पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ रुषोऽस्य । 'ज्योतिर्जनपद-' (६|३|८५) इति समानस्य सः ॥ (२) ॥ ॥ द्वे 'सप्तपुरुषावधिज्ञातिषु' ॥ : समानोदर्यसोदर्यसगर्थ्यसहजाः समाः । समेति ॥ समान उदरे शयितः । 'समानोदरे शयितः (४|४|१०८) इति यत् ॥ (१) ॥ * ॥ 'विभाषोदरे' (६॥३॥ ८८) इति समानस्य वा सः | 'सोदरायः' (४|४|१०९) ॥ स्वेति ॥ पत्युभ्रता पछ्याः । दीव्यति । 'दिवेर्ऋः' (२) ॥ ॥ समाने गर्भे भवः | 'सगर्भसयूथ-' (४४२११४) ( उ० २१९९) ॥ (१) ॥ ॥ देवते | 'देव देवने' (भ्वा० इति यत् | 'सगर्भ' इति निर्देशात्सः । यद्वा सह तुल्ये गर्ने आ० से ० ) ‘अर्तिकमिभ्रमि-' ( उ० ३११३२ ) इत्यरः ॥ कुक्षौ भवः । 'सह साकल्यसादृश्ययौगपथसमृद्धिषु' इति (२) ॥ ॥ 'देवदेवरदेवानः' इति शब्दार्णवः ॥*॥ द्वे विश्वः ॥ (३) ॥ ॥ सह तुल्य उदरे जातः । 'अन्येष्वपि- ' 'पत्युः कनिष्ठभ्रातुः' इति स्वामी । ज्येष्ठस्तु श्वशुर एवेति | (३|३|१०१) इति डः ॥ ( ४ ) ॥ ॥ सह उदरेण वर्तते । 'वोपसर्जनस्य' (६|३|८२) इति सः | 'सोदरः' 'सहोदरः' चात्र । ( 'भ्राता तु स्यात्सहोदरः । समानोदर्यसोदर्यसग- सहजा अपि । सोदरच' इति नाममाला ) |– 'सस्य सोऽन्यतरस्याम्' इति पाक्षिके सभावे - इति मुकुटश्चिन्त्यः तादृशसूत्राभावात् ॥*॥ चत्वारि 'एकोद्रोत्पन्नभ्रातुः' ॥ ; सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥ मनुष्यवर्ग: ६ ] ॥ ॥ — स्यामयति । 'स्यम वितकें' चुरादिः | अच् (३|१| १३४) पृषोदरादित्वात् (६।३।१०९) मस्य लः - इति खामी । 'स्यालसालसमसूरसूरयः' इति सभेदाद्दन्त्यादिः । - 'स्याल वितर्फे' - इति मुकुटस्य प्रमादः । स्याल धातोरभावात् ॥ (१) ॥*॥ पत्युः श्यालाः स्युः ॥ ॥ एकम् 'पत्नीभ्रातुः ॥ स्वामिनो देवृदेवरौ । व्याख्यासुधाख्यव्याख्यासमेतः । सुभूत्यादयः ॥ स्वस्त्रीयो भागिनेयः स्यात् स्वेति ॥ स्वसुरपत्यम् | ‘स्खसुश्छ:' (४|१११४३) ॥ (१) ॥ * ॥ भगिन्या अपत्यम् । 'स्त्रीभ्यो ढक्' (४|१|१२० ) ॥ (२) ॥ * ॥ द्वे 'भगिनीसुतस्य' ॥ जामाता दुहितुः पतिः ॥ ३२ ॥ जेति ॥ जायां मिमीते। मिनोति वा । 'माङ् माने' (जु० आ० अ०) 'डमिञ् प्रक्षेपणे' (स्वा० उ० अ० ) वा । 'नप्तृनेट -' (उ० २९५ ) इति साधुः ॥ ( १ ) ॥ * ॥ 'विभाषा स्वसृपत्योः' (६।३।२४) इति वालुक् ॥ ( २ ) ॥ * ॥ द्वे 'जा- मातुः' ॥ पितामहः पितृपिता पितेति ॥ पितुः पिता ॥ (२) ॥ ॥ 'मातृपितृभ्यां पितरि डामहच्’ ‘मातरि षिञ्च (वा० ४२११३६) | 'पिता- महः पद्मयोनौ जनके जनकस्य च ' इति हैमः ॥ (१) ॥ ॥ द्वे 'पितामहस्य' ॥ तत्पिता प्रपितामहः । तदिति ॥ तस्य पितामहस्य पिता | प्रकर्षेण पितामहः । 'प्रादयो गता -' (वा० २।२।१८) इति समासः ॥ (१) ॥॥ एकम् 'प्रपितामहस्य' ॥ मातुर्मातामहाद्येवम् मेति ॥ मातुः पितरि डामहच् (वा० ४२१३६ ) । प्रकृष्टो मातामहः ( प्रमातामहः) ॥ ( १ ) ॥ ॥ एकैकम् 'मातामहस्य' । सपिण्डास्तु सनाभयः ॥ ३३ ॥ सेति ॥ समानः पिण्डो देहो मूलपुरुषो निर्वाप्यो वास्य । ‘वान्यस्मिन्सपिण्डे–’ (४।११६५) इत्यादि निर्देशात् समानस्य सः । यद्वा सह पिण्डेन वर्तते । 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' (मनुः ५॥६०) ॥ (१) ॥ * ॥ समानो नाभिर्मूलपु- सेति ॥ समानं गोत्रं कुलमस्य | 'ज्योतिर्जनपद-' (६|३| ८५ ) इति सः ॥ ( १ ) ॥ * ॥ बन्नाति | 'बन्ध बन्धने' (या०प०अ०) । 'शस्त्रनिहि - ' ( उ० ११० ) इत्युः | प्रज्ञायण (५|४|३८) वा | 'बान्धवो बन्धुमित्रयोः' इति हैमः ॥ (२) ॥*॥ ‘बन्धुर्मातृबान्धवयोः' इति हैमः ॥ (४) ॥*॥ जानाति । क्तिच् (३|३|१७४) | ज्ञायते वा । तिन् (३|३|९४) । ('ज्ञातिस्तातसगोत्रयोः' इति मेदिनी) ॥ (३) ॥*॥ स्वनति | ‘वन शब्दे' (भ्वा०प० से ० ) । ‘अन्ये, भ्योऽपि - ( वा० ३।३।१०१) इति डः ॥ (५) ॥*॥ ख आत्मीयश्चासौ जनश्च ॥ (६) ॥ * ॥ षट् 'सगोत्रस्य' ॥ ज्ञातेयं वन्धुता तेषां ऋमाद्भावसमूहयोः । ज्ञेति ॥ ज्ञातेर्भावः । 'कपिज्ञात्योर्ढक्' (५/११२७) ॥ (१) ॥ ॥ बन्धूनां समूहः | ‘प्रामजनबन्धुभ्यस्तल्’ (४|२|४३ ) ॥ (२) ॥ * ॥ एकैकम् 'शातिसमूहस्य' ॥ धवः प्रियः पतिर्भर्ता घेति ॥ धवति, धूयते, वा । 'धूञ् कम्पने' (चु० उ० से० ) । 'आवृषाद्वा' (चु० गण०) इति वा णिच् | अच् (३॥ ११३४) । घञ्] ( ३ ॥३॥१९) वा | संज्ञापूर्वकत्वान वृद्धिः । 'ऋदोरप्' (३।३।५७) वा । 'धवः पुमानरे धूर्ते पत्यौ वृ क्षान्तरेऽपि च ' ( इति मेदिनी ) ॥ (१) ॥ ॥ श्रीणाति 'प्रीञ् तर्पणे' (त्रया० उ० से ० ) | 'इगुपध- ' (३|१|१३५ ) । १ - क्तिनः स्त्रियां विधानेन स्त्रीलिङ्गत्वापत्त्या 'स्वस्वपर्यायेष्वनु क्तानां द्वन्द्वो न कृतः' इति प्रतिज्ञानुरोधात् 'शाति' शब्दस्य द्वन्द्वानुप पतिः । अतोऽत्र क्तिन्न संगतः ॥