पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहादिवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । १९९ मेदिनी ) ॥ ( ५ ) ॥ ॥ शक्नोति । 'शक्ल शक्तौ ' ( स्वा०प० द्यूतादिभङ्गयोः स्त्रियाम् ' ( इति मेदिनी) । हारिमित ईतो वा अ० )। ‘शके रुनोन्तोन्त्युनयः' ( उ० ३१४९ ) इति प्रत्यय- हारोऽस्त्यस्मिन् । इनिः (५/२/११५ ) | हारि मनोहरम् इतं चतुष्टयम् ॥ (६) ॥*॥ पक्षावस्य स्तः । इनिः (५|२|११५) ॥ गमनमस्य । यद्वा हारयति 'क्किप्-' (३।२।१७८) | | (७) ॥*॥ 'शकुनिः पुंसि विहगे सौबले करणान्तरे' (इति 'ई गतौ' (अ० प० अ०) गत्यर्था-' (३१४१७२) इति क्तः । मेदिनी) ॥ (८) ॥॥ 'शकुन्त: कीटमेदे स्याद्भासपक्षि- हा चासावीतश्च । 'हरितो विहगान्तरे | मुनौ छद्मनि' इति विहंगयोः' इति मेदिनी ॥ (९) ॥ ॥ 'शकुन्तस्तु पुमान् हेमचन्द्रः । ('हरियाल' इति ख्यातः) ॥ (१) ॥॥ मज्जति । पक्षिमात्रपक्षिविशेषयोः । शुभशंसिनिमित्ते च शकुनं स्यान्न- 'टुमस्जो शुद्धौ' ( तु०प० अ० ) 'भृमृशी - ( उ० ११७ ) पुंसकम्' (इति मेदिनी) ॥ (१०) ॥ * ॥ द्विर्जायते । 'अन्ये- इत्युः । न्यङ्कादिः (७|३|५३ ) | सस्य जश्त्वेन (८१४/५३) त्रपि' (३।२।१०१) इति डः । 'द्विजः स्याद्ब्रह्माणक्षत्रवैश्यद- दः । 'महुः पानीयका किका' इति रभसः ॥ (१) ॥॥ न्ताण्डजेषु ना । द्विजा भाग्य हरेणौ च ' ( इति मेदिनी) ॥ रमणम् । 'जमताड : ' ( उ० १११४) इति रमेर्डः । ईषद्रण्डः । (११) ॥ ॥ पतन्त्रमस्त्यस्य । इनि: (५१२१११५ ) ॥ (१२) 'ईषदर्थं च (६|३|१०५ ) इति कोः का | कारडं वाति॒ । || || एवं पत्री | 'पत्री श्येने पत्ररथे काण्डदुरथिकाद्रिषु' 'आतोऽनुप-' ( ३ | २ | ३ ) इति कः ॥ ( १ ) ॥*॥ लवते । (इति मेदिनी) ॥ (१३) ॥ ॥ पतेन पक्षेण गच्छति । डः 'लुङ् गतौ' ( भ्वा० आ० अ० । अच् (३।१।१३४ ) ॥ ( वा० ३१२९४८ ) ॥ (१४ ) ॥ * ॥ पतति | 'पल गतौ' 'प्लव: लक्षेतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ मेल- ( भ्वा० प० से ० ) | शता (३।२।१२४) ॥ (१५) ॥*॥ पत्रं कभेकयोः | क्रमनिम्नमहीभागे कुलके जलवायसे । जलान्तरे पतत्रं रथ इव यस्य ।। (१६) ॥ ॥ अण्डाज्जायते स्म । प्लवं गन्धतृणे मुस्तकविद्यपि' इति हेमचन्द्रः ॥ (१) ॥*॥ 'पञ्चम्याम् -' (३१२९८ ) इति डः । 'अण्डजो मृगनाभौ 'तित्तिशब्द' राति । बाहुलकात्किः । 'तित्तिरिः पक्षिणि स्यात्सरटेऽहौ खगे झषे’ (इति मेदिनी) ॥ (१७) ॥ ॥ नगो मुनौ' इति हैमः ॥|| अदन्तपक्षे 'आतोऽनुप-' (३|२|३) वृक्षः, नगे वा ओको यस्य । 'नगौकाः पुंसि शरभे इति कः । 'कपोतलावतित्तिराः' इति वाचस्पतिः ॥ ( १ ) ॥ पक्षिपञ्चास्ययोरपि तिमेदिनी - जलौकावद् 'आदन्तः' | ॥ ॥ ‘कुक' इति शैब्दं कौति । 'कु शब्दे' (अ० प० अ० ) अपि - इति मुकुटः ॥ ( १८ ) ॥ ॥ वाजाः पक्षाः बाहुलकाद्भक् । 'कुक्कु' शब्दं भाषते । 'भाष व्यक्तायां वाचि' सन्त्यस्य । इनिः (५॥२१११५) | ( वाजी बाणाश्वप ( भ्वा० आ० से० ) । 'अन्येभ्योऽपि ' ( वा० ३।२।१०१ ) क्षिषु’ इति मेदिनी) ॥ (१९) ॥ ॥ विकिरति । 'कॄ विक्षेपे' इति डः । वनकुक्कुटोऽयम् ॥ (१) ॥ ॥ लावयति । ‘लूज् (तु॰ प० से०) । ‘इगुपध’ (३।१।१३५) इति कः ॥ (२०) छेदने' ( क्या० उ० से ० ) स्वार्थण्यन्तः | अच् (३॥१॥ ॥ * ॥ वाति । 'वा गतौ' (अ० प० अ० ) 'वातेर्डिच' ( उ० १३४ ) ॥ ( १ ) ॥ ॥ जीवं जीवयति । तद्दर्शनेन वि- ४।१३४) इतीण् ॥—‘वेजो डितू' ( उ० ४/७२ ) – इति षनाशकत्वात् । 'कृत्यल्युटो बहुलम्' ( वा० ३।३।११३ ) स्वामिमुकुटौ चिन्त्यौ । चिप्रत्ययप्रकरणेऽस्य पाठाद् 'वीचिः' इति बाहुलकात्खच् । 'जीवंजीवः खगान्तरे | द्रुममे दे इति रूपापत्तेः ॥ (२१) ॥ ॥ 'विष्किरः शकुनिर्वा' (६ | १ | चकोरे च' इति हैमः ॥ (१) ॥॥ चकति । ‘चक १५०) इति पक्षे सुट् । ‘परिनिविभ्य:--' (८|३|७०) इति तृप्तौ ( भ्वा०प० से ० ) । 'कठिचकिभ्यामोरन्' (उ० १९६४) षवम् ॥ (२२) ॥ ॥ पतति | 'पतेरत्रिन्' ( उ० ४१६९ ) | स्वार्थे कन् (५१३१७५ ) ॥ १॥ ॥ कं जलं यष्टिरिवास्य | पृषो – 'उणादयो बहुलम्' (३।३।१ ) इति पतेरत्रिः- इति मुकुट दरादिः (६|३|१०९) ॥ ( १ ) || 'टिट्टि' शब्दं भाषते | एतत्सूत्राज्ञानमूलकः ॥ (२३) ॥ * ॥ नीडे उद्भवो येषाम् ॥ 'टिट्टि' शब्देन भाति वा । 'अन्येभ्योऽपि - (वा० ३।२।१०१ ) (२४) ॥ ॥ गरुतः पक्षाः सन्त्यस्य | मतुप् (५१२९४) 'झयः' इति डः | कन् (५॥३॥७५) ॥ (१) ॥ ॥ वर्तते 'वृतु वर्तने' । ( ८/२/१०) इति वत्वं तु न | यवादित्वात् (८२१९) 'तसौ ण्वुल् (३॥१॥१३३) ॥ (१) ॥ * ॥ - उदीचां तु स्त्रियामित्त्वम् । मत्वर्थे' (१।४।१९) इति भवम् ॥ (२५) ॥ * ॥ पतितुमिच्छवः । प्राचां न ( वा० ७१३१४५ ) | इति स्त्रियां रूपद्वैयप्रदर्शनाय लट: शता ( ३ | २|१२४ ) । 'सनि मीमा - ' (७१४१५४) 'वर्तिका 'ग्रहणम्, – इति प्राश्चः ॥ वस्तुतस्तु 'वृतेस्तिकन्' इतीस् ॥ (२६) ॥ ॥ 'नभसं खं मेघवर्त्म विहायसम्' इति ( उ० ३२१४६ ) इति तिकन्नन्तस्य मूषिकवत् पुंस्यपि 'वर्तिकः' निगमाददन्तम् | नभसं गच्छति । 'गमश्च' (३।२।४७) इति | इति रूपकथन मिदम् । 'वर्तकस्तु खरेऽश्वस्य विहगे वर्तिका खच् ॥ (२७) ॥ ॥ सप्तविंशतिः 'पक्षिमात्रस्य' | तेषां विशेषा हारीतो महुः कारण्डवः लवः ॥ ३४ ॥ तित्तिरिः कुक्कुभो लावो जीवंजीवश्चकोरकः । कोयष्टिकष्टिट्टिको वर्तको वर्तिकादयः ॥ ३५ ॥ तेषामिति ॥ एते पक्षिणां भेदाः । 'हारिः पथिकसंतान द्वयोः' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ आदिना शारकादयो ज्ञेयाः | 'पक्षिजातिविशेषाः' ॥ १ -'अव्यक्तशब्द' इत्यपि पाठः ॥ २ - 'कोयष्टिष्टिट्टिभः कोकः ऋकरो वर्तिकादयः' इति क्षीरस्वामिव्याख्यानपाठे तु न | रूपद्वयप्रदर्शनम् इति बोध्यम् ॥