पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ अमरकोषः । [ द्वितीयं काण्डम् से ० ) । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । भेति ॥ यतते । 'यती प्रयत्ने' ( स्वा० आ० 'यतेर्वृद्धिश्च' ( उ० ३१९७) इत्यून ॥ (१) ॥॥ एकम् 'पर स्परं भ्रातृभार्याणाम् ॥ प्रजावती भ्रातृजाया तातस्तु जनकः पिता ॥ २८ ॥ तातेति ॥ तनोति । 'दुतनिभ्यां दीर्घश्च' ( उ० ३१९० इति क्तः । ‘अनुदात्त-’ (६३४ | ३७) इति नलोपः । तात- पलितजर्तुसूरताः' इति तनोतेः क्तः, नलोपदीघौं च-इति मु. कुटस्तु चिन्त्यः । तादृशसूत्राभावात् । 'तातोऽनुकम्प्ये पि- तरि' इति हेमचन्द्रः ॥ (१) ॥ ॥ जनयति । ण्वुल् (३|१| १३३) । ‘जनिवथ्योश्च’ (७१३|३५) इति न वृद्धिः । 'जनकः जायायां प्रविश्य पुनः पुनर्जायते । 'उपसर्गे च संज्ञायाम्' प्रेति ॥ प्रजास्त्यस्याः । मतुप् (५१२१९४) । यत्तु पितृभूपयोः’ इति हैमः ॥ (२) ॥ * ॥ पति | 'तृष्ट - (३१२१९९) इति डः । प्रजः पतिस्तद्योगात मतुप् (५|२|९४) (उ० २।९५) इति साधुः । – 'पित्रादयः' इति तृच् इत्वं च 'शरादीनां च ' ( ६ | ३|१२० ) इति दीर्घः - इति मुकुटः । — इति सुभूतिः । तन्न । तादृशसूत्राभावात् ॥ (३) ॥ * ॥ तन्न | ‘प्रजः' इत्यस्य संज्ञात्वेनाप्रसिद्धत्वात् । अस्मदुक्तरीत्या त्रीणि 'पितुः' || निर्वाहेनोक्तकल्पनाया व्यर्थत्वाच ॥ (१) ॥ ॥ भ्रातुर्जाया । (२) ॥ * ॥ द्वे 'भ्रातृपयाः' ॥ जनयित्री प्रसूर्माता जननी जनेति ॥ जनयति । तृच् (३।१।१३३) । 'ऋन्नेभ्यो ङीप्’ (४|१|५) ॥ * ॥ अन्तर्भावितण्यर्थात् 'जनित्री' ॥ ( १ ) ॥*॥ प्रसूयते । ‘सत्सूद्विष -' (३|२|६१) इति क्विप् ॥ (२) ॥*॥ मान्यते । ‘मान पूजायाम्' ( भ्वा० आ० से ० ) माति था । माति गर्भोऽस्यां वा । ' मा माने' ( अ० प० अ० ) । 'नप्नेष्ट' (उ० २।९५) इति साधुः । 'माता गौदुर्गा ज ननी मही । मातरश्च ब्रह्माण्यायाः' इति हैमः ॥ (३) ॥ ॥ जनयति । ‘कृत्यल्युटः–' (३|३|११३) इति ल्युट् ॥ (४) ॥॥ चत्वारि 'जनन्याः ॥ भगिनी स्वसा । मेति ॥ भगं कल्याणं यत्नो वा इच्छा वास्त्यस्याः । इनिः (५।२।११५) ॥ (१) ॥ ॥ सुष्टु अस्यति अस्यते वा । 'असु क्षेपणे' ( दि० प० से ० ) । 'सावसे ऋन् ' ( उ० २१९६ ) | (२) ॥ ॥ द्वे 'स्वसुः ॥ नप्त्रीति ॥ न पतन्ति पितरोऽनेन । 'नतृनेष्ट' ( उ० २।९५) इति साधुः । ‘ऋन्नेभ्यो डीप' (४|११५) । 'नप्ता, नप्त्री च पौत्रिका' इति रभसः ॥ ( १ ) ॥ * ॥ पुत्रस्य पु. व्याश्चापत्यम् । 'अनृष्यानन्तर्ये बिदादिभ्योऽञ्' (४११०४) ॥ ( २ ) ॥ ॥ सुतस्य सुतायाश्चात्मजा || ( ३ ) ॥ * ॥ त्रीणि 'सुतकन्यकयोरपत्यस्य' ॥ मातुलानी तु मातुली ॥ ३० ॥ मेति ॥ मातुलस्य स्त्री । 'पुंयोगात्-' (४२१९४८) इति ङीष् । 'मातुलोपाध्याय -' इत्यानुग् वा ॥ (१) ॥*॥ (२) ॥ ॥ द्वे 'मातुलभार्यायाः ॥ पतिपत्योः प्रसू श्वश्रूः पेति ॥ पत्युर्माता पत्नयाः श्वश्रूः । पत्न्या माता पत्युः पुंयोगलक्षणढीषोऽपवादः ॥ (१) ॥ ॥ एकम् ‘श्वश्र्वाः' ॥ श्वश्रूः । श्वशुरस्य स्त्री । 'श्वे शुरस्योकाराकारलोपश्च' इत्यूङ् । श्वशुरस्तु पिता तयोः । श्वेति ॥ तयोः पतिपत्नयोः पिता परस्परं श्वशुरः । 'शु' इति आश्चर्ये पूजायां वा । शु आशु अनुते, अश्यते वा । 'अशु व्याप्तौ संघाते च ' ( खा० आ० से ० ) । 'शावशेराप्तौ' ( उ० १९४४) इत्युरन् । द्वितालव्यः ‘श्वश्रूः शिशुश्वशुरः' इति शमेदात् ॥ ( १ ) ॥ ॥ एकम् 'भ्वशुरस्य' || पितुर्भ्राता पितृव्यः स्यात् ननन्दा तु स्वसा पत्युः ननेति ॥ न नन्दति-न तुष्यति । 'न नन्दयति भ्रातृजा- तितः ॥ (१) ॥ * ॥ द्वे' 'पितृव्यस्य' ॥ पित्रिति ॥ 'पितृव्यमातुल -' (४|२|३६) इति निपा- याम्' इति वा । 'नत्रि च नन्दे : ' ( उ० २१९८) इति ऋन् ॥ * ॥ केचित् पूर्वसूत्रात् (२१९७) वृद्धिग्रहणमनुवर्तयन्ति । 'ननन्दा तु स्वसा पत्युर्ननान्दा नन्दिनी च सा' इति रभसः । —'नजि च नन्देदर्दीर्घश्च' - इति मुकुटः । तन्न । उज्ज्वलदत्तादावभावात् ॥ (१) ॥ ॥ एकं 'भर्तृभगिन्याः' ॥ नपत्री पौत्री सुतात्मजा ||२९|| मातुर्भ्राता तु मातुलः ॥ ३१ ॥ मेति ॥ ('पितृव्यमातुल -' (४|२|३६) इति निपातितः ।) 'मातुलो मदनद्रुमे । धत्तूरेहिब्रीहिभिदोः पितुः झ्यालेऽपि’ इति हैमः ॥ (१) ॥ * ॥ द्वे 'मातुलस्य' ॥ श्यालाः स्युर्भ्रातरः पत्याः श्येति ॥ श्यायते । ‘श्यैङ् गतौ ' ( भ्वा० आ० अ० ) । बाहुलकाकालन् ।- उच्छिष्टमधुपर्कवाची 'इया' शब्दः । श्यां लाति । 'आतोऽनुप-' (३।२१३) इति कः - इति मुकुटः १ - एतच्च वचनं 'श्वशुर: श्वश्वा' (१|२|७१) इति निर्देशसि- द्धार्थकथनपरम्- इति मनोरमा ॥ २ - मुकुटादिभिस्तु – एकम् इत्युक्तम् ॥