पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् गरुत्पक्षच्छदाः पत्रं पतन्त्रं च तनूरुहम् । 'हृपिशिरुहि - ' ( उ० ४|११९) इतीन् । 'कृदिकारात्-' (ग० गरुदिति ॥ गिरति । 'गृ निगरणे' ( तु०प० से ० ) | ४|१९४५) इति वा ङीष् । 'पेशी सुपक्ककणिके मांस्यां खङ्ग- यद्वा गृणाति । 'गृ शब्दे' ( क्या ०प० से ० ) । 'मृप्रोरुतिः' पिधानके । मांसपिण्ड्या मण्डभेदे' (इति तालव्यान्तेषु मेदिनी) ॥ (उ० १९९४ ) ॥ (१) ॥ * ॥ पक्षयति | पक्ष्यते वा । 'पक्ष (१) ॥ * ॥ कुष्यति निष्क्रामत्यस्मात्स्वयमेव । 'अकर्तरि च' परिग्रहे' ( चु० प० से० ) | अच् ( ३ | १ | १३४ ) । घञ् (३।३।१९) इति घन् । 'कोषोऽस्त्री कुमले पात्रे पेश्यां (३|३|१९) वा । 'पक्षस्तु मासार्धे गृहसाध्ययोः । चुल्ली- शब्दादिसंग्रहे । जातिकोशेऽर्थसंघाते दिव्ये खड्ज्ञपिधान के ' रन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये। पिच्छे विरोधे देहाने ( इति मूर्धन्यान्ते मेदिनी ) ॥॥ तालव्यान्तोऽप्ययम् ॥ सहाये राजकुञ्जरे’ इति (मूर्धन्यषान्तेषु ) हैमः ॥ ॥ सान्तो- 'कोशोऽस्त्री-' (इति तालव्यान्तेषु मेदिनी) यथा पठितम् ॥ ऽपि । 'पक्षसी च स्मृतौ पक्षौ ' इति शुभाङ्कः ॥ (२) ॥*॥ | (२) ॥ ॥ नामद्वयमिदम् ॥ स्वामी तु– पेशीनां मांसख छायतेऽनेनाङ्गम् । 'छद संवरणे' ( चु० उ० से ० ) । ण्यन्तः । ‘पुंसि—’ (३।३।१२१) इति घः । 'छादेर्धे-' (६।४।९६) इति ह्रस्वः । ‘गरुत्पक्षौ नरौ छदम्' इति बोपालितालीबमपि ॥ (३) ॥ * ॥ पतत्यनेन । 'दानी - ' (३२२११८२) इति ट्रन् । 'पत्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः' इति मेदिनी ॥ (४) ॥*॥ पतन्तं त्रायते । 'त्रैङ् रक्षणे' (भ्वा० आ० अ०)। 'आतोऽनुप - ' ( ३|२|३) इति कः | पतेर्बाहुलकादत्रन् वा ण्डानां कोशो भाण्डागारः - इति व्याचक्षाणो नामैकमिदमि च्छति ॥ * ॥ द्वाभ्यां हीने क्लीब इत्यर्थः । अमत्यस्मात् । 'अम गत्यादिषु' ( भ्वा०प० से ० ) 'अमन्ताड : ' ( उ० १।११४) ॥ 'अण्डं मुष्के च पेश्यां स्यात् ' ( इति मेदिनी) ॥ (३) ॥*॥ त्रीणि 'अण्डस्य' 'अण्डा' इति ख्यातस्य ॥ कुलायो नीडमस्त्रियाम् ॥ ३७॥ ॥ (५) ॥*॥ तन्वां रोहति । ‘इगुपध-' (३।१।१३५) इति ( भ्वा० अ० से ० ) 'हलश्च' (३।३।१२१) इति घञ् । यद्वा कुलेति ॥ कुलं पक्षिसंतानोऽयतेऽत्र । 'अय गतौ' कः ॥ (६) ॥ * ॥ षट् 'पक्षस्य' || स्त्री पक्षतिः पक्षमूलम् कौ लायो गतिरस्मात् । – कुलान्ययन्ते निःसरन्त्यतः । 'हलच' (३|३|१२१ ) इति घञ्— इति मुकुटः । तन्न । 'हलच' (३३१२१) इत्यत्र 'करणाधिकरणयोः' (३।३।११७) इत्य- नुवृत्तेरपादानेऽप्राप्तेः । 'कुलायस्तु पुमान्स्थानमात्रे स्यात् पक्षिवासके' (इति मेदिनी ) ॥ ( 9 ) ॥ * ॥ नितराम् ईज्यते । घन् (३|३|१९) । यद्वा निश्चिता इलन्यत्र । 'इल स्वप्ने’ ( तु० प० से ० ) । 'हलञ्च' (३।३।१२१) इति घन् । संज्ञापू- वकत्वान्न गुणः । डलयोरेकत्वम् । 'नीडं स्थानकुलाययोः' (इति मेदिनी) ॥ (२) ॥*॥ द्वे ‘पक्षिवासस्य’ ॥ पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः । २०० स्त्रीति || पक्षस्य मूलम् | 'पक्षात्तिः' (५|२|२५ ) ॥ (१) ॥ * ॥ (२) ॥ * ॥ द्वे 'पक्षमूलस्य' || चस्त्रोटिभे स्त्रियौ ॥ ३६ ॥ चञ्चुरिति ॥ चञ्चति । 'चक्षु गतौ ' ( भ्वा०प० से ० ) । बाहुलकादुः। ‘चञ्चूश्चश्चुस्तथा नोटिः' इति हलायुधः । मित्र - वादौ (१) निपातितः । अपवादित्वादित्यन्ये - इति मुकुटः । तन। गणद्वयस्योज्ज्वलदत्तादिष्वदर्शनात् । 'चञ्चुः पचाङ्गुले श्रोट्याम्' इति ह्रैमः ॥ (१) ॥ * ॥ त्रोट्यते । त्रुट छेदने' ( चु० आ० से ० ) चुरादिः | 'अचइ : ' ( उ० ४।१३९) । 'त्रोटिश्चवां खगान्तरे | मीनकट्फलयोः' इति हैमः ॥ (२) ॥ * ॥ द्वे 'पक्षितुण्डस्य' 'चोंच' इति ख्यातस्य || प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः । पोत इति ॥ पुनाति, पवते वा । ‘पूज् पवने' ( क्या ० उ० से०) 'पूङ् पवने' ( भ्वा० आ० से ० ) वा 'हसिमृप्रि- ण्-' ( उ० ३१८६) इति तन् । स्त्रियाम् 'पोती' | 'वयसि प्रथमे' (४।१।२०) इति ङीप् | 'पोतः शिशौ वहित्रे च गृह- स्थाने च वाससि' इति मेदिनी ॥ (१) ॥ ॥ पायते । पिबति वा। 'पा रक्षणे' (अ०प०अ० ) । 'पा पाने' ( भ्वा०प० अ० ) वा । 'अर्भकपृथुकपाका वयसि ( उ० ५१५३) इति साधुः । स्त्रियाम् अजादित्वात् (४२११४) टाप् | मुकुटस्तु ‘इण्मीका - ' (उ० ३१४३) इति कन् । पच्यते परिणम्यते- ऽनेन । 'हलच' (३।३।१२१) इति घञि वा इत्याह । तन्न । अवयसि चरितार्थयोरनयोर्वयसि 'अर्भक-' ( उ० ५२५३ ) इत्यनेन बांधनात् । 'पाक: परिणतौ शिशौ । केशस्य जरसा शौक्लथे स्थाल्यादौ पचनेऽपि च ' ( इति मेदिनी) । इत्येतेष्व- पेशीति | पिंशति । 'पिश अवयवे' ( तु०प० से ० ) । र्थेषु शिशुभित्रेषु मुकुटव्याख्या युक्ता | शिशौ त्वस्मदीया - इति ध्येयम् ॥ (२) ॥*॥ अर्यंते वृद्धिं प्राप्यते 'ॠ गतौ प्रा- पेशी कोषो द्विहीनेऽण्डम् १ - केशशब्दात्परीभूतः पक्षशब्दश्चयार्थंक इत्यर्थः ॥ प्रेति ॥ प्रथमम्, ऊर्ध्वम्, संगतम्, वा डयनम्, 'डीङ् विहायसा गतौ' (दि॰ आ० अ०) । 'नपुंसके भावे तः' (३ | ३।११४) । ‘स्वादय ओदितः' (दि० गणसूत्रम् ) इत्योदि• वात् (८/२/४५) निष्ठानत्वम् ॥ - प्रडीनं तिर्थंग्गमनम्- इत्यन्ये ॥ (१) ॥*॥ (२) ॥ * ॥ (३) ॥ * ॥ ‘एताः' इत्यनेन हि डीनाया बोध्याः ॥*॥ 'पक्षिणां गतिविशेषाणां' पृथक्पृथगेकैकम् ॥