पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [द्वितीयं काण्डम् • ज्वलादित्वात् (३।१।१४०) णः । यद्वा वामः कामोऽस्त्यस्याः | | युच् । डलयोरेकत्वम् । 'ललना कामिनी नारीभेद जिह्वा सु अर्शआयच् (५|२|१२७) | 'वामं धने पुंसि हरे कामदेवे योषिति' इति विश्वमेदिन्यौ ॥ (१) ॥ ॥ अतिशयितो नितम्बो । • पयोधरे | वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियाम्' (इति मे - यस्याः | इनिः (५/२/११५) | ( १ ) ॥ ॥ अतीवोनत्ति | दिनी) ॥ (९) ॥*॥ बनति । 'वन संभक्तौ ' ( भ्वा०प० से ० ) । 'उन्दी क्लेदने' ( रु०प० से ० ) सुपूर्व: । बाहुलकादरः । शक- बाहुलकादितन् । यद्वा वन्यते स्म । तः (३ | २|१०२) 'वनि- ध्वादिः (वा० ६१९४) । गौरादिः (४|१४१ ) । 'सुन्दरी ता जातराग स्त्रीस्त्रियोस्त्री त्रिषु याचिते । सेविते' ( इति मेदि- तरुभिन्नारीभिदोः स्त्री रुचिरेऽन्यवत्' (इति मेदिनी) ॥ ( १ ) नी) ॥ (१०) ॥*॥ महति, मयते वा । 'मह पूजायाम् ॥ * ॥ रमयति । रम्यते वा । अस्यां वा रम्यते | ल्युट् (३ | ३ | ( भ्वा० प० से ० ) । 'सलिकल्य निमहि - ' ( उ० १९५४) इती- ११३, ११७ ) ॥ (१) ॥ * ॥ रमते | ज्वलादित्वात् (३|१| लच् । ('महिला फलिनीस्त्रियोः' इति मेदिनी ) ॥ ॥ मह- १४०) णः । - रमयति - इति तु मुकुटस्य प्रमादः । ण्यन्तस्य स्योत्सवस्य इला भूमिः, इति विग्रहे 'मेहेला' अपि ॥ (११) | ज्वलादित्वाभावात् । मित्वाणिनिमित्तवृद्ध्यभावाच | 'रामः श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते । रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनीस्त्रियोः' इति हैमः ॥ (१) ॥*॥ उत्कृष्टस्त्री विशेषाणां पृथक् पृथक् । एते द्वादश भेदाः 'स्त्रीणाम्' ॥ ॥*॥ एकादश 'स्त्रीमात्रस्य' || २२०४ विशेषास्तु वीति ॥ स्त्रीणां विशेषा भेदाः ॥ अङ्गना भीरुः कामिनी वामलोचना | प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥ सुन्दरी रमणी रामा प्रमदो अङ्गनेत्यादि ॥ प्रशस्तान्यज्ञान्यस्याः । 'अज्ञात्कल्याणे' (ग० ५/२/१०० ) इति नः । 'अङ्गनं प्राङ्गणे यानेऽव्यङ्गना तु नितम्बिनी' इति हैमः ॥ (१) ॥ ॥ भयशीला | 'जिभी भये’ (जु० प० अ०) । ‘भियः कुक्कुकनौ' (३|२|१७४) इति कुः । 'भीरुः स्यास्कातरे नार्याम्' इत्यजयः । 'भीरुरार्ते जने वरेति ॥ नर आरोहो नितम्बोऽस्याः ॥ ( १ ) ॥ ॥ मत्ता स्त्रियाम्' इति रभसः । 'भीरुरार्ते त्रिलिङ्गः स्याद्वरयोषिति क्षीबेव काशते भाति । 'कर्तर्युपमाने' (३|२|७९) इति णिनिः योषिति' (इति मेदिनी) ॥ (१) ॥ ॥ भूयान् कामोऽस्याः । ॥*॥ दन्त्यसपक्षे 'कस गतिशासनयो: ' (अ० आ० से ० ) ॥ इनिः (५॥२॥११५) । 'कामिनी भीरुवन्दयो : ' (इति मेदि- (२) ॥ * ॥ उत्कर्षार्थात् 'उत्' शब्दात्तमप्. (५१३१५५ ) | द्रव्य- नी) ॥ (१) ॥*॥ वामः कामो लोचने आलोचने नेत्रे वास्याः | प्रकाषनामुः (५|४|११ ) ॥ (३) ॥ ॥ वरवर्णोऽस्त्यस्याः । यद्वा वामे सुन्दरे लोचने चक्षुषी यस्याः ॥ (१) ॥* इनिः (५/२/११५) । 'शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुख हर्षोऽस्त्यस्याः । 'प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति' | शीतला | भर्तृभक्ता च या नारी सा भवेद्वरवर्णिनी' इति (इति मेदिनी) ॥ (१) ॥* ॥ 'मानचित्तोन्नती गृहे | क्लीवं प्रमाणे प्रस्थादौ’ (इति मेदिनी) | मानोऽस्त्यस्याः | इनिः (५१२१ ११५) । 'मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु' ( इति मेदिनी) ॥ ( १ ) ॥ ॥ कम्यते स्म । 'कमु कान्तौ ' (भ्वा० आ० से०) । णिङभावे कः (३|२|१०२) | 'कान्ता नार्या प्रियंगौ स्त्री शोभने त्रिषु ना धवे | लोहे च चन्द्रसूर्या- यःपर्यायान्तःशिलासु च’ (इति मेदिनी) ॥ (१) ॥*॥ ललते । 'लल ईप्सायाम्' । 'चुरादीनां वा णिच् इति पक्षे ल्युः (३|१| १३४) युच् (उ० २१७८) वा । यद्वा लडति । 'लड विलासे' ( भ्वा०प० से ० ) । 'बहुलमन्यत्रापि ' ( उ० २१७८) इति । रुद्रः ॥ ( ४ ) ॥ * ॥ चत्वारि 'अत्यन्तोत्कृष्टस्त्रियाः ॥ कृताभिषेका महिषी १—तथा च रसिकरञ्जनश्लेषः ‘चिरमीक्षे महिलास्यम्' इति शृङ्गारवै- राग्यार्थद्वयपरः। २–तथा च दमयन्तीशेषः 'परमहेलारतोऽप्यपार, दारिकः' इति । ३- भावः शृङ्गारचेष्टाविशेषः । तमुक्ता 'भाविनी' - इति तु मुकुदः ॥ कोपना सैव भामिनी । कोपेति ॥ कुप्यति तच्छीला । 'कुप क्रोधे' (दि० प० से०) ‘क्रुधमण्डार्थेभ्यश्च’ (३१२/१५१) इति युच् ॥ (१) ॥*॥ अवश्यं भामते | 'भाम क्रोधे' (भ्वा० आ० से ० ) । आव - श्यका - ( ३ | ३ | १७० ) इति णिनिः । ग्रह्मादिणिनिः (३।१। १३४) वा ॥ (२) ॥ * ॥ द्वे 'कोपनस्त्रियाः' ॥ वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४॥ कृतेति ॥ कृतोऽभिषेकोऽस्याः । मह्यते । 'मह पूजायाम्' ( भ्वा०प० से ० ) 'अविमह्योष्टिषच्’ (उ० १॥४५)। ‘महिषी नृपयोषिति । सैरिभ्यामौषधीभेदे’ इति हेमचन्द्रः ॥ (१) ॥*॥ एकम् 'पट्टाभिषिक्तनृपस्त्रियाः ॥ भोगिन्योऽन्या नृपस्त्रियः । भोगीति ॥ अतिशयितो भोगोऽस्याः । इनिः (५॥२॥ ११५ ) । 'विहाय महिषीमन्यराजयोषिति भोगिनी' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'अन्यराजस्त्रियाम्' ॥ पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥ भार्या जायांथ पुंभूम्नि दाराः १ - अथशब्दात् पुंभूनो न पूर्वभाक्त्वम् इति स्वामी ॥