पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ ( अ० प० अ० ) .. 'ई गतौ ' ( अ० प० अ० ) वा । ‘एरच्’ (३|३|५६ ) । 'भवेत्समुदयः संघे संयुगे च समुद्र मे' ( इति मेदिनी ) 11. (१५) ॥ ॥ समवा- थ्यते । ‘अय गतौ’ ( भ्वा० आ० से ० ) । घव् (३।३।१९) समवयन्त्यनेनास्मिन् वा । घञ् ( ३॥३॥ १९ ) - इति मुकुटः । तन | 'अजब्भ्याम् -' ( वा० ३ | ३ | १२३ ) इति वार्तिकविरो- धात् । बाहुलकस्यागतिकगतित्वात् ॥ (१६) ॥*॥ चीयते । ‘चिञ् चयने’ (स्वा० उ० अ०) । ‘एरच्’ (३।३।५६) । चयः समूद्दे प्राकारमूलबन्धे समाहतौ' (इति मेदिनी) ॥ (१७) ॥ ॥ गण्यते । ‘गण संघाते’ (चु॰ उ० से ० ) । घञ् (३।३।१९) । 'एरच्' (३|३|५६) वा । अल्लोपस्य स्थानिवत्त्वान वृद्धिः । स्यान्निकाय: 'गणः प्रमथसंख्याघे चण्डी सैन्यप्रभेदयोः' ( इति मेदिनी ) ॥ (१८) ॥ ॥ संहन्यते । क्तिन् ( ३।३।९४ ) ॥ (१९) ॥*॥ यृण्यते । 'ऋणु भक्षणे' ( तु०प० से ० ) । वृणोति वा । 'अब्दादयश्व' ( उ० ४ १९८ ) इति साधुः ॥ (२०) ॥ ॥ नि- कुरति । निकुर्यते वा । 'कुर छेदने' ( तु० प० से० ) | बा- हुलकादम्बच् अत उत्वं च ॥ ( २१ ) ॥ ॥ कुत्सितमम्बते, अम्ब्यते वा । 'अबि शब्दे' ( भ्वा० आ० से० ) । अन्य् अथेति ॥ निचीयते । 'चिञ् चयने' (खा० उ० अ०) । (३|१|१३४) 'कोः कत्- ( ६।३।१०१ ) घञ् (३|३|१९) 'संधे चानौत्तराधयें' (३१३१४२) इति घन् आदेः कश्च ॥ बा कदति, कते वा । 'कदिः' सौत्रः । बाहुलकादम्बच् ॥ 'निकायस्तु पुमाँलक्ष्ये सधर्मिप्राणिसंहतौ' । ( 'समुच्चये 'कदम्ब निकुरम्बे स्यान्नीपसर्षपयोः पुमान्' ( इति मेदिनी ) ॥ संहतानां निलये परमात्मनि' इति मेदिनी ) ॥ (१) ॥ ॥ (२२) ॥ ॥ द्वाविंशतिः 'समूहस्य' ॥ 'वृन्दभेदानां' पृथक् पृथक् ॥ वृन्द भेदाः वृन्देति ॥ समूहविशेषा उच्यते ॥ समैवर्गः सेति ॥ समैरुपलक्षितम् । वृज्यते 'बृजी वर्जने' ( अ० आ ० से ० ) | घम् ( ३|३|१९ ) | कुलम् ( ७७३५२ ) ॥ (१) ॥*॥ अमरकोषः । संघसार्थी तु जन्तुभिः । 1 संघेति ॥ संहन्यते । घञ् (३।३।१९) । संघोद्धौ गण- प्रशंसयोः ( ३१३१८६) इति साधुः ॥ (१) ॥ ॥ सरति स्त्रियते, वा । 'सृ गतौ' ( भ्वा०प० अ० ) । 'सर्तेर्णितः' ( उ० २३५ ) इति थन् । 'सार्थो वणिक्समूहे स्यादपि सं- घातमात्र के' ( इति मेदिनी )। 'यूथादयश्च' - इति मुकुट बिन्सः ॥ ( २ ) ॥ ॥ भांगुरिस्तु पर्यायतामाह - 'संघसंघा- तपुजौघसार्थयूथकदम्बकाः' इति ॥ [ द्वितीयं काण्डम् यूथं तिरञ्चां पुंनपुंसकम् ॥ ४१ ॥ यूथमिति ॥ यौति । यूयते, वा । ‘यु मिश्रणे’ (अ॰ ‘यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदे च योषिति’ ( इति मेदिनी ) पं० से ० ) । 'तिथष्पृष्टगूथप्रोथा: ' ( उ० २|१२ ) इति साधुः । ॥ (१) ॥*॥ पशूनां समजः सजातीयैः कुलम्. "सजेति ॥ सजातीयैरेव जन्मभिरुपलक्षितम् । कोलति । ‘कुल संस्त्याने बन्धुषु च’ ( भ्वा०प० से ० ) । 'इगुपथ - (३।१।१३५) इति कः । 'कुलं जनपदे गोत्रे सजातीयग- पिच । भवने च नौ क्लीबम्' (इति मेदिनी) ॥ (१) ॥॥ पेति ॥ संवीयतेऽत्र । 'अज गतिक्षेपणयोः' ( भ्वा० प० से० ) । 'समुदोरजः पशुषु' ( ३१३१६९ ) इत्यप् | ‘समजः पशुचुन्दे ना विपिने तु नपुंसकम्' ( इति मेदिनी ) ॥ (१) ॥*॥ एकं 'पशुसंघस्य' || अन्येषां समाजः अन्येषामिति ॥ अन्येषां संघः । संवीयतेऽत्र । धन् (३।३।१९) ॥ (१) ॥*॥ एकं 'पशुभिन्न संघस्य' || अथ सधर्मिणाम् । • पुञ्जराशी तूत्कर: कूटमस्त्रियाम् ॥ ४२ ॥ पुञ्जेति ॥ पिञ्जयति, पिश्यते वा । 'पिजि हिंसाबलादा- ननिकेतनेषु ( चु०प० से ० ) | अच् ( ३ | १ | १३४) । घञ् पुमांसं जयति । 'अन्येभ्योऽपि - ' ( वा० ३ | २|१०१ ) इति ( ३।३।१९ ) वा पृषोदरांदिः ( ६।३।१०९ ) । यद्वा उन्नत्या उः । —पुज्यते । पुनः इति स्वामी ॥ (१) ॥ ॥ अश्नुते । ' अशु व्याप्तौ' ( खा० आ० से० ) । 'अशिपणाघ्यो रुडाय- लुकौ च' (उ० ४।१३३) इतीण् धातोरुडागमः । यद्वा रश्यते । रशः सौत्रः शब्दार्थः । - दीप्त्यर्थः - इति खामी । बाहुलका- दिण् । ण्यन्तात् 'अच इः' ( उ० ४ ११३९ ) वा । राशि- षादिपुञ्जयोः ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ उत्कीर्यते । 'कृ विक्षेपे' (तु० प० से ० ) । 'ऋदोरप्' ( ३।३।५७) ॥ (३) ॥*॥ कूटयति । कुट्यते वा । 'कूट आप्रदाने' ( चु० आ० से ० ) 'कूट दाहे मन्त्रणे' ( चु० उ० से ० ) वा अच् ( ३।११३४ ). घञ् ( ३।३।१९ ) वां 'कूटं पूरयन्त्रयोः | मायादम्भाद्रिव- ङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोधने राशौ' इति हेम-T चन्द्रः ॥ (४) ॥*॥ चत्वारि 'धान्यादें रुच्छ्रितवृन्दस्य' ॥ कापोतशौकमायूरतैत्तिरादीनि तद्गणे । । केति ॥ तेषां कपोतशुकमयूरतित्तिरीणां गणे। कपोता- नाम, झुकानाम्, मयूराणाम, तित्तिरीणाम, च गणः ।,