पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्यासुधाख्यव्याख्यासमैतः । मनुष्यवर्ग: ६ ] पत्नीति || पत्युर्यज्ञे संयोगो यया | दंपत्योः सहाधिका- रात् 'पत्युन यज्ञसंयोगे' (४|१|३३ ) ॥ ( १ ) ॥*॥ पाणि- गृहीतोऽस्याः । 'पाणिगृहीती भार्यायाम् (वा० ४|१|५२) इति ङीष् ॥ (२) ॥ ॥ द्वयोः पूरणी | 'द्वेस्तीयः' (५॥२॥ ५४) । 'द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोः' इति हेमचन्द्रः ॥ ( ३ ) ॥ ॥ सह धर्मोऽस्त्यस्याः । पत्या सह कर्मवधिकारात् । 'धर्मशीलवर्णान्ताच्च' (५/२/१३२ ) इती- निः । वोपसर्जनस्य' (६|३|८२ ) इति सहस्य वा सः ॥ (४) ॥*॥ म्रियते । भूर्यते वा । 'डभृञ् धारणपोषणयोः' (जु० प० अ० ) । 'भृ भरणादौ' (क्या०प० से ० ) वा ण्यत् ( ३ | १।१२४) । यत्तु – संज्ञायां भृञः (भ्वा० उ० अ०) 'ऋहलो ~ येत्’ (३।१।१२४)—इति स्वामी व्याख्यत् | तन । 'संज्ञा- यां समजनिषद - ' ( ३।३१९९) इति क्यपा भाव्यं परत्वात् । संज्ञापर्युदासः (३।१।११२) तुपुंलिङ्गे सावकाशः । तदनु- बन्धकग्रहणे नातदनुबन्धकस्य (१०४१२९) इति न्याया- द्भुञ एव क्यप् । न डुभृजः ॥ ( ५ ) ॥ ॥ जायतेऽस्याम् । ‘जनेर्थक्’ (उ० ४।१११) । 'जायायास्तद्धि जायात्वं यदस्य कृतेति ॥ सपत्न्येव खार्थे कन् (५|३|७५ ) | कृता सप त्निका यस्याः ॥ ॥ 'कृतसापत्निका' इति क्वचित् पाठः । सुपत्या भावः । ध्यञ् (५॥१॥१२४) । ङीष् (४॥१॥४१) य- लोपः ( ६४|१५० ) स्वार्थे कन् ( ५।३।७५ ) हस्वत्वम् (७॥ जायते पुनः' (९१८) इति मनुः ॥ ( ६ ) ॥ ॥ दारयन्ति | ४|१३) च | कृता सापत्निका यस्याः ॥ ॥ क्वचित् 'कृतसा- भ्रातॄन् 'ढ विदारणे' ( क्या० प० से ० ) । णिजन्तः । 'दार- जारौं कर्तरि णिलुक् च’ (वा० ३ | ३ | २० ) इति घन् । यद्यपि दारयतेः पचाद्यचा (३|१|१३४ ) सिद्धम् | स्वरश्च समः । 'कर्षालतः -' (६।१।१५९ ) इति घञ्ञ्यन्तोदात्तलात् । त थापि 'अच्कावशक्ती' (६|२|१५७) इति स्वराधनार्थमि- दम् ॥ ॥ टाबन्तोऽपि । क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । ‘क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः' इति व्याडिशुभाकौ ॥ (७) ॥ * ॥ सप्त 'परिणीतायाः स्त्रियाः ॥ पत्नका' इति पाठः । सपढ्या आगतम् । 'तत आगतः' (४ | ३ |७४) इत्यण् | स्वार्थे कन् (५|३|७५) | कृतं सपत्नक- मस्याः । ‘–असुपः’ (७।३।४४) इति पर्युदासान्नेत्वम् ॥ (१) ॥ * ॥ अघि उपरि ऊढमुद्वहनमस्या: । 'अध्यूढा कृतसाप - दयनार्यामध्यूढ ईश्वरे' इति विश्वमेदिन्यौ ॥ (२) ॥*॥ अधि उपरि विन्नं लाभोऽस्याः । यद्वा अधिका विना लब्धा यस्याः ॥ (३) ॥ * ॥ त्रीणि अनेकभार्यस्य 'प्रथममूढायाः ॥ अथ स्वयंवरा । स्यात्तु कुटुम्बिनी । पुरंध्री स्यादिति ॥ कुटुम्बमस्त्यस्याः | इनिः (५|२|११५ ) । 'कुटुम्ब पोष्यवर्गे च' इत्यमरमाला ॥ ( 9 ) ॥ * ॥ 'पुरं नपुंसकं गेहे' (इति मेदिनी) । पुरं धारयति । 'धृज् धारणे' ( भ्वा० उ० अ० ) | स्वार्थण्यन्तः । 'संज्ञायां भृतृ-' (३॥२॥ ४६) इति खच् । 'खचि हवः' (६|४|९४) | गौरादिः (४|१|४|१) | पृषोदरादिः (६|३|१०९ ) हलन्तात् 'इगुप- धात् किः'—इति मुकुटः । तन्न । धरतेर्हलन्तत्वेगुपधत्वयो- रभावात् ॥ (२) ॥ ॥ द्वे 'पुत्रादिमत्याः सधवायाः' ॥ १ - 'हट्टचन्द्रः' इति वा पाठः ॥ २ - ( पुरं धरति । 'अच इ:', ( उ० ४ १३९) । पृषोदरादित्वात् (६|३|१०९) धात्वकारलोप- मुमागमौ । पुरंभिर्हस्वान्तापि । तथा च । 'तौ स्नातकैर्वन्धुमता च राशा पुरंभिभिश्च क्रमशः प्रयुक्तम्' इति रघुः - इति मुकुटः ॥ २०५ सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥ सुचेति ॥ शोभनं चरित्रमस्याः ॥ (१) ||| अस्ति एक- स्मिन् पत्यौ । 'अस भुवि ' ( अ० प० से० ) | शतृ ( ३।२। १२४ ) | 'नसोरो: (६|४|१११) | ‘उगितश्च' (४॥ १॥ ६) इति ङीप् । 'सन् साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम् ' ( इति मेदिनी) ॥ (२) ॥ ॥ साप्नोति परकार्य परलोकं वा । 'साध संसिद्धौ ' ( स्वा० प० अ० ) 'कृवापा-' ( उ० १११) इत्युण 'वोतो गुण -- ' ( ४ | १९४४) इति वा ङीष् ॥ (३) ॥ ॥ पत्यौ व्रतं नियमोऽस्याः ॥ पतिव्रतमस्याः | पतिशब्दः पतिसेवायां लाक्षणिकः ॥ ( ४ ) ॥ ॥ चत्वारि 'पतिसेवातत्परायाः' ॥ कृतसापत्निकाध्यूढाघिविन्ना पतिंवरा च वर्या च अथेति ॥ स्वयं वृणीते | 'वृड् संभक्तौ ' ( क्या० आ० | से० ) । 'संज्ञायां भृतृवृजि' (३|२|४६) इति खच् ॥ (१) ॥ * ॥ एवं पतिं वृणोति ॥ (२) ॥ ) त्रियतेऽनया | 'अवद्य- पण्य -' (३।१।१०१) इत्यनिरोधे यत् | ( 'चर्या पतिंवरायां स्त्री, वरेण्ये त्रिषु, ना स्मरे' इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि 'स्वेच्छाकृतपतिवरणायाः ॥ कुलस्त्री कुलपालिका ॥ ७ ॥ कुलेति ॥ कुलपालिका स्त्री । शाकपार्थिवादिः । ( वा० २॥१।७८) ॥ (१) ॥ ॥ कुलं पालयति | 'पाल रक्षणे' (चु० प० से ० ) । 'कर्मण्यण्' ( ३ | २ | १ ) | स्वार्थेकन् (५१३/७५ ) ॥ (२) ॥ * ॥ द्वे 'व्यभिचारवारणेन कृतकुलरक्षायाः' ॥ कन्या कुमारी केति ॥ कनति | कन्यते वा । 'कनी दीप्तौ' (भ्वा० प० से०) । अभ्यादिः ( उ० ४१११२ ) | कन्या नार्या कुमार्या च राश्यौषधिविशेषयोः' इति हैमः । 'कन्या कुमारिकानार्यो-