पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ अमरकोषः । [द्वितीयं काण्डम् ९९) इति डः ॥ (५) ॥*॥ पञ्च 'कनिष्ठभ्रातुः' ॥ अमांसो दुर्बलश्छातः वयस्थस्तरुणो युवा । वयेति ॥ 'वयः पक्षिणि बाल्यादौ वयो यौवनमात्र के इति बिश्वः । वयसि तिष्ठति | 'सुपि- ' ( ३२१४) इति योग- विभागात् कः ॥ (१) ॥*॥ तरति | 'तु प्लवनतरणयोः ( भ्वा० प० से ० ) 'त्रो रस्य लो वा ( उ० ३।५४) इत्युनन् । 'तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु' इति विश्वः ॥ (२).॥*॥ यौति । ‘यु मिश्रणे’ (अ० प० से ० ) । 'कनिन्युवृषि-' ( उ० १११५६ ) इति कनिन् ॥ (३) ॥ * ॥ त्रीणि 'यूनः' | प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥ प्रेति ॥ प्रगतं वयोऽस्य ॥ (१) ॥ॐ ॥ तिष्ठति | 'अजिर- शिशिर -' ( उ० १।५३) इति निपातः । - 'स्थिरादयः इति किरन्— इति मुकुटस्त्वपाणिनीयः ॥ (२) ॥ ॥ वर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से ० ) । 'गत्यर्था - ' (३१४॥७२) इति क्तः । 'वृद्धः प्राज्ञे च स्थविरे वृद्धं शैलेयरूढयोः' इति बलवान्मांसलोंऽसलः । बलेति ॥ बलमस्यास्ति । मतुप् (५१२९४) ॥ (१) ॥ ॥ मांसमस्त्यस्य | सिध्मादिलच् (५॥२॥९७) ॥ (२) ॥॥ हैमः ॥ (३) ॥॥ जिनाति स्म । प्राग्वत्तः (३।४।७२ ) | | अंसोऽस्यास्ति । 'वत्सांसाभ्यां कामबले' (५२९९८) इति ‘अहिज्या-’ (६।१।१६) इति संप्रसारणम् । 'हल: ' (६४१२) लच् ॥ (३) ॥ ॥ त्रीणि 'बलवतः' ॥ इति दीर्घः । 'ल्वादिभ्यश्च' (८२४४) इति त्वम् ॥ (४) तुन्दिलस्तुन्दिकस्तुन्दी बृहत्कुक्षिः पिचिण्डिलः ४४ ॥॥ जीर्यति स्म । 'जॄष् वयोहानौ' ( दि० प० से ० ) । ‘ग. त्यर्था—’ (३।४।७२) इति तः। ('जीर्ण परिपक्वपुराणयोः' इति मेदिनी ) ॥ (५) ॥*॥ ‘जीर्यतेरतृन्' (३|२|१०४ ) ॥ स्विति ॥ अतिशयितं तुन्दमुदरमस्य | 'तुन्दादिलच्च' (६) ॥ * ॥ षट् 'वृद्धस्य ॥ वर्षीयान्दशमी ज्यायान् (५/२/११७) । चादिनिठनौ । 'तुन्दिभः' इति पाठे तु ' तुन्दबलिवटेर्भ:' (४|२|१३९) ॥ (१) ॥*॥ (२) ॥*॥ (३) ॥ * ॥ बृहन् कुक्षिरस्य ॥ (४) ॥ ॥ अतिशयितं पिचि- ण्डमुदरमस्य । पिच्छादिलात (५।२।१०८).इलच् ॥ (५) ॥*॥ पञ्च 'स्थूलोदरस्य' || वेति ॥ अतिशयेन वृद्धः । ‘द्विवचन-' (५१३१५७) इती- यसुन् । 'प्रियस्थिर' (६|४|१५७) इति वर्षादेशः ॥ (१) ॥*॥ दशमोऽवस्थाविशेषोऽस्यास्ति । 'वयसि पूरणात्' (५) २।१३०) इतीनिः ॥ (२) ॥ ॥ अतिशयेन वृद्धः । 'वृद्धस्य च’ (५।३।६२) इति ज्यादेशः । 'ज्यादादीयसः' (६|४|१६०) इत्यात्वम् ॥ (३) ॥*॥ त्रीणि 'अतिवृद्धस्य' ॥ अवटीटोऽवनाटश्चावभ्रटो नतनासिके । अवेति ॥ अवनमनं नासिकायाः । 'नते नासिकायाः सं ज्ञायां टीटन्नाटभ्रटचः' (५|२|३१) | अवटीटम्, अव- नाटम् अवभ्रटम् च-नासिकाया नतमस्त्यस्याः । अर्श- आद्यच् (५|२|१२७) । अवटीटा, अवनाटा, अवभ्रटा, च नासिकास्त्यस्य पुरुषस्य । अर्शआयच् (५|२|१२७) ॥ (१) ॥*॥ (२) ॥*॥ (३) ॥ त्रीणि 'चिपिटनासस्य' ॥ केशवः केशिकः केशी पूर्वजस्त्वग्रियोऽग्रजः । पूर्वेति ॥ पूर्वस्मिन्काले जातः । 'सप्तम्यां जनेर्ड:' (३) २।९७) ॥ (१) ॥*॥ अग्रे जातः । 'अायत (४४११६) 'घच्छौ च' (४|४|११७) इति घः ॥ * ॥ अभ्याग्रीयौ च ॥ ॥ क्वचित् ‘अग्रीमः' इति पाठः । 'अप्रादिपश्चाढिमच्' ( वा० ४ | ३ | २३ ) ॥ ( २ ) ॥ ॥ अप्रे जातः । डः (३॥ २ ॥ ९७) ॥ (३) ॥* ॥ त्रीणि 'प्रशमजातस्य' || जघन्यजे स्युः कनिष्ठयषीयोऽवरजानुजाः ॥ ४३ ॥ जघेति ॥ जघन्येऽवरकाले जातः । डः (३।२।९७ ) ॥ ( १ ) ॥ ॥ अतिशयेन युवा । 'अतिशायने तमबिष्ठनौ' (५॥ ३।५५) । 'युवाल्पयोः कन्नन्यतरस्याम्' (५१३१६४ ) ॥ ॥ 'द्विवचन -' (५१३१५७) इतीयसुनि 'कनीयान्' अपि ॥ (२) ॥ ॥ पक्षे 'स्थूलदूर-' (६|४|१५६) इति यणादिलोप- १ – शो इति धातोस्तूचितम् । अत एव शितशातयोः स्वर- गुणौ ॥ (३) ॥ ॥ अवरस्मिन् काले जातः । डः ( ३ | २ | | सत एव पर्यायत्वं संभवति । श्यैङ् धातुस्तु नोपलभ्यते । ‘श्यैङ्’ ९७) ॥ (४) ॥*॥ अनु पश्चाज्जातः । 'उपसर्गे च' (३श २ | | धातौ यकाररहितत्वकल्पनं वा गुरुभूतमप्यङ्गीकार्यम् ॥ अमेति ॥ न अल्पं मांसमस्य अल्पार्थे नञ् ॥ (१) ॥*॥ दुष्टं बलमस्य ॥ ( २ ) ॥ * ॥ छ्यति स्म । 'छो छेदने' ( दि० प० अ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः | छायते स्म वा | तः (३ | २ | १०२) । 'शाच्छोरन्यतरस्याम्' ( ७१४|४१) इलम् ॥ * ॥ 'शातः' इति वा पाठः । तत्र ‘शैङ् गतौ' (भ्वा० आ० अ० ) । तः (३|२|१०२ ) | दुर्बले निशिते यातां शितशाताविमौ त्रिषु' इति तालव्यादौ रभसः ॥ (३) ॥ ॥ त्रीणि 'निर्बलस्य' ॥ केशेति ॥ प्रशस्ताः केशा यस्य । 'केशाद्वोऽन्यतरस्याम्' (५॥२॥१०९) ॥ (१) ॥ ॥ पक्षे इनिठनौ (५/२/११५) ( २ ) ॥ * ॥ ( ३ ) ॥ * ॥ त्रीणि 'प्रशस्तकेशस्य' स्थूलके- शस्य वा ॥ बलिनो बलिभः समौ ॥ ४५ ॥ बलीति ॥ बलिस्त्वक्संकोचोऽस्यास्ति । पामादित्वान्नः