पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. अमरकोषः । [ द्वितीयं काण्डम् मेदस्तु वपा वसा ॥ ६४ ॥ 'जिमिदा स्नेहने' ( दि ० प ० से ० ) । मयिति ॥ मेद्यति | असुन् ( उ० ४।१८९ ) 'गत्यर्था - ' ( ३ | ४|७२) इति तः | आगमशास्त्रस्यानित्यत्वा- नेद (१) ॥ * ॥ मलते । 'मल धारणे' ( भ्वा० आ० से ० ) । ॥*॥ —घञ् (३।३।१९) — इत्यये || | अच् (३|१|१३४) । 'मलोऽस्त्री पापविकिट्टे कृपणे त्वभि- (१) ॥ ॥ वपति | उप्यते वा । 'डुवप् बीजतन्तुसंताने' घेयवत्' ( इति मेदिनी ) | 'वस शुक्रमसृग्मज्जा कर्णविड्मूत्र- ( भ्वा० उ० अ० ) । अच् (३ | १ | १३४) | भिदायङ् (३|३|| विनखाः | श्लेष्माश्रुदूषिकाः खेदो द्वादशैते नृणां मलाः ॥ १०२) वा । 'वपा विवरमेदसोः' इति हैमः ॥ (२) ॥ * ॥ (२) ॥ ॥ द्वे 'मलस्य' ॥ वसति, वस्ते, वा| ‘वस निवासे' ( भ्वा०प० अ० ) । अन् पुरीतत् ‘वस आच्छादने' (अ० आ० से ० ) वा | अच् (३।१।१३४) ॥ (३) ॥ ॥ त्रीणि 'शुद्धमांसस्नेहस्य' ॥ पश्चाद्रीवासिरा मन्या २२४ पेति ॥ पश्चाद्भागे ग्रीवायाः सिरा । मन्यतेऽनया | 'सं- ज्ञायां समज-' (३।३।९९) इति क्यप् ॥ ( १ ) ॥ * ॥ एकं 'श्रीवायाः पश्चाद्धागे स्थित सिरायाः ॥ नाडी तु धमनिः सिरा । नेति ॥ नाडयति, नाड्यते, वा । 'नड भ्रंशे' ( चुरादिः | ‘अच इ:' ) ( उ० ४।१३९ ) । 'नाडी नाले व्रणान्तरे | शि- रायां गण्डदूर्वायां चर्यायां कुहनस्य च । तथा षट्क्षणकाले- sपि ' ( इति मेदिनी ) ॥ (१) ॥ ॥ धमति | ध्वाने धमिः सौत्रः । ‘अर्तिसृधू-’ (उ० २११०२ ) इत्यनिः | ङीष् ( ग० ४२१९४५) । 'धमनी तु शिराहटविलासिन्योश्च योषिति' ( इति मेदिनी ) ॥ (२) ॥ * ॥ सिनोति । 'षिञ् बन्धने' ( स्वा० उ० अ० ) । 'बहुलमन्यत्रापि' इति रक् ॥ * ॥ तालव्यादिरपि । 'शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति' इति ताल- व्यादौ रभसात् । शिनोति । ‘शिष् निशाने ' ( खा० उ० अ० ) । ‘बहुलमन्यत्रापि’ इति रक् ॥ (३) ॥*॥ त्रीणि ‘धमन्याः’ ॥ तिलकं क्लोम तीति ॥ तेलति । 'तिल गतौ' ( भ्वा० प० से ० ) । ति- लति वा । 'तिल स्नेहने' ( तु०प० से ० ) । 'इगुपध-' (३| १।१३५) इति कः । स्वार्थे कन् ( ज्ञापि ० ५१४१५ ) कुन् ( उ० २।३२ ) वा | 'तिलको द्रुमरोगाश्वमेदेषु तिलकालके । क्लीवं सौवर्चलक्लोनोर्न स्त्रियां तु विशेषके' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ क्लबते । ‘प्रुङ् गतौ ' ( भ्वा० आ० अ० ) । मनिन् (उ० ४॥१४५ ) ॥ (२) ॥ * ॥ द्वे 'उदर्यजलाशयस्य' ॥ मस्तिष्कं गोर्दम् अन्त्रमिति ॥ अमति, अनेन वा । ‘अम गतौ' ( भ्वा०प० से ० ) । 'सर्वधातुभ्य: ष्ट्रन्' ( उ० ४।१५९ ) । ‘अमिचिमिदिशसिभ्यः कः ( उ० ४११६४ ) | संज्ञापूर्व- कत्वान्न दीर्घः । अन्तति । 'अति बन्धने' (भ्वा०प० से ० ) हून् ( उ० ४/१५९ ) वा । - अमिथमिमिदे- स्त्रक्' - इति मुकुटोपन्यस्तं सूत्रं त्वपाणिनीयम् ॥ ( १ ) ॥ * ॥ पुरीं शरीरं तनोति । किप् (३|२|७६) । 'गमादीनां कौ' (वा० ६|४|४० ) इत्यनुनासिकलोपः | तुक् (६|१| ७१ ) | ‘पुरीं तनोति' इति पक्षे 'नहिवृति - ' (६|३|११६ ) इति दीर्घः । 'अनुदात्तोपदेश -' (६|४|३७) इति नलोपः - इति मुकुटस्य प्रमादः । वस्य झल्त्वाभावात् । 'पुरीतद- स्त्रियाम्' इति वाचस्पतिः ॥ ( २ ) ॥ * ॥ द्वे 'आंत' इति ख्यातस्य ॥ गुल्मस्तु प्लीहा पुंसि ॥ ग्विति ॥ गुज्यतेऽस्मात् 'गुड रक्षायाम्' ( तु० प० से० ) 'ह्रिह गतौ' ( भ्वा० आ० से ० ) । 'वक्षन्पूषन्प्लीहन्- ' ( उ० मक् । 'भीमादयोऽपादाने (३४१७४) ॥ (१) ॥*॥ प्लेहते । १॥१५९) इति साधुः ॥ (२) ॥ ॥ द्वे ‘कुक्षिवामपार्श्वे मांसखण्डस्य' ॥ अथ वस्त्रसा। स्नायुः स्त्रियाम् अथेति ॥ वस्ते शरीरम् | 'वस आच्छादने' ( अ० आ० से० ) । 'धापूवस्यज्यतिभ्यो नः' ( उ० ३१६ ) | वस्त्रं चर्म स्यति । 'षोऽन्तकर्मणि' ( दि०प० अ० ) । 'आतोऽनुप-' ( ३ | २ | ३ ) इति कः ॥ ( १ ) ॥ * ॥ स्नाति । 'ष्णा शौचे' ( अ० प० अ० ) । बाहुलकादुण् । 'आतो युक् चिण्कृतोः' (७|३|३३) ॥ (२) ॥ * ॥ द्वे 'अङ्गप्रत्यङ्गसन्धिबन्धनरू- पायाः स्नायोः ॥ मेति ॥ मस्यते, मसनं वा । 'मसी परिणामे' ( दि० प० से॰) । क्तिन् (३।३।९४) । मस्ति मस्कते 'मस्क गतौ' ( भ्वा० आ० से ० ) | अच् (३ | १ | १३४) | पृषोदर दिः (६। ३।१०९) ॥ (१) ॥*॥ गूर्यते । गुरते वा । 'गुरी उद्यमने' ( तु० आ० से ० ) । 'अव्दादयः' ( उ० ४९८ ) इति साधुः ॥ (२) ॥ * ॥ द्वे 'मस्तकभवस्नेहस्य' ॥ किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥ कीति ॥ केटति स्म । 'किट गतौ ' ( भ्वा०प० से ० ) । | इति मुकुटः ॥ कालखण्डयकृती तु समे इमे ॥ ६६ ॥ कालेति ॥ कालं च तत्खण्डं च ॥ (१) ॥ ॥ यमनम् । संपदादिः ( वा० ३।३।१०८ ) | 'गमादीनाम्-' ( वा० ६ | ४९४० ) इति मलोपः। आगमानित्यत्वान्न तुक् । यं संयमं १ - प्लीहा टावन्ता च । 'यकृत्प्लीहे च संबद्धे' इति पालकाण्यात्-