पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ इति कः । 'प्रियो वृद्ध्योषधौ हृये धवे' इति हैमः ॥ (२) ॥*॥ पाति । 'पा रक्षणे' (अ०प० अ०) । 'पातेईतिः' (उ० ४१५७) ॥ (३) ॥ * ॥ बिभर्ति | 'डुभृञ् धारणपोष- यो: ' (जु० उ० से ० ) । तृच् (३|१|१३३ ) ॥ ( ४ ) ॥ ॥ चत्वारि 'पत्युः' ॥ जारस्तूपपतिः समौ ॥ ३५ ॥ जेति ॥ जारयति । 'लृष् वयोहानौ' (भ्वा०प० से०) 'दारजारौ कर्तरि णिळुक् च (वा० ३।३।२०) इति घन् । यत्तु — जीर्यतेऽनेन । करणे घन् (३।३।१९) इति – मुकुटः । तन्न । 'अजब्भ्याम् ' (वा० ३।३।१२६) इति वार्तिकविरो- धात् । 'जारस्तूपपतौ जार्यौषधीभिदि' इति हैमः ॥ (१) ॥ * ॥ उपमितः पत्या | 'अवादयः कुष्टाद्यर्थे तृतीयया' (वा० २।२।१८) इति समासः । उपसृष्टा पतिरनेन वा । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' (वा० २ | २ | २४) इति समासः ॥ (२) ॥*॥ द्वे ‘मुख्यादन्यस्य भर्तुः' ॥ अमृते जारजः कुण्डः अम्रिति ॥ जाराज्जातः। कुण्ड्यते कुलमनेन । 'कुडि दाहे' (भ्वा० आ० से ०) | घञ् (३|३|१९) । कुण्डमयालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ, जारा ( पतिवत्नीसुते पुमान् । पिठरे तु न ना’ (इति मेदिनी) । सुते पुमान् । सुतायां तु जातिलक्षणः (४।१।६३) ङीष् भवत्येव ॥ (१) ॥॥ एकम् 'जीवति पत्यौ जारजातस्य' ॥ अमरकोषः [ द्वितीयं काण्डम् 'अभ्यर्हितं च (वा० २१२१३४) इति मातु: पूर्वनिपातः ॥ ( १ ) ॥ * ॥ 'पिता मात्रा' (१|२|७०) इत्येकशेषो वा ॥ (२) ॥ ॥ 'मातरपितराबुदीचाम्' (६|३|३२) इति मातुरङ्कुन्तादेशो वा ॥ (३) ॥ ॥ त्रीणि 'मातापित्रोः' ॥ |श्वश्रूश्वशुरौ श्वशुरौ श्वेति ॥ श्वश्रूश्व श्वशुरव ॥ ( १ ) ॥ * ॥ 'श्वशुरः श्वश्र्वा' (१|२|७१) इत्येकशेषो वा ॥ (३) ॥ ॥ द्वे 'सहोक्तयोः श्वश्रूश्वशुरयोः' ॥ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥ इत्येकशेषः ॥ (१) ॥ ॥ 'पुत्रकन्ययोः' एकम् ॥ पुत्राविति ॥ पुत्रश्च दुहिता च । 'भ्रातृपुत्रौ - ' (१।२।६८) दंपती जंपती जायापती भार्यापती च तौ । दंपेति ॥ जाया च पतिश्च | राजदन्तादि ( २१२॥३१) गणे पाठाजायाशब्दस्य 'दम्' 'जम्' भावो वा निपात्यते ॥ 'दाराः पुंसि बहुषे च दं कलत्रे नपुंसकम्' इत्यमरमाला ॥ 'पत्न्यां जं दमलिङ्गत्वे' इति नामप्रपञ्चः॥ (१) ॥*॥(२)॥*॥ (३) ॥ ॥ भार्या च पतिश्च ॥ (४) ॥ ॥ ‘तौ इत्यनेन पुंस्त्वमुक्तम्' । 'शाल्मली मैथिली मैत्री दंपती जंपती च सा' इति वाचस्पतौ स्त्रीत्वमप्युक्तम् ॥*॥ चत्वारि 'जायापत्योः' ॥ गर्भाशयो जरायुः स्यात् मृते भर्तरि गोलकः । गर्भेति ॥ गर्भ आशेते अत्र | 'पुंसि - ' ( ३|३११८) इति घः ॥ (२) ॥ * ॥ जरामेति । 'किंजरयोः श्रिणः' ( उ० म्रिति ॥ ‘जारजः’ इत्येव । गुड्यते । 'गुड रक्षायाम्' (तु० | १॥४) इति जुण् ॥ (१) ॥*॥ द्वे 'गर्भवेष्टनचर्मणः' ॥ प० से ० ) घञ् (३।३।१९ ) | स्वार्थे कन् ( ज्ञा० ५॥४/५) । 'गोलको विधवापुत्रे जारात्, स्यान्मणिके गुडे' ( इति मेदिनी ) ॥ (१) ॥ * ॥ एकं 'विधवायां जारजातस्य' || भ्रात्रीयो भ्रातृजः उल्वं च कललोऽस्त्रियाम् ॥ ३८ ॥ भ्रात्रीति ॥ भ्रातुरपत्यम् । 'भ्रातुर्व्यच्च' (४|११४४) इति चकाराच्छः ॥ (१) ॥*॥ भ्रातुर्जातः । ङः (३।२।९८) ॥ (२) ॥ * ॥ द्वे 'भ्रातृपुत्रस्य' ॥ भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥ भ्रात्रिति ॥ भ्राता च भगिनी च ॥ (१) ॥॥ भ्राजते । 'आज दीप्तौ' (भ्वा० आ० से ० ) । 'नप्तृनेटृ-' (उ० २१९५) इति साधुः । यत्तु – बिभर्ति | 'पित्रादयः' इति तृच् । भ्रादे- शश्च — इति— भ्राजते। ‘स्वस्रादयः' इति ऋन् । जस्य तत्वे - इति च मुकुटेनोक्तम् । तदुपेक्ष्यम् । अपाणिनीयत्वात् | वसा च भ्राता च ‘भ्रातृपुत्रौ स्वसृदुहितृभ्याम् (१२/६८) इत्येक - शेषः ॥ (२) ॥ ॥ द्वे 'भ्रातृभगिन्योः' || मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ । मेति ॥ माता च पिता च । 'आनतो द्वन्द्वे' (६।३।२५ ) | उल्वमिति ॥ उल्लीयते 'लीङ् श्लेषणे' (दि० आ० अ० ) । 'उल्वादयध' ( उ० ४/९५) इति साधुः । यद्वा ओलति, उ- ल्यते, वा । 'उल' सौत्रो दाहे । वल्यते वा । 'वल प्राणने' ( भ्वा० प० से ० ) प्राग्वत् ॥ ( १ ) ॥ * ॥ कल्यते । 'कल संख्याने ' ( चु० उ० से ० ) | 'वृषादिभ्यश्चित् ' ( उ० ११०६) इति कलः ॥ (२) ॥॥ द्वे 'शुक्रशोणितसंपातस्य' । चत्वारि गर्भवेष्टनस्य इत्यन्ये ॥ सूतिमासो वैजननः स्विति ॥ सूतेः प्रसवस्य मासः ॥ (१) ॥ ॥ विजायतेऽ स्मिन् । 'करणा-' (३|३|११७) इति ल्युट् । विजनन एव । प्रज्ञायण् (५॥४॥३८ ) | यद्वा विजननस्य गर्भमोचनस्यायम् । 'तस्येदम्' (४ | ३ | १२०) इत्यण् । 'नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव जन्तुरिछद्रेण सत्वरः' ( ॥ ( २ ) ॥ * ॥ द्वे 'प्रसवमासस्य ॥ गर्भो भ्रूण इमौसमौ । गर्भ इति ॥ गीर्यते उद्गीर्यते शब्यते वा । 'गृ निगरणे'