पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्यासुधाख्यव्याख्यासमेतः । मनुष्यवर्ग: ६ ] (५॥२॥१००) ॥ (१) ॥ ॥ 'तुदिबलि' (५|२|१३९) इति भः ॥ ( २ ) ॥ * ॥ द्वे 'लथचर्मवतः' ॥ विकलाङ्गस्तु पोगण्ड: घीति ॥ विकलमङ्गमस्य ॥ ( १ ) ॥ ॥ पवते, पुनाति, वा । विच् (३।२।७५)। पौर्गण्ड एकदेशोऽस्य | अपकृष्टं गच्छति वा । 'अमन्ताः' ( उ० १११४) इति गमेड: । पृषोदर दिः (६।३।१०९) । ‘पोगण्डो विकलाङ्गकः' इति रत्नकोषः । 'पोगण्डो विकलाङ्गः स्यात्' ( इति हलायुधः ) ॥ * ॥ 'अपो- गण्ड; ' इति पाठे नसमासः | 'अपोगण्डस्तु शिशु विकलाङ्गे च भीरुके” इति विश्वः ॥ (२) ॥ ॥ द्वे 'स्वभाव- न्यूनाधिकाङ्गस्य' ॥ खर्बो ह्रस्वश्च वामनः । खेति ॥ खर्बति । ‘खर्ब गौ' ( भ्वा०प० से ० ) | अच् (३।१।१३४) । ‘खर्ब संख्यान्तरे क्लीबं नीचि वामनके त्रिषु' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ हसति । हस्यते वा । 'हस शब्दे' ( भ्वा० प० से० ) । उल्वादिः ( उ० ४८९५) 'हस्खो न्यक्खर्बयोस्त्रिषु' (इति मेदिनी) ॥ (२) ॥ ॥ वामयति । 'टुवम उद्भिरणे' ( भ्वा० प० से० ) | नन्यादिल्युः (३|१| १३४) ल्युट् (३।३।११४) वा | 'मित स्वः' (६४९२) इत्यत्र 'वा चित्तविरागे' (६१४८९१) इत्यतो 'वा' इत्यनुव- र्तते - इति वृत्तिकृत् । 'वामनो नीचि खर्वे च त्रिषु पुंसि तु दिग्गजे । हरावकोटवृक्ष' ( इति मेदिनी) | - वामोड- स्यास्ति । पामादित्वात् (५/२/१०० ) नः - इति स्वामी - स्त्रियां वामनी - इति मुकुटः ॥ (३) ॥ * ॥ त्रीणि खर्बपुंसः । 'हवस्य' ॥ खरणाः स्यात्खरणसः खरेति ॥ खरा तीक्ष्णा नासिकास्य । 'खुरखरायां वा नस्' (वा० ५/४/११८) | ( १ ) ॥ ॥ पक्षे 'अज् नासि- कायाः–’ (५।४।११८) इत्यच् नसादेशश्च । 'पूर्वपदात् -' (८|४|३) इति णत्वम् ॥ (२) ॥ ॥ द्वे 'तीक्ष्णनासि- कस्य' ॥ विग्रस्तु गतनासिके ॥ ४६ ॥ विग्रेति ॥ विगता नासिका यस्य । 'प्रादिभ्यो धातु- जस्य—' (२।२।२४) इति समासः । 'वेर्यो व्यक्तव्यः' ( वा० ५।१।११८) । (१)॥*॥ ‘खुखौ च ' इति शाकटायनः । ‘ख्यश्च' (वा० ५१४/११८) 'विखुः' 'विखः' 'विख्यः' । 'विग्रो विखर्विनासिकः' इति रभसः । 'विनसा हतबान्धवा' इति तु टे ‘पद्दन्नस्–’ (६।१।६३) इति नस् । विगतया नासिक- टे योपलक्षिता इत्यर्थः ॥ (२) ॥ ॥ द्वे 'गतनासिकस्य' ॥ खुरणा: स्यात्खुरणसः खुरेति ॥ खुर इव नासिकास्य | प्राग्वत् ॥ ॥ द्वे 'पशु- खुरसदृशनासिकस्य' ॥ अमर० २८ २१.७ प्रतुः प्रगतजानुकः । प्रेति ॥ प्रगते विरले जानुनी यस्य । 'प्रसंभ्यां जानुनो- र्जुः' (५।४।१२९) ॥ (१) ॥ ॥ द्वे 'वातादिना विरल- जानुकस्य ॥ ऊर्ध्वशुरूर्ध्वजानुः स्यात् ऊर्ध्वेति ॥ ऊर्ध्व जानुनी यस्य । 'ऊर्ध्वाद्विभाषा' (५) ४|१३०) इति ः ॥ (१) ॥ * ॥ द्वे 'ऊर्ध्वजांनुकस्य' ॥ संतुः संहतजानुकः ॥ ४७ ॥ समिति ॥ संहते जानुनी यस्य । प्राग्वत् क्षुः (५/४/१२९) ( १ ) ॥ * ॥ द्वे संलग्नजानुकस्य । 'अञ्जुः प्रगतजानुः स्यात् प्रज्ञोऽप्यत्रैव दृश्यते । संक्षुः संहतजानौ च भवेत् संज्ञोऽपि तत्र हि । ऊर्ध्वज़ुरूर्ध्वजानुः स्यादूर्ध्वज्ञोऽप्यूर्ध्वजानुके' इति साहसाङ्कः । द्वे 'संलग्नजानुकस्य || स्यादेडे बधिरः स्यादिति ॥ आ इलति । 'इल स्वप्ने' ( तु० प० से० ) | अच् (३।१।१३४) । डलयोरैक्यम् । यद्वा आ सर्वत ईड्यते, ईटे, वा । 'ईड स्तुतौ' (अ० आ० से ० ) | घञ् (३।३।१९) | अच् (३|१|१३४) वा ॥ (१) ॥*॥ बध्नाति कर्णम्, बध्यते वा । 'बन्ध बन्धने ( या० प० अ० ) 'इषिमदि- ' ( उ० ११५१ ) इति किरच् ॥ (२) ॥ * ॥ द्वे 'श्रवणशक्तिहीनस्य' ॥ कुने गडुलः क्विति ॥ कौ उब्जति । 'उन्ज आर्जवे' ( तु०प० से ० ) | अच् (३।१।१३४) । यद्वा कु ईषदुब्जमार्जवमस्य । शक- न्ध्वादिः (वा० ६।१९९४) । 'कुजो भेदे ना न्युब्जे स्याद्वाच्यलिङ्गकः' (इति मेदिनी) ॥ (१) ॥ * ॥ गडति, गड्यते, स्यास्ति | सिध्मादित्वात् (५१२१९७) लच् । 'गडुः पृष्टगुडे वा | ‘गड सेचने' ( भ्वा० प० से० ) । बाहुलकादुः । गडुर- कुब्जे' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे ‘कुञ्जस्य’ ॥ कुकरे कुणिः | कुकेति ॥ कुत्सितः करोऽस्य ॥ ( १ ) ॥ ॥ कुणति, कुण्यते, वा । 'कुण शब्दोपकरणयो: ' ( तु० प० से ० ) । ‘इगु- पधात् कित्' ( उ० ४|१२०) इतीन् । 'कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयवत्' ( इति मेदिनी ) ॥ * ॥ 'निसर्गतः कूणिपगुपौगण्डाः' इति नाममालायामार्यांपाठाद्दीर्घोकारवा. नपि ॥ (२) ॥ * ॥ द्वे 'रोगादिना वककरस्य' ॥ पृश्निरपतनौ प्रिति ॥ पृशति, पृश्यते, वा । 'स्पृश संस्पर्शे' ( तु०प० अ० ) । 'घृणिपृश्निपाणि - ' ( उ० ४१५२) इति साधुः । पृच्छति, पृच्छयते' वा 'प्रच्छ ज्ञीप्सायाम्' ( तु० प० अ०