोभा- गस्य' || कटो ना श्रोणिफलकं जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥ जान्विति ॥ जायते । ‘दृसनिजनिचार - ' ( उ० ११३ ) इति युण् । ‘जनिवध्योश्च' (७१३ | ३५) इति न प्रवर्तते । अनु- बन्धद्वयसामर्थ्यात् । जानुरर्धर्चादिः (२|४|३१) । 'अस्त्र- याम्' इति त्रिभिः संबध्यते । ( समस्तत्वात् ) ॥ (१) ॥*॥ केति ॥ कटते । 'कटे वर्षावरणयोः' (भ्वा०प० से० ) । ऊर्पूयते । ‘ऊर्णोतेर्नुलोपश्च’ ( उ० १३० ) इति कुः । ऊरोः 'पुंसि-' (३।३।११८) इतिघः । 'शवे श्रोणौ किलिच पर्व ॥ (२) ॥ ॥ अतिशयितमस्थि यस्मिन् । मतुप् (५१२ | | गजगण्डे भृशे कटः' इति शाश्वतः ॥ (१) ॥॥ श्रोणेः ९४)। ‘आसन्दीवत्-’ (८८२ | १२) इति साधुः ॥ (३) ॥ *॥ त्रीणि 'जानूरुसंधेः' ॥ फलकमिव | चर्माकारत्वात् ॥ (२) ॥ ॥ द्वे 'कटीफल- कस्य' || कटिः श्रोणिः ककुद्मती । केति ॥ कठ्यते । ‘कटे वर्षावरणयोः' ( भ्वा० प० से ० ) इन् ( उ० ४।१।११८ ) | वा ङीष् (ग० ४।१॥४५) ॥ (१) १ - आशयश्च पुटं च । मूत्रादाशयपुटे । मूत्राशयः मूत्रपुटम्, इत्यर्थः । अतएव हैमीयनाममालायां 'नामेरधो मूत्रपुटं बस्तिर्मूत्राश- योऽपि च' इत्युक्तम् ॥