पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या सुधाख्यव्याख्यासमेतः । मनुष्यवर्ग: ६ ] ( तु० प० से ० ) 'गृ शब्दे' ( क्या ०प० से ० ) वा । 'अर्ति- गृभ्यां भन्’ (उ० ३।१५२) । 'गर्भो धूणेऽर्भके कुक्षौ संधौ पनसकण्टके' इति विश्वमेदिन्यौ ॥ (१) ॥॥ भ्रूण्यते | 'भ्रूण आशाविशङ्कयो:' (चु० आ० से ० ) | घञ् (३|३|१९) । ‘भ्रूणः स्त्रीगर्भडिम्भयोः' ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ द्वे 'कुक्षिस्थगर्भस्य' || तृतीया प्रकृतिः शण्द: क्लीब: पण्डो नपुंसकम् ३९ तृतीति || स्त्रीपुंसावपेक्ष्य तृतीया प्रकृतिः - तृतीयः प्र- कारः | असमस्तमेतत् ॥ | समासेतु 'तृतीयप्रकृतिः ॥ | (१) ॥*॥ शाम्यति । ‘शमु उपशमे' ( दि०प० से ० ) । 'श- मेढैः' ( उ० १९९९) । ‘क्लीवं शदश्च कचुकी' इति ताल- व्यादौ रंभसः । 'शण्दः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि’ ( इति मेदिनी ) ( 'शण्डशण्ढौ तु सौविदौ । वन्ध्यपुंसीरे क्लीबे' इति हैमः ) ॥ (२) ॥ ॥ क्लीबते । 'क्लीवृ अधा' ( भ्वा० आ० से ० ) | 'इगुपध- ' (३।१।१३५) इति कः । 'अस्त्री नपुंसके क्लीबं वाच्यलिङ्ग- स्त्वविक्रमे' इति रुद्रः ॥ (३) ॥ * ॥ पण्डते । 'पडि गतौ' ( भ्वा० आ० से ० ) | अच् (३ | १ | १३४ ) | यद्वा पणते | ‘पण व्यवहारे स्तुतौ च' (भ्वा० आ० से ० ) । 'मन्ताङ्क: (उ० १॥११४) ॥ ‘पण्डः षण्ढे, धियि स्त्री स्यात्' ( इति मेदिनी ) ॥ (४) ॥*॥ ‘'न स्त्री न पुमान्' इत्यस्य नपुंसक- भावो 'नभ्राट् -' (६।३।७५) इत्यत्र निपातनातू । 'स नपुं- सको भवेत् ' ( ) इति 'भाष्यात्पुंस्यप्ययम्' ॥ ( ५ ) ||| पञ्च 'नपुंसकस्य' ॥ शिशुत्वं शैशवं बाल्यम् शिश्विति ॥ शिशोर्भावः। ‘तस्य भावस्त्वतलौ ' (५|१| ११९)। ‘आ च खात्’ (५।११२०) इति वा वः ॥ (१) ॥*॥ ‘इगन्ताच्च लघुपूर्वात्’ (५॥१॥१३१) इयण् ॥ (२) ॥ ॥ बालस्य भावः । ब्राह्मणादित्वात् (५॥१॥१२४) व्यञ् ॥ (३) ॥ * ॥ त्रीणि 'बाल्यत्वे' ॥ तारुण्यं यौवनं समे । तेति ॥ तरुणस्य भावः | ध्यञ् (५११२४) ॥ (१) ॥ * ॥ यूनो भावः । 'हायनान्तयुवादिभ्योऽण् ' (५|१|१३०)। 'अन्' (६|४|१६७) इति प्रकृतिभावः ॥ ( २ ) ॥*॥ 'तारुण्यस्य' ॥ स्यात्स्थाविरं तु वृद्धत्वम् स्यादिति ॥ स्थविरस्य भावः। कर्म वा । युवादिखात (५॥१॥१३९) अण् ॥ (१) ॥*॥ वृद्धस्य भावः । लः (५॥१॥ १२०) ॥ (२) ॥ * ॥ द्वे 'वृद्धत्वस्य' || वृद्धसंघेऽपि वार्धकम् ॥ ४० ॥ वृद्धेति ॥ वृद्धानां संघः ॥ ( १ ) ॥ ॥ वृद्धानां स २१५ मूहः | 'वृद्धाच्च' (वा० ४ | २ | ३९ ) इति बुञ् | भावकर्मणोस्तु मनोज्ञादित्वात् (५|१|१३३) बुञ् । अपिशब्दाद्वृद्धत्वेऽपि । वार्धकशब्दात् चतुर्वर्णादित्वात् (वा० ५|१|१२४) स्वार्थे ष्यत्र 'वार्धक्यम्' अपि । 'वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि' इति विश्वः ॥ ( २ ) ॥ * ॥ द्वे 'वृद्धसमूहस्य' ॥ पलितं जरसा शौक्लयं केशादौ पेति ॥ फलति । फलनम्, वा । 'फल निष्पत्तौ' 'जि- फला विशरणे' वा ( भ्वा०प० से ० ) । 'लोष्टपलितौ' ( उ० ३|९२ ) इति साधुः । यद्वा पलति स्म । 'पल गतौ' ( भ्वा० प० से ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः । पलनं वा । 'नपुंसके भावे : ' (३|३|११४) 'पलितं शैलजे तापे केशपाके च कर्दमे ( इति मेदिनी ) ॥ (१) ॥*॥ आदिना लोमश्मश्रुणोः ॥ ॥ एकम् 'जरया शुक्लस्य' ॥ विस्रसा जरा | वीति ॥ विस्रयतेऽनया 'खंड अधःपतने' (भ्वा० आ० से० ) मिदायङ् (३|३|१०४) ॥ (१) ॥॥ जीर्यतेऽनया । ‘द्धृष् वयोहानौ' ( दि० प० से ० ) ‘षिद्भिदादिभ्योऽङ्’ (३। ३११०४) । यद्वा जरणम् | भावे (३|३|१०४ ) | ‘ऋदृ- शोऽङि गुणः' (७॥४॥१६) ॥ (३) ॥*॥ द्वे ‘जरायाः’ ॥ स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥४१॥ । स्यादिति ॥ उत्ताना शेते । 'उत्तानादिषु कर्तृषु' ( वा० ३|२|१५ ) इत्यच् ॥ (१) | || डिम्भयति । 'डिभि संधे' चुरादिः । अच् (३।१।१३४) डिम्भ्यते वा | घज् (३३/१९) अच् (३|३|५६) वा | 'डिम्भोऽपि बालिशे वाले' ( इति मेदिनी ) ॥ (२) ॥ ॥ स्तनौ पिवति । ‘आतोऽनुप-’ (३॥२॥ ३) इति कः १ - 'सुपि' (३१३ | ४) इति योगविभागात्कः-- इति खामिमुकुटौ चिन्त्यौ ॥ (३) ॥ ॥ स्तनं धयति । 'धेट् पाने' (भ्वा०प०अ० ) । 'नासिकास्तनयोः–’ (३।२।१९) इति खश् । धेटष्टित्त्वात् (४११/१५) ढीपू ॥ ( ४ ) ॥ एषु त्रिलिङ्गता । 'त्रिषु जरावराः' इति वक्ष्यमाणत्वात् । स्त्रीलि ङ्गनिर्देशः स्त्रीप्रत्ययप्रदर्शनार्थः ॥ ॥ चत्वारि 'अतिबालि- कायाः' ॥ बालस्तु स्यान्माणवकः बाल इति ॥ बल्यते, बलते, वा । 'बल संचलने' (भ्वा० आ० से ० ) घन् ( ३ |३|१९) | ज्वलादि (३।१।१४०) णो वा । 'बालोऽज्ञेऽश्वेभपुच्छयोः । शिशौ ह्रीवेरकचयोर्बाला तु त्रुटियोषितोः । बाली भूषान्तरे मेघौ' इति हैमः ॥ (१) ॥*॥ मनोरयम् । ‘तस्येदम्’ (४|३|१२०) इत्यण् 'ब्राह्मण माणव-' (४२४२) इति निपातनाण्णत्वम् । 'अल्पे' (५/३१८५) इति कन् । 'हारभेदे माणवको बाले कुपुरुषे | ऽपि च ' इति रभसः ॥ (२) ॥ * ॥ द्वे 'बालस्य' ॥