पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २२० (वा० ३।३।१०८) ॥ (१) ॥ * ॥ 'अ प्रत्ययात्' (३|३|| आनाहस्तु विवन्धः स्यात् १०२ ) ॥ ( ३ ) ॥ * ॥ खर्जनम् । 'खर्ज मार्जने च । चाव्य- थने' (भ्वा० प० से ० ) । 'कृषिचमि--' (उ० ११८० ) इत्यू: । 'खर्जूः खर्जूरीकीटकण्डुषु' इति हैमः ॥ ( २ ) ॥ ॥ त्रीणि 'गात्रविघर्षणस्य' |॥ विस्फोट: पिटकस्त्रिषु ॥ ५३ ॥ | निरोधस्य ॥ वीति | विस्फोटति 'स्फुटिर् विशरणे' (भ्वा० प० से ० ) | अच् (३।१।१३४ ) | करणे घञ् (३|३|१९) वा ॥ (१)॥*॥ पेटति । ‘पिट शब्दसंघातयोः' (भ्वा०प० से ० ) कुनु ( उ० २१३२) | 'पिटक: स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इति हेमचन्द्रः । स्त्रियां पिटका | क्षिपकादिः (वा० ७१३४५) ॥*|| 'विस्फोटा विटिका स्त्रियाम्' इत्यमरमालायां वका- रादिरपि ॥ (२) ॥*॥ द्वे ‘फोडा' इति ख्यातस्य || व्रणोऽस्त्रियामीर्ममरुः क्लीबे ब्रेति ॥ व्रणति । ‘व्रण शब्दे’ ( भ्वा०प० से ० ) । अच् (३|१|१३४) | यद्वा व्रणयति । 'व्रण गात्र विचूर्णने' ( चु० उ० से०) । अदन्तः । अच् (३॥१॥१३४) ॥ (१) ॥*॥ ईर यति सुखम् । ‘ईर् गतिप्रेरणयोः’ ( अ० आ० से० ) । बाहु- लकान्मन् ॥ (२) ॥ ॥ इयर्ति | 'ऋ गतौ' ( जु०प० () । 'अर्तिपूवपि - ' ( उ० २।११७) इत्युस् ॥ (३) ॥*॥ । अ० त्रीणि 'व्रणस्य' || नाडीव्रणः पुमान् । नेति ॥ नाड्यां व्रणः ॥ (१) ॥ * ॥ एकं 'सदा गलतो व्रणस्य' || कोठो मण्डलकम् कविति ॥ कुण्ठति । ‘कुठि प्रतिघाते' (भ्वा०प० से ० ) । अच् (३।१।१३४) । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ (१) ॥*॥ मण्डलमिव । ‘इवे प्रतिकृतौ' (५१३१९३) इति कन् ॥ ( २ ) ॥ * ॥ द्वे 'मण्डलाकारकुष्ठस्य' ॥ कुष्टश्वित्रे क्विति ॥ कुष्णात्यङ्गम् । ‘कुष निष्कर्षे' (ऋया० प० से०) । 'निकुषि - ' ( उ० २ १२) इति क्थन् । कुत्सितं तिष्ठति वा । 'सुपि-' (३।२।४) इति कः | 'अम्बाम्ब - ' ( ८३९७) इति षः । 'कुष्ठं भेषजरोगयोः' इति हैमः ॥ (१) ॥ * ॥ वेतते । ‘श्विता व्रणें' ( भ्वा० आ० से ० ) । 'स्फायीतञ्चि - ( उ० २ | १३) इति रक् ॥ (२) ॥* ॥ द्वे 'श्वेतकुष्ठस्य' ॥ दुर्नामकार्शसी ॥ ५४ ॥ दुरिति ॥ दुष्ट नामांस्य | पापरोगत्वात् । क्षुम्नादिः ( ८ | ४|३९) ॥ (१) ॥*॥ ऋच्छति । 'ऋ गतौ' (भ्वा० प० अ०) । 'अर्तेर्व्याधौ शुट च' (उ० ४११९६) इत्यसुन्न ॥ (२) ॥ * ॥ द्वे 'गुदरोगस्य' अशख्यस्य ॥ [ द्वितीयं काण्डम् आनेति ॥ आननम् । 'जह बन्धने' (दि० उ० अ० ) । घञ् (३॥३॥१८) ॥ (१) ॥ ॥ विबन्धनम् | 'बन्ध बन्धने (त्र्या०प० अ० ) । घञ् (३॥३।१८) ॥ (२) ॥*॥ आभ्यां करणे वा घञ् (३॥३॥१९ ) ॥ ॥ द्वे आध्मानस्य 'मलमूत्र- ग्रहणी रुकू प्रवाहिका । से० ) | ‘कृत्यल्युट:-' (३|३|११३) इति ल्युट् ॥ (१) ॥*॥ ग्रेति ॥ गृह्णाति जठराग्निम् | 'ग्रह उपादाने' ( क्या० उ० वहति । (३ | १ | १३३) । प्रवहणम् । ‘रोगाख्याय बुल्-' (३॥३॥१०८) ॥ (२) ॥ ॥ रुक् रोगः । प्रवाहिका रोगो ग्रहणी स्यात् ॥ ॥ द्वे 'संग्रहणीरोगस्य' ॥ प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥५५॥ ‘रोगाख्या - ' (३|३|१०८) इति ण्वुल् ॥ (१) ॥*॥ बम- प्रेति ॥ प्रच्छर्दनम् । 'छर्द वमने' ( चु०प० से ० T वम उद्भिरणे' (भ्वा० प० से ० ) । 'इक् कृष्या• ३१८९) । 'वमथुः पुंसि बमने गजस्य करसीकरे’ इति (मे- (वा० ३।३।१०८ ) ॥ ( २ ) ॥ * ॥ द्वितोऽथुच्' (३। दिनी) ॥ (३) ॥*॥ त्रीणि ‘वमनस्य' ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः । नम्। 'टु दिभ्यः' व्येति ॥ वेदनम् | छिद्रम् | 'बहुलमन्यत्रापि संज्ञांछ- न्दसोः' इति रक् । यद्वा विद्राति । 'द्रा खप्ने पलायने' ( अ० प० अ० ) । 'आतश्चोपसर्गे' (३|१|१३६) इति कः । विद्रं दीयतेऽस्याम् । 'डधाञ्' | 'कर्मण्यधिकरणे च' (३|३|९३) इति किः । यद्वा विद्रस्य धनम् । 'कृयादिभ्यः' (वा ३३१०८) ॥ ( १ ) ॥ * ॥ ज्वरति | ‘ज्वर रोगे' (भ्वा०प० से० ) | अच् (३ | १|१३४ ) | ज्वरणं वा । ण्यन्तात् घञ् (३॥ ३।१८) णिलोपस्य स्थानिवत्त्वान्न वृद्धिः । 'एरच्' (३|३| ५६) वा ॥ (१) ॥*॥ मेहति | 'मिह सेचने' ( भ्वा० (१ ) ॥ ॥ भगं दारयति । 'भगे च दारेः’ (काशिका०) इति अ०)। अच् (३।१।१३४) | मेहनं वा | घञ् ( ३ | ३ | १८ ) ॥ खच् ॥ (१) ॥*॥ अश्मरी मूत्रकृच्छ्रं स्यात् अश्मेति ॥ अश्मानं राति । 'आतोऽनुप-' (३१३) इति कः । गौरादिः (४|१४१) ॥ (१) ॥ ॥ मूत्रे कृच्छ्र- मत्र ॥ ( १ ) ॥ ॥ 'विद्रध्यादीनां व्याधिप्रभेदानां' प्रत्येकमेकैकम् ।- अश्मर्यास्तु द्वे नानी – इत्येके ॥ पूर्वे शुक्रावधेत्रिषु ॥ ५६ ॥ प्विति ॥ इतः पर शुक्रशब्दात प्राक्पठिता वाच्यलिङ्गा इत्यर्थः ॥