पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] २२१ रोग हार्यगदंकारो भिषग्वैद्यौ चिकित्सके । प० से० ) । अत इगुपधः कः - इति व्याख्यौ । तत्र ण्यन्त उपधागुणाभावश्चिन्त्यः । ण्यन्तस्यैगुपधत्वाभावात्कप्रत्ययोऽपि । - आतोरति । आतुरः । आतरति रोगं वा - इति स्वाम्यपि चिन्त्यः | तुरेरुक्तरूपाभावात् । तरतेरिष्टरूपासंभवाच ॥ (५) रोगेति ॥ रोगं हरति तच्छीलः । 'सुपि–' (३|२|७८) इति णिनिः ॥ (१) ॥*॥ अगदमरोगं जन्तुं करोति 'कर्म- ण्यण्’ (३।२।१) ‘कारे सत्यागदस्य ' (६|३|७०) इति मुम् ॥ (२) ॥ ॥ भिषज्यति । 'भिषज रुग्जये' । 'कण्ड्डादिभ्यो | ॥ * ॥ अभ्यम्यते स्म । 'अम रोगे' ( चु० उ० से ० ) । यक्’ (३।१।२७)। क्विप् (३॥१॥१७८) ॥ (३) ॥ ॥ विद्या- मधीते । ‘तदधीते तद्वेद’ (४/२/५९) इयण् ॥ ( ४ ) ॥ ॥ चिकित्सति । 'कितेर्व्याधिप्रतीकारे' इति सन्नन्तात् ण्वुल् (३।१।१३३) ॥ (५) ॥॥ पञ्च 'वैद्यस्य' || वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ५७ तः (३ | २|१०२) | चुरादीनां णिचो वैकल्पिकत्वाणिजभाव इदम् | अभ्यमतिस्म वा । 'अम गतौ ' ( भ्वा० प० से ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः । 'रुष्यमत्वर - ' (७१२१२८) इति वेट् ॥ (६) ॥ ॥ इडभावे 'अनुनासिकस्य – ( ६४ | १५) इति दीर्घः ॥ (७) ॥ * ॥ सप्त ‘रोगिणः' ॥ समौ पामनकच्छुरौ ॥ ५८ ॥ सेति ॥ पामास्यास्ति । पामादित्वात् (५/२/१०० ) इति रः । 'कछुरा शुकशिम्ब्यां च शटीदुःस्पर्शयोरपि । ॥ (१) ॥*॥ कच्छूरस्यास्ति । 'कच्छा हस्खश्च' ( ) कच्छुरं वाच्यवत्प्राहुः पामने पुंश्चलेऽपि च’ इति विश्वः ॥ ( २ ) ॥ * ॥ द्वे 'विचर्चिकायुक्तस्य' || नः व्याख्यासुधाख्यव्याख्या समेतः । वेति ॥ वृत्तिरस्यास्ति । 'वृत्तेश्च' (वा० ५/२/१०१ ) णः । 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसा- रारोग्ययोः क्लीबं बृत्तिमन्नीरुजोस्त्रिषु' ( इति मेदिनी ) ॥ (१) ॥ * ॥ निष्कान्त आमयात् । 'निरादयः -' (वा० २१२॥ १८) इति समासः | ‘निरामयस्तु पुंसि स्यादिडिक्के विगता. मये' इति हैमः । 'निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजे' इति विश्वमेदिन्यौ ॥ (३) ॥ * ॥ कलासु साधुः । दर्दुणो दरोगी स्यात् 'तत्र साधुः' (४४९८) इति यत् । 'कल्यं प्रभाते मधुनि ज्ये द निरामये । कल्या कल्याणवाचि स्यात्' इति हैमः ॥ (३) ॥*॥ उल्लाघते स्म । 'लाट सामर्थ्य' ( भ्वा० आ० से ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः । 'उल्लाध्यते स्म' इति वा । 'अनुपसर्गात्फुल्ल - ( ८/२/५५) इति साधुः । 'उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि ' इति हैमः ॥ (४) ॥ * ॥ चत्वारि 'रोगनिर्मुक्तस्य' ॥ देति ॥ दरिद्राति । 'दरिद्रा दुर्गतौ ' ( अ ० प ० से ० ) । 'दरिद्रातेर्यालोपञ्च' ( उ० ११९० ) इति साधुः | दर्जूरस्यास्ति । 'शाकीपलाशीदर्तॄणां हस्वश्च' इति पामादिषु (ग० ५॥२॥ १०० ) पाठान्नः ॥ ( १ ) ॥ * ॥ दर्दूश्वासौ रोगश्च । 'इको हस्खोऽङय:- १ (६|३|६१ ) इति हस्खः । दरोगोऽस्यास्ति । 'इन्द्रोपताप' (५/२/१२८) इतीनिः ॥ (२) ॥ ॥ द्वे 'दुर्द्ध- युक्तस्य' ॥ अर्शोरोगयुतोऽर्शसः । अर्शविति ॥ अर्शोरोगेण युतः ॥ ( १ ) ॥ * ॥ अशसि सन्त्यस्य । 'अर्शआदिभ्योऽच्' (५॥२॥१२७) ॥ (२) ॥*n द्वे 'मूलव्याधिमतः' ॥ वातकी वातरोगी स्यात् वातेति ॥ वातोऽतिशयितोऽस्य । 'वातातीसाराभ्यां कुक् आमयावी विकृतो व्याधितोऽपटुः । 'इन्द्रोपताप' (५२१२८) इतीनिः ॥ (२) ॥ ॥ द्वे 'वात- च' (५/२/१२९) इतीनिः ॥ (१) ॥ ॥ वातरोगोऽस्यास्ति । आतुरोऽभ्यमितोऽभ्यान्तः रोगिणः' ॥ आमेति ॥ आमयोऽस्यास्ति । 'आमयस्य दीर्घश्च' (वा० ५/२/१२२) इति विनिः ॥ (१) ॥ * ॥ वियते स्म । क्तः ( ३ | २|१०२) । 'विकृतो रोग्यसंस्कृतः' । 'बीभत्सञ्च' इति हैमः ॥ (२) ॥*|| व्याधिः संजातोऽस्य । 'तदस्य संजातं तारकादिभ्य इतच्’ (५॥२॥३६) ॥ (३) ॥*॥ ‘पटुक्षे च नीरोगे' (इति मेदिनी) | पटोरन्यः ॥ ( ४ ) ॥ ॥ आतो- तोर्ति । 'तुर त्वरणे' हृादिः । 'छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते' । 'इगुपध-' (३|१|१३४) इति कः । मुकु- टस्तु -- आतुरयति असुस्थत्वादतित्वरते | 'तुण त्वरणे' ( जु० | पेक्षया -' इति मुकुदः ॥ ग्लानग्लानू ग्लेति ॥ ग्लायति स्म । 'ग्लै हर्षक्षये' (भ्वा० प० अ० ) । ‘गत्यर्था—’ (३।४।७२ ) इति तः । संयोगादेः (८२२४३ ) इति नलम् ॥ ( १ ) ॥ ॥ ‘ग्लाजिस्थश्च ग्लुः’ (३।२।१३९ ) ॥ (२) ॥ * ॥ द्वे 'रोगेण क्षीणस्य' ॥ ग्लानशीलः । सातिसारोऽतिसारकी ॥ ५९ ॥ सेति ॥ सहातिसारेण वर्तते ॥ (१) ॥ ॥ अतिसारो- ऽस्यास्ति । प्राग्वत् (५॥२॥१२९) इनिः कुक् च ॥ (२) ॥*॥ द्वे 'अतीसारवतः' । स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः किन्नेऽक्षिण चाप्यंमी | स्युरिति || ( वा० ५|२|३३ ) क्लिन्नस्य लप्रत्ययः | चुल् १ – अक्षिण तु नपुंसकानि । 'अमी' इति पुंस्त्वं तु शब्दा