पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहादिवर्ग: ५ ] पणेऽपि च' ( भ्वा० प० से० ) । 'अर्भकपृथुकपाका वयसि ( उ० ५।५३ ) इति साधुः । मुकुटस्तु — सदैव इयर्ति चलति, बृद्धिं गच्छति वा । ‘अर्तिगृभ्यां भः' ( उ० ३११५२ ) ततः स्त्रार्थे कन् ( ५।३।७५ )-इति व्याख्यत् । तन्न । 'अर्भक: कथितो बाले मूर्खोऽपि च कृशेऽपि च ' ( इति मेदिनी ) इत्यत्र घालभिन्नेऽर्थे सावकाशस्यास्य ‘वयसि अर्भक' (उ० १५५३ ) इत्यनेन बाधनात् ॥ ( ३ ) ॥ * ॥ डिम्भयति । ‘डिभडिभि संघे’ चुरादिः । अच् (३।१।१३४) | 'डिम्भोऽपि बालिशे बाले' ( इति मेदिनी ) डीङ आत्मनेपदित्वात्— 'डयति' इति स्वामी, – डयनं डी: । डिया भाति - इत्यादि मुकुटथो- पेक्ष्यौ ॥ (४) ॥*॥ पर्थयति । पर्थ्यते वा 'पृथु प्रक्षेपे' चु- रादिः । प्रथते वा । ‘प्रथ प्रख्याने' ( स्वा० आ० से ० ) । 'अर्भकपृथुकपाका वयसि' ( उ० ५१५३ ) इति साधुः ।- ॥ * ॥ नितरामुह्यते । 'वह प्रापणे' ( भ्वा० उ० अ० ) | इति वा । वहति वा । अच् (३|३|१३४) ॥ (२) ॥५॥ व्यू- ह्यते । घञ् (३॥ ३॥ १९) । 'व्यूहः स्याद्बलविन्यासे निर्माणे बृन्दतर्कयोः' ( इति मेदिनी ) ॥ (३) ॥ * ॥ संदुह्यते । 'दुह प्रपूरणे' (अ० उ० अ० ) | घञ् ( ३|३|१९ ) ॥ ( ४ ) ॥ * ॥ विसरति । 'सृ गतौ ' ( भ्वा०प० अ० ) | अच् (३।१।१३४)। ('विसरः प्रसरे व्रजे' इति मेदिनी ) ॥ ( ५ ) ॥ ॥ व्रजति । 'व्रज गतौ' ( भ्वा० प० से० ) अच् (३|१|१३४) | 'व्रजो गोष्ठाध्ववृन्देषु' ( इति मेदिनी ) । करणाधिकरणव्युत्पत्तौ तु ‘गोचरसंचर-’ ( ३।३।११९ ) इति निपातितः ॥ (६) ॥*॥ स्तूयते । 'ष्टुन् स्तुतौ' ( अ० उ० अ० ) । 'अर्तिस्तुसु - ' ( उ० स्त्रीति ॥ स्त्री च पुमांश्च ‘अचतुर-' (५४१७७ ) इति | १।१४०) इति मन् ॥ (७) ॥ * ॥ आ उद्यतेऽनेन 'हलव' अच् ॥ (१) ॥*॥ मेथति । ‘मिथू मेथू संगमे' ( भ्वा० उ० (३।३।१२१) इति घञ् | न्यङ्क्रादित्वात् (७७३।५३) फुत्वम् । से॰ ) । ‘क्षुधिपिशिमिथिभ्यः कित्' ( उ० ३१५५) इत्युनन् ।- 'ओघो वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृ- बाहुलकाद्भुणाभावः - इति मुकुटस्तु एतत्सूत्राज्ञानमूलकः । ‘मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके' ( इति मेदिनी ) ॥ (२) ॥*॥ द्वौ द्वौ । ‘द्वन्द्वं रहस्य - (८1१1१५) इति साधुः ॥ पृथु कायति इति स्वामिमुकुटौ चिन्त्यौ । 'पृथुकः पुंसि | 'पुंसि -' (३|३|११८) इति घः । 'खनो घ च (३।३।१२५ ) चिपिटे शिशौ स्यादभिधेयवत्' ( इति मेदिनी ) इत्यत्र पूर्वव- दवयसि चरितार्थत्वेनास्य वयसि बाधनात् ॥ ( ५ ) ॥ ॥ शव्यते । ‘शव गतौ' ( भ्वा०प० से ० ) | घञ् ( ३।३।१९ ) | स्वार्थे कन् (५|३।७५ ) ॥ ( ६ ) ॥ * ॥ श्यति, शायते, वा । ‘शो तनूकरणे' ( दि० प० अ० ) । 'शः कित् सन्वच' ( उ० | १।२० ) इत्युः सन्वद्भाव|द्भित्वेत्वे । — शशति नुतेन गच्छति । 'शश द्रुतगतौ' ( भ्वा०प० से० ) । 'शशिरपोरतः' इति ( कुः ) - इति मुकुटश्चिन्त्यः | उज्वलदत्तादिषु 'शशिरपोरतः' इति सूत्रादर्शनात् ॥ (७) ॥*॥ सप्त 'शिशुमात्रस्य' | स्त्रीपुंसौ मिथुनं द्वन्द्वम् 'कू वि 'निकरो 'द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयोः' ( इति मेदिनी ) ॥ (३) ॥ * ॥ त्रीणि 'स्त्रीपुरुषरूपयुग्मस्य | मुकुटस्तु द्वन्द्वस्योत्तरान्वयित्वमेव स्वीकुर्वनुतमेदि' नीविरोधादुपेक्ष्यः ॥ त्योपदेशयोः' इति मेदिनी ॥ (८) ॥ ॥ निकीर्यते क्षेपे' (तु॰ प० से ० ) । 'ऋदोरप्’ (३१३१५७) । निवहे सारे न्यायदेयधने निधौ' (इति मेदिनी) ॥ (९) ॥॥ यते नियम्यते । 'मुण्डमिश्र - ' ( ३|१|२१ ) इति ण्यन्ताद्व- तशब्दाद् घन् ( ३।३।१९ ) । अच् ( ३ |३|५६ ) वा 'व्रात- च्फञोः–' ( ५।३।११३ ) इति लिङ्गाद्वृद्धिः ॥ ( १० ) ॥*॥ वार्यते आच्छाद्यतेऽनेन 'वृ वरणे' चुरादिः । 'पुंसि ' ( ३॥ ३।११८ ) इति घः । 'वार: सूर्यादिवासरे | द्वारे हरे कुब्ज वृक्षे वृन्दावसरयोः क्षणे' ( इति मेदिनी ) ॥ (११) ॥*॥ सं- हन्यते । घञ् (३।३।२९) 'इनस्तोऽचिणलो:-' (७।३।३२) । ‘हो इन्ते:- ' ( ७१३।५४ ) इति घः । 'संघातः पुंसि घाते च संहतौ नरकान्तरे' ( इति मेदिनी ) ॥ ( १२ ) ॥ ॥ संची- यते । ‘चिञ् चयने' (स्वा० उ० अ० ) | ‘एरच्’ (३॥३।५६) ॥ (१३) ॥ ॥ समुदायते । 'अय गतौ' ( भ्वा० आ० से ० ) । आङ् | अच् ( ३|१|१३४) 'समुदाय: समूहे स्याधुद्धे' ( इति मेदिनी ) ॥ ( १४ ) ॥ ॥ समुदीयते । 'इण् गतौ' व्याख्यासुधाख्यव्याख्यासमेतः । युग्मं तु युगलं युगम् ॥ ३८ ॥ युग्म मिति ॥ युज्यते | 'युजिर् योगे' ( रु० उ० अ० ) । 'युजिरुचितिजां कुञ्च' ( उ० ११४६ ) इति मक् । 'युग्मं यमलयामले' इति रभसः ॥ (१) | || वृषादित्वात् ( उ० १।१०६) कलच् । न्यङ्क्रादित्वात् ( ७|३|५३ ) कुत्वम् । युगं लाति वा । युगमस्त्यस्य वा | सिध्मादित्वात् ( ५१ २ १९७ ) लच् ॥ (२) ॥*॥ युज्यते । घञ् ( ३।३।१९ ) । कुलम् ( ७१ १ – मेदिनीतस्तु द्वन्द्वस्य युग्मपर्यायताया अपि प्रतीत्या तद्वि- रोषः । किं तु ‘त्वन्ताथादि न पूर्वभाक्' इति प्रतिवाविरोधादुपेक्ष्यः ॥ अमर० २६ २०१ ३|६२ ) संज्ञापूर्वकत्वात् - 'रथयुगप्रासङ्गम्' (४|४|७६ ) इति लिङ्गाद्वा गुणाभाषः । 'युगो रथहलायन द्वयोस्तु कृता- दिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च' ( इति मे - दिनी ) ॥ (३) ॥ ॥ त्रीणि 'यमलस्य' ॥ . समूहनिवहव्यूहसंदोहविसरव्रजाः । स्तोमौघनिकरवातवारसंघातसंचयाः ॥ ३९ ॥ समुदायः समुदयः समवायश्चयो गणः | स्त्रियां तु संहतिर्घृन्दं निकुरम्वं कदम्बकम् ॥ ४० ॥ समूहेति ॥ समूहयते । 'ऊ वितर्फे' (भ्वा० आ० से ० ) । घञ् ( ३ | ३ | १९ ) | - 'हलथ' ( ३|३|१२१ ) इति मुकुटस्य प्रमादः । तत्र 'करणाधिकरणयोः' इत्यस्यानुवर्तनात् ॥ ( १ )