पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्ग: ६ ] व्याख्यासुधख्यव्याख्यासमेतः । २०३ ‘अनुदात्तादेरञ्’ (४।२।४४) | शुत्तु तस्य समूह : ' ( ४ | २ | | स्युः पुमांसः पञ्चजनाः पुरुषाः पुरुषां नरः ॥ १ ॥ ३७) इत्यण् । आदिना काकवर्तकोलूकादीनां ग्रहः । 'का- पोतो रुचके, क्लीषं कपोतौघेऽञ्जनान्तरे' ( इति मेदिनी) ॥ (१) ॥ * ॥ 'शौकं शुकगणे स्त्रीणां करैणे' ( इति मेदिनी) | (२) ॥ * ॥ 'कपोतादीनां गणस्य' पृथक् पृथक् ॥ स्युरिति ॥ पाति । 'पा रक्षणे' (अ० प० अ०) । 'पातेर्डुम्सुन्' ( उ० ४/१७८) क्वचित् 'पूजो डुम्सुन्' इति पाठः | पुनाति ‘पूज् पवने' (क्या० उ० से ० ) ॥ (१) ॥*॥ पञ्चभिभूतैर्जन्यते । घञ् (३|३|१९) । 'जनिवध्योश्च' (७॥३॥ ३५) इति न वृद्धिः । यद्वा पञ्च जना उत्पादका यस्य || ( २ ) ॥॥ पुरति | 'पुर अग्रगमने' ( तु०प० से ० ) । 'पुरः कुषन्' ( उ० ४७४ ) ॥ (३) पृषोदरादित्वात् (६|३|१०९) दीर्घः । यद्वा 'पूरी आप्यायने ' ( दि० आ० से ० ) | बाहुलकाषन् ॥ (४) ॥ ॥ नयति | 'नयतेंडिंच' ( उ० २११०० ) इत्यन् ॥ (५) ॥ ॥ पञ्च 'मनुष्यजातौ पुरुषस्य' ॥ गृहासक्ताः पक्षिमृगाइछेकास्ते गृह्यकाञ्च ते ॥४३॥ गृहेति ॥ छथति, छीयते, वा 'छो छेदने' (दि० प० अ० ) वाहुलकादीकन् । 'छेको गृहाश्रितमृगपक्षिणोर्नागरे त्रिषु' (इति मेदिनी) । ‘छेकत्रिषु विदग्धेषु गृहासतमृगाण्डजे' इति चवर्गादौ रभसः ॥ (१ ) ॥ ॥ गृह्यते | 'ग्रह उपादाने' (क्या० उ० से ० ) | ‘पदास्खैरिबाह्या पक्ष्येषु च ' (३|१|११९) इति क्यप् । ‘गृह्यं गुदे ग्रन्थभेदे क्लीवं, शाखापुरे स्त्रि- याम् । गृहासक्तमृगादौ ना, त्रिषु च/स्वैरिपक्ष्ययोः' (इति मेदिनी) । ततोऽनुकम्पायां कन् (५१३१७६ ) | गृहको निघ्नके छेके’ (इति मेदिनी) ॥ (२) ॥ * ॥ द्वे 'गृहासक्त- पक्षिणाम् ॥ इति सिंहादिवर्गविवरणम् ॥ मनुष्या मानुषा मर्त्या मनुजा मानवा नराः । मनुष्या इति ॥ मनोरपत्यम् । ‘मनोर्जातावव्यतौ षुक् च’ (४।१।१६१)। स्त्रियाम् ‘- हयगवय - ' (वा० ४२११६३) इति प्रतिप्रसवेन ङीप् (४११६३) । 'हलस्तद्धितस्य' (६।४। १५०) इति यलोषः । मनुषी । ‘टिडा (४११५) इति ङीषि मानुषी । जातिविवक्षायां ङीषः (४|१|६३) परत्वादन्त- वात् (४।१।७३) ङीनू ॥ (१) ॥*॥ (२) ॥*॥ म्रियते । ‘मृङ् प्राणत्यागे' (तु॰ आ० अ०) । 'हसिमृग्रिण् - ' ( उ० ३१८६) इति तन्। स्वार्थे यत् (वा० ५।४|३६) ॥ (३) ॥ ॥ मनो, जीतः । ‘जनी प्रादुर्भावे’ (दि० आ० से ० ) । 'पञ्चम्याम् - (३।२।९८) इति डः ॥ (४) ॥॥ मनोरथम् | ‘तस्येदम्' ( ४ | ३ | १२० ) इत्यण् । यद्वा मनोरंपत्यम् । 'ब्राह्मणमाणव- ' (४।२।४२) इति ज्ञापकादण् । अनि घुगभावो वा । —औष- संख्यानिकोऽण्—इति मुकुटश्चिन्त्यः । उपसंख्यानाभावात् ॥ (५) ॥ ॥ नरति नृणाति वा । 'नू नये' (भ्वा०या०प० से०)। अच् (३।१।१३४) ‘नरोऽजे मनुजेऽर्जुने । क्लीतु रामकर्पूरे' (इति मेदिनी) । -नयन्ति पूर्वपुरुषानुत्तमां ग. तिम् । ‘नयतेर्डिच्च’ (उ० २।१०० ) इति ऋन् । ङित्त्वाहिलोपः — इति मुकुटः | तन एवं सत्यदन्तरूपानुपपत्तेः । ऋदन्त- रूपापत्तेश्च । ऋदन्तस्य चक्ष्यमाणत्वाञ्च ॥ ( ६ ) | | षट् 'मनुष्यमात्रस्य' ॥ १ - अत्र 'शौकमव्य इति तु मेदि स्त्री योषिदवला योषा नारी सीमन्तिनी वधूः । प्रतीपदर्शिनी वामा वनिता महिला तथा ॥ २ ॥ स्त्रीति ॥ स्यायति गर्भोऽस्याम् | 'स्त्यायतेट्' ( उ०४| १६६ ) | टिलोपः (६४१४३) । यलोपः (६।१।६६) । 'टिड्डा-' (४।१।१५) इति ङीप् ॥ (१) ॥ ॥ योषति । यु- ध्यते वा । 'युष' सौत्रः सेवायाम् । 'हृसरुहियुषिभ्य इतिः (उं० १॥९७) ॥ ॥ योष्यते स्म । णिजन्तात्कर्मणि ः (३॥२॥ १०२) । 'स्त्रीवधूर्योषिता रामा' इति त्रिकाण्डशेषः ॥ (२) ॥*॥ अल्पं बलमस्याः । अल्पार्थे नञ् ॥ (३) ॥ ॥ योषति, योषयति वा । अच् (३।१।१३४) । युष्यते । योष्यते वा । घञ् (३।३।१९) ॥ ॥ ('जोषा' इति) चवर्गादिपाठे जुषते, जु• ष्यते वा । 'जुषी प्रीतिसेवनयो: ' ( तु० आ० से ० ) अच् । (३११३४) । घञ् (३।३।१९) वा ।—जुषति—इति मुकुः टस्य प्रमादः ॥ (४) ॥*॥ 'नृनरयोर्वृद्धिश्च' इति शार्ङ्गरवादि- (४११।७३) गणे पाठान्डीन् । जातिलक्षणस्य (४|१|६३) ढी- षोऽपवादः, ङीन्संनियोगेन वृद्धिश्च । मुकुटस्तु —– जुर्नरस्य वा धर्म आचारोऽस्याः । 'नृनराभ्यां च' (वा० ४॥४॥४९) इत्यञ् । बृद्धिः (७१२।११७) । 'टिहा- (४।१।१५) इति ङीप् । नारी । नुर्नरस्य वेयम् । 'तस्येदम्' (४।३।१२०) इत्यणि वृद्धौ (७७२॥ ११७ ) नारी, इति वा इत्याह । तन्न । 'नृनराभ्याम्' इत्यस्या- सिद्धत्वात् । 'तस्येदम्' (४।३।१२०) इत्यणि ‘नृनरयोः’ न्नोऽन्तः । 'शकन्ध्वादिः (ना० ६ ॥१॥९४) । सीमन्तोऽस्त्यस्याः, स्य वैयर्थ्यप्रसङ्गात् । ङीप्डीनोः खरभेदाच ॥ (५) ॥*॥ सी- इनिः (५/२/११५) ॥ (६) ॥ ॥ वहति, उह्यते वा । ‘वहो धश्व' ( उ० ११८३) इत्यूः | मुकुटस्तु – बघ्नात्य विद्यया । ‘चमितनि बन्धिभ्यः' इत्यूः – इत्याह । तन । 'कृषिचमित मिव निसर्जि- खर्जिभ्य ऊः' ( उ० १९८०) इति सूत्रे बन्धेरग्रहणात् नलोपवि- घेरदर्शनाच्च ॥ (७) ॥ ॥ प्रतीपं द्रष्टुं शीलमस्याः | अपाङ्गनि- रीक्षणात् । 'सुप्यजातौ - (३|२|७८ ) इति णिनिः ॥ (८) ॥ * ॥ वमति स्नेहम् | 'टुवम उद्भिरणे' (भवा० प० से ० ) १ - इदं तु भाष्यकैयटानभिज्ञत्वसूचकम् ॥ इत्य- नायकम् ॥