पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ चिल्, पिल्, आदेशाः ‘अस्य चक्षुषि' इत्यर्थे । चक्षुर्गतः क्लेदरोगला दिवाच्यः । तद्योगाच्चक्षुचुल्ह्लादिवाच्यम् | तच्चक्षु- र्योगात्पुरुषोऽपि । 'चिल्लः खगे सचुलश्च पिल्लवत् क्लिन- लोचने । क्लिन्नाक्षिण' इति हैमः ॥ ( १ ) ॥ * ॥ (२) ॥ * ॥ ( ३ ) ॥ * ॥ त्रीणि 'किन्न नेत्रतद्वतोः' ॥ . उन्मत्त उन्मादवति अमरकोषः । उन्मेति ॥ उन्माद्यति स्म । 'मदी हर्षे' ( दि० प० से ० ) । 'गत्यर्था - ' (३।४।७२) इति तः । 'न ध्याख्या - ( ८/२/५७ ) इति नत्वं न । 'उन्मत्तो मुचुकुन्दे स्याद्ध- तूरोन्मादयुक्तयोः' इति हैमः ॥ ( १ ) ॥ ॥ उन्मदनम् । घञ् (३|३|१८ ) | उन्मादोऽस्यास्ति । मतुप् ( ५१ २ ९४) ॥ (२) ॥ * ॥ द्वे 'वातकृतचित्तविभ्रमस्य || श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥ श्लेष्मेति ॥ श्लेष्मास्यास्ति | 'सिध्मादिभ्यश्च' (५१२९६) लच् ॥ (१) ॥ ॥ पामादित्वात् (५/२/१००) नः ॥ (२) ॥ ॥ कफोऽस्यास्ति । ‘द्वन्द्वोप- ' (५|२|१२८) इतीनिः इति ॥ (३) ॥ ॥ त्रीणि 'कफवतः' ॥ न्युजो भुग्ने रुजा न्युबिति ॥ न्युजनम् 'उब्ज आर्जवे' ( तु०प० से० ) । घञ् (३|५|१८) | (भुजन्युब्जौ पाण्युपतापयोः (७१३|३१) इति साधुः । न्युजः पृष्टवक्रत्वकारी यस्यास्ति । अर्शआद्यच् (५।२।१२७) । रुजा रोगेण भुने पुरुषे न्युब्जो वर्तते । 'न्युब्जः कुब्जे कुशनुचि । अधोमुखेऽपि च न्युजं कर्मरङ्गतरोः फले' इति हैमः ॥ (१) ॥*॥ एकम् 'कुलस्य' || वृद्धनाभौ तुण्डिभतुण्डिलौ । वृद्धेति ॥ वृद्धा उन्नता नाभिरस्य ॥ ( १ ) ॥ ॥ तुण्ड्यते । ‘तुङि तोडने’ ( भ्वा० आ० से ० ) । 'सर्वधातुभ्य इन्’ (उ० ४|११८) । 'तुण्डिबलिवटेर्भः' (५|२|१३९) ॥ (२) ॥ ॥ सिध्मादित्वात् (५/२/९६) लच् ॥ ॥ 'तुन्दिल' इतिं पाठे 'तुन्दादिभ्य इलच्' (३|२|११७ ) ॥ (३) ॥ ॥ त्रीणि 'उन्नतनामियुक्तपुरुषस्य ॥

किलासी सिध्मलः कीति || किलासमस्यास्ति । 'द्वन्द्वोप- ' (५/५/१९८) इतीनिः ॥ ( १ ) ॥|| सिध्ममस्यास्ति | 'सिध्मादिभ्यश्च' (५१२१९६) इति लच् । 'सिध्मला मत्स्यविकृतौ वाच्य- वृत्तु किलासिनि' इति मेदिनी ॥ ( २ ) ॥ ॥ द्वे 'सिध्म- युक्तस्य' ॥ [ द्वितीयं काण्डम् चक्षुहीनेऽभिधेयवत्' इति मेदिनी ) ॥ ( १ ) ॥ ॥ न दृगस्य ॥ ( २ ) ॥ ॥ द्वे 'अचक्षुषः' || मूर्च्छाले मूर्च्छमूछितौ ॥६१ ॥ अन्धोser अन्ध इति ॥ अन्धयति । 'अन्ध दृष्ट्युपघाते' (चु० सं० से० ) अच् (३।१।१३४) । ('अन्धं स्यात्तिमिरे क्लीनं स्विति ॥ मूर्च्छास्यास्ति | सिध्मादिषु (ग० ५२९६) 'क्षुद्रजन्तूपतापाच' इति पठितवालच् । 'प्राणिस्थादातः ' (५१२/९५) इति न भवति । 'प्राण्यङ्गादेव' इति (वार्तिक- रूपव्याख्यानात् ॥ (१) ॥ * ॥ मूर्च्छति स्म । 'मूर्च्छा मोह- समुच्छ्राययोः' ( भ्वा० प० से ० ) । तः (३।४।७२) । 'रालोप:' (३|४|२१) | 'न घ्याख्या' (८८२१५७) इति न नत्वम् । 'मूर्त स्यात्रिषु मूर्च्छाले कठिने मूर्तिमल्यपि' इति विश्व मेदियौ ॥ ( २ ) ॥ ॥ मूर्च्छा जातास्य | तारकादित्वात् (५॥२॥३६) इतच् । 'मूच्छितं सोच्छ्रये मूढे' इति हैमः ॥ॐ॥ त्रीणि 'मूर्च्छावतः ॥ शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च । शोचति वा । ‘ऋजेन्द्र-’ (उ० २१ २८) इति साधुः । श्विति ॥ शोचलनेन । 'शुच शोके' (भ्वा०प० से० ) 'शुक्रं तु रेतोऽक्षिरुजोः' इति हैमः ॥ (१) ॥ ॥ तेजयति । 'तिज निशाने' ( भ्वा० आ० से० ) । असुन् ( उ० ४ | १८९) ॥ ( २ ) ॥ ॥ रिणाति । ‘री गतिरेषणयोः’ ( त्र्या॰ प० अ० ) । 'सुरीभ्यां तुट् च ' ( उ० ४ | २०२) इत्यन् ॥ (३) ॥ ॥ विशेषेण ईजते । 'ईज गतिकुत्सनयोः’ ( भ्वा० आ० से० ) | अच् (३|१|१३४) बवयोरभेदः । वीज्यते वा । घञ् ( ३ | ३ | १९ ) | कुत्वं तु न भवति । ‘चजोः-’ (७॥ ३।५२) इत्यत्र 'निष्ठायामनिटः' इति वार्तिककृता पूरित- त्वात् । अस्य च निष्ठायां सेवात् । यद्वा वीजयति, वीज्यते वा । अनेन वा । 'वीज व्यजने' ( ) | अच् ( ३ | १|१३४) । घज् (३।३।१८, १९) वा । 'बीजं तु रेतसि | स्यादाधाने | च तत्त्वे च हेतावडरकारणे' इति हैमः ॥ (४) ॥ ॥ वीरेऽ- क्लीबे साधुः । 'तत्र साधुः' (४१४१९८) इति यत् । यद्वा वीरयति । वीर्यते वा । अनेन वा । 'वीर विक्रान्तौ' (चु० उ० से० ) । अभ्यादिः ( उ० ५/११२ ) | 'अचो यत्' (३| १९७) वा । 'वीर्य तेजःप्रभावयोः | शुक्रे शक्तौ च इति हैमः ॥ (५) ॥ ॥ इन्द्रस्यात्मनो लिङ्गम् | 'इन्द्रियमिन्द्र- रेतसि' इति हेमचन्द्रः ॥ (६) ॥*॥ षट् ‘रेतसः’ ॥ लिङ्ग- (५|२|९३) इति साधुः । 'इन्द्रियं तु चक्षुरादिषु मायुः पित्तम् मेति ॥ मिनोति देह ऊष्माणम् । 'डमिञ् प्रक्षेपणे' ( स्वा० उ० अ० ) । 'कृवापाजि - ' ( उ० ११) इत्युण् ॥ (१) ॥ * ॥ अपि दीयते स्म । 'दो अवखण्डने ' ( दि० प० अ० ) । ‘देङ् पालने' ( भ्वा० वा० अ० ) वा | क्तः (३१२।१०२) । | ‘अच उपसर्गात्तः' (७७४|४७) । 'वष्टि भागुरिः- ' इत्यल्लोपः।