पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ पर्षति, पृष्यते, वा । ‘पृषु सेचने ' ( भ्वा०प० से ० ) वा ॥ (१) ॥ ॥ अल्पा तनुरस्य || ( २ ) ॥ ॥ द्वे 'अल्पशरी- रस्य' | अमरकोषः । श्रोणः पौ श्रविति ॥ श्रोणति | 'श्रो संघाते' (भ्वा०प० से ० ) | अच् (३।१।१३४) । यत्तु - शृणोति । 'रास्नादयः' इति नक् प्रत्ययादिः - इति मुकुटः | तन्न । 'रास्नादयः' इति सूत्रा- भावात् । नगादेर्विधायकाभावाच ॥ ( १ ) ॥॥ पनते । 'पन स्तुतौ' ( भ्वा० आ० से० ) । बाहुलकाद् गुः । स्त्रि- याम् ‘पङ्गोश्च’ (४।१।६८) इत्यूङ् ॥ (२) ॥॥ द्वे ‘जङ्घा- हीनस्य' || मुण्डस्तु मुण्डिते ॥ ४८ ॥ मुण्डेति ॥ मुण्ड्यते । ‘मुडि खण्डने' (भ्वा०प० से ० ) । घञ् (३।३।१९) । 'मुण्डो मुण्डितशीर्षयोः । राहौ दैया- न्तरे' इति हैमः ॥ (१) ॥ * ॥ मुण्ड्यते स्म । क्तः (३१२ | | १०१) ॥ (२) ॥*॥ द्वे 'खण्डितकेशस्य' || वलिरः केकरे वेति ॥ चलते | 'वल संवरणे, संचलने वा' ( भ्वा० आ० से० ) बाहुलकात् किरच् ॥ (१) ॥ ॥ के मूर्ध्नि कर्तु शीलमस्य । 'कृञो हेतु -' (३|२|२० ) इति टः । 'हलद- न्तात्-’ (६।३।९) इत्यलुक् ॥ (२) ॥ ॥ 'टेरे वलिरकेकरौ' इति रभसः ॥ ॥ द्वे 'नेत्रवियुक्तस्य' ॥ खोडे खञ्जः खविति ॥ खोडति । ‘खोड गतिप्रतिघाते' (भ्वा०प० से० ) | अच् (३ | १ | १३४ ) ॥ (१) ॥ * ॥ खजति । 'खजि गतिवैकल्ये' ( भ्वा० प० से ० ) | अच् ( ३ | १ | १३४ ) ॥ (२) || || 'अथ खञ्जके खोडखोरौ' इति रभसः ॥ ॥ द्वे 'गतिविकलस्य' ॥ त्रिषु जरावराः । अर्वाचीना उत्तानशया- [ द्वितीयं काण्डम् कनू ॥ (१) ॥ ॥ तिल इव कालकः ॥ (२) ॥ ॥ द्वे 'देह- स्थतिलस्य' ॥ अनामयं स्यादारोग्यम् चिकित्सा रुक्प्रतिक्रिया | चिकीति | 'किर्व्याधिप्रतीकारे' इति सन् । चिकि त्सनम् । 'अ प्रत्ययात्' (३।३।१०२) ॥ (१) ॥*॥ रुजः प्रतिक्रिया निरसनम् ॥ (३) ॥ * ॥ द्वे 'रोगनिवारणस्य' ॥ भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ त्रिष्विति || जराशब्दादवरा द्या स्त्रिलिङ्गाः ॥ जडुलः कालकः पिष्ठः जेति ॥ जलति । 'जल घातने' भ्वा० प० से० ) । बाहुलकादुलच् ॥*॥ ‘जदुलः' इति मुकुटः । 'जट संघाते' ( भ्वा० प० से ० ) ॥ (१) ॥ ॥ कालयति | 'कल क्षेपे' चुरादिः । ण्वुल् (३।१।१३३) ॥ ( २ ) ॥ ॥ अपि लवते | ‘ब्रुङ् गतौ’ ( भ्वा० आ० से० ) | मिति (वा० ३१२ १८०) डुः । ‘वष्टि भागुरिः—’ इत्यल्लोपः ॥ (३) ॥*॥ त्रीणि 'कृष्णवर्णदेहगतचिह्नस्य' ' लसुन' इति ख्यातस्य ॥ तिलकस्तिलकालकः ॥ ४९ ॥ तीति ॥ तिल इव । 'इवे प्रतिकृती' (५|३|१६) इति अनेति ॥ आमयस्याभावः । अर्थाभावेऽव्ययीभावः (२१११६ ) ॥ (१) ॥ * ॥ न रोगोऽस्य | अरोगस्य भावः । ब्राह्मणादित्वात् (५११२४) व्यञ् ॥ (२) ॥ * ॥ द्वे 'रोगा- भावस्य ॥ भेषेति ॥ भेषयति । 'भेट भये' ( भ्वा० उ० से ० ) । ण्यन्तः | अच् (३|१|१३४ ) | भेषं रोगं जयति । 'अन्ये- भ्योऽपि' (वा० ३।२।१०१) इति डः । भेषं जयति वा । 'जै क्षये' (भ्वा० प० से ० ) । 'आतोऽनुप-' (३१२१३) इति कः । भिषज इदम् । 'तस्येदम्' ( ४ | ३ | १३० ) इत्यण् । 'अनन्तावसथेतिहभेषजात्' (५१४१२३) इति निर्देशादेत्वम्--- इत्यन्ये ॥ (१) ॥ * ॥ ओषधेरिदम् । 'ओषधेरजातौ' (५॥४॥ ३७) इत्यण् ॥ ( २ ) ॥ * ॥ भेषजमेव | 'अनन्ता -' (५॥४॥ २३) इति ज्यः ॥ (३) ॥ * ॥ गदविरुद्धम् | नगदोऽस्मात्, इति वा ॥ ( ४ ) ॥ * ॥ जयति रोगान् । 'जि अभिभवे' ( भ्वा० प० अ० ) | 'कृवापाजि - ' ( उ० १1१) इत्युण् ॥ (५) ॥॥ पञ्च 'औषधस्य ॥ स्त्री रुग्रुजा 'चोपतापरोगव्याधिगदामयाः । स्त्रीति ॥ रुजति देहम् । 'रुजो भङ्गे' ( तु० प० अ० ) । क्किप् (३।२।१७८) रोजनं वा । संपदादि विप् (वा० ३|३| १०८) ॥ (१) ॥*॥ 'इगुपध-' (३।१।१३४) इति कः । टाप् (४|११४) । भिदाद्यङ् वा (३|३|१०५) 'रुजा लाम- यभङ्गयोः' इति हैमः ॥ (२) ॥ ॥ उपतापयति । 'तप दाहे' चुरादिः । अच् (३|१|१३५ ) | उपतपनं वा । 'तप संतापे' भ्वा० प० अ० ) | घञ् (३।३।१८) । 'उपतापो गदे तापे' इति हैमः ॥ (३) ॥ ॥ रुजति | 'पदहज - ' (३॥ ३१६ ) || भावे घञ् (३।३।१८)॥ (४) ॥ ॥ विविधा आधयोऽस्मात् । व्याधानं वा । 'उप- सर्गे घोः किः' (३।३।९२) ॥ (५) ॥*॥ गदति । अच् (३॥ ११३४) । 'गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे' इति हैमः ॥ (६) ॥ * ॥ 'अम रोगे' (भ्वा० प० से ० ) । भावे घञ् (३।३।१८ ) | आमं यान्त्यनेन । ' या प्रापणे' ( अ प० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति डः । । यद्वा । आमयनम् । अनेन । 'मीङ् हिंसायाम्' ( दि० आ०