पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ स्वार्थे कन् (ज्ञापि० ५९४१५) ॥ (१) ॥ * ॥ एकं पृष्ठ- वंशस्य' ॥ अमरकोषः । शिरोस्थनि करोटिः स्त्री शीति ॥ कं वायुं रोटते । 'रुट दीप्तौ प्रतिघाते च' (भ्वा० आ० से०) । केन रुट्यते वा | इन् ( उ० ४१११८ ) । वा ङीष् (ग० ४।१।४५) । कं रोटयति वा । 'रुट दीप्तौ' चुरादिः । 'अच इ:' (उ० ४ १३९ ) ॥ ( २ ) ॥ ॥ द्वे 'मस्तकास्नः' ॥ पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥ पेति ॥ स्पृशति, पृश्यते, वा । 'स्पृश संस्पर्शने' ( तु० प॰ अ॰ ) । ‘स्पृशेः श्वण्शुनौ पृच' ( उ० ५१२७) | स्वार्थे कनू (ज्ञापि० ५९४१५) । यद्वा परं शृणाति । 'आइपरयोः खनिशॄभ्यां डिच्च’ (उ० १।३३) इति कुः । बाहुलकारपर- स्याकारलोपः । पर्शुरिव । ‘इवे प्रतिकृतौ' (५१३१९६) इति कन् ॥ ॥ ‘अप्राणिजातेश्व-' (वा० ४११६६) इत्यूड ‘पर्शु’’ अपि ॥ (१) ॥*॥ एकं 'पावर' || अङ्गं प्रतीकोऽवयवोsqघनः [ द्वितीयं काण्डम् 11 ११७) इति ल्युट् ॥ (४) ॥ ॥ शृणाति । शीर्यते वा । 'शू हिंसायाम्’ ( क्र्या॰ प० से० ) । 'शुपकट ' ( उ० ४ | ३०) इतीरन् ॥ ( ५ ) ॥ ॥ वर्षति, वृष्यते, वा । 'वृषु सेचने' ( भ्वा० प० से ० ) । मनिन् ( उ० ४ १४५ ) ॥ (६) ॥*॥ विविधं सुखादि गृह्णाति | अच् (३।१।१३४) । विविधैर्व्या- धिभिर्गृह्यते वा । 'ग्रहवृह-' (३१३१५८) इत्यप् । 'विग्रहः कायविस्तारविभागे ना रणेऽस्त्रियाम्' (इति मेदिनी ) ॥ (७) ॥*॥ चीयतेऽन्नादिभिः । 'चिञ् चयने' ( स्वा० उ० अ० ) । ‘निवासचिति-’ (३।३।४१) इति घञ्ज् | चस्य कः । 'कायः कदैवते मूर्ती संघे लक्षस्वभावयोः। मनुष्यतीर्थे कायं स्यात् ( इति मेदिनी) ॥ (८) ॥ * ॥ दिश्यते । ‘दिह उपचये’ (अ॰ उ० अ० ) । घञ् (३॥३॥१९) ॥ (९) ॥*॥ मूर्च्छति । ‘मूर्च्छा मोहसमुच्छ्राययो:' (भ्वा०प० से ०)। क्तिच् (३।३।१७४) । ‘रालोपः' (६४१२१) | 'मूर्तिः पुनः प्रतिमायां कायकाठि- न्ययोरपि ' इति हैमः ॥ (१०) ॥*॥ तनोति, तन्यते, वा । 'भृमृशि - ' ( उ० ११७) इत्युः | 'तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे' ( इति हैमः) । 'तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे' इति (नान्तेषु) विश्वमेदिन्यौ ॥ * ॥ 'अर्तिपूवपि-' ( उ० २१११७ ) इत्यादिना उसि 'तनु' सान्तीपि ॥ ॥ ‘प्रा- णिजातेः- ( ) ईत्यूङ् ॥ (११) ॥ ॥ एकादश 'दे- हस्य' ॥ पादानं प्रपदम् अङ्गमिति ॥ अङ्गति । ‘अगि गतौ' (भ्वा०प० से ० ) । अच् (३।१।१३४) । ‘अङ्गं गात्रे प्रतीकोपाययोः पुंभूम्नि नीवृति । क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके' (इति मेदिनी) ॥ (१) ॥*॥ प्रत्येति । प्रतीयते वा । 'इण् गतौ' ( अ० प० अ० ) । 'अली कादयश्च' ( उ० ४।२५ ) इति साधुः । 'प्रतीकोऽवयवेऽपि स्यात्प्रतिकूलविलोमयोः' ( इति मेदिनी) ॥ (२) ॥*॥ अव यौति । 'यु मिश्रणे' ( अ० प० • ) | अच् (३।१।१३४) ॥ ( ३ ) ॥ * ॥ अपहन्यते 'अप- घनोऽङ्गम्' (३।१।१३४) इति साधुः ॥ ( ४ ) ॥ ॥ चत्वारि 'देहावयवस्य' ॥ अ० प्रेति ॥ पादस्याग्रम् ॥ ( १ ) ॥ * ॥ प्रकृष्टं प्रारब्धं प्रगतं वा पदम् । 'प्रादयो गता -' (वा० २/२/१८) इति समासः ॥ (२) ॥ ॥ द्वे पादाग्रस्य' ॥ अथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः | पादः पदंत्रिश्चरणोऽस्त्रियाम् ॥ ७९ ॥ पाद इति ॥ पद्यते । ‘पद गतौ ' ( दि० आ० अ० ) । ‘पदरुज-’ (३।३।१६) इति घन् । 'पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च मयूखे च' ( इति मेदिनी) ॥ ( १ ) ॥ ॥ पद्यते । किप् (३|२|१७८ ) | स्वामी तु- 'पदोऽ- अथेति ॥ कले शुक्रे मधुराव्यक्तध्वनौ वा वरं श्रेष्ठम् । —ि इति पठन् दान्तं न मन्यते । ‘पद्दन -' (६२१९६३) 'हलदन्तात् -' (६।३।९) इत्यलुक् । यत्तु-कले रेतसि ब्रि- इत्यादेश विधानाज्ज्ञापकात् । अन्ये तु - पादादेश एवायं यते उपयुज्यते । 'कर्मण्यण' (३|२|१ ) इति मुकुटः । पठितः- इत्याहुः । प्रभृतिग्रहणस्य प्रकारार्थत्वेन शसायन- तन्न । कर्मोपपदत्वाभावात् । कर्मणि कारके विधायकाभान्तर्भूतेऽपि तत्प्रवृत्तेः संभवात् । अत एव औङ: श्याम् 'क वात् । वृद्धिप्रसङ्गाच्च ॥ (१) ॥ ॥ गाते 'गाङ् गतौ' ( अ० आ० अ० ) । हून् ( उ० ४१५९) इति वा । 'बहुलं तणि' (वा० २१४९५४) इति इणो गा । 'गात्रं गजाग्रजङ्घादिभागे- (Sप्य कलेवरे' इति विश्वमेदिन्यौ ॥ ( २ ) ॥ ॥ वपति, उ- प्यते, वा । 'डुवप्' । 'अर्तिपूवपि - ' ( उ० २१११७) इत्युसिः । ‘वपुः क्लीबं तनौ शस्ताकृताबपि’ (इति मेदिनी) ॥ (३) ॥ ॥ संहन्ति । संहन्यते वा । 'कृयल्युट :-' (३|३|११३) कुद्दोषणी' इति (प्रकृतसूत्रे) भाष्योदाहरणमपि संगच्छते । पद्यतेऽनेन । 'खनो घ च ' (३|३|१२५) इति घो घित्कर- णात् 'अन्यतोऽपि ' इति पदशब्दोऽन्तः स्वाम्युक्तः ॥ (२) १- 'तनुषे तनुषे कम्' इति वासवदत्तायमकात्- इति मुकुटः ॥ क्षेमेन्द्रेण तु औचित्यविचारचर्चायां यथा कुमारदासस्य ‘अयि बिज- २ - 'वरतनु संप्रवदन्ति कुक्कुटाः' इति भारविः - इति मुकुटः' || हीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभम् । अरुणकरोझम एष इति ल्युट । यद्वा संहन्यन्तेऽस्मिन् भूतानि । 'करणा-' (३|३| | वर्तते वरतनु संप्रवदन्ति कुक्कुटा:' इत्युक्तम् ||