पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ अमरकोषः । [ द्वितीयं काण्डम् कन् ॥ (१) ॥*॥ मेचको वर्णोऽस्त्यस्य | अच् (५॥२॥ १२७)। 'बर्हिकण्ठसमं वर्णं मेचकं ब्रुवते बुधाः' इति काव्यः । 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके’ इति हैमः ॥ (२) ॥*॥ द्वे 'पिच्छस्थचन्द्राकृतेः ॥ शिखा चूडा किन्नुट् च' (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'मयूरशिखायाः' ॥ मधुव्रतो मधुकरो मधुलिण्मधुपालिनः । द्विरेफपुष्प लिड्भृङ्गषट्पद्भ्रमरालयः ॥ २९ ॥ • मध्विति ॥ मधु व्रतं भक्ष्यं यस्य ॥ ( १ ) ॥ ॥ मधु करोति तच्छीलः । ‘कॄजो हेतु -' (३|२|२०) इति टः ॥ (२) ॥*॥ मधु लेढि ‘लिह आखादने' ( अ० उ० अ० ) । विप् (३।२।७६) ॥ (३) ॥*॥ एवं पुष्पलिट् ॥ (७) ॥॥ मधु शीति ॥ शेते । 'शीङो हस्वश्च' ( उ० ५१२४) इति खः । पिबति ‘पा पाने’ (भ्वा० प० अ० ) । 'आतोऽनुप - (३) 'शिखा शाखाबर्हि चूडालाङ्गलिक्यग्रमात्रके। चूडामात्रे शिफायां २।३) इति कः। ‘पिबतेः सुरासीध्वोः' (वा० ३१२१८) इति च ज्वालायां प्रपदेऽपि च ' ( इति मेदिनी ) ॥ (१) ॥*॥ नियमान्न टक् (३।२।८) ॥ (४) ॥ ॥ अलो वृश्चिकलाङ्गूलम् । चुड्यते । 'चुड समुच्छ्राये' ( तु० प० से ० ) मिदादिपाठाद तदिवास्य । ‘अतः—’ (५॥२॥११५) इतीनिः ॥ (५) ॥ द्वौ (३।३।१०४) अङ् दीर्घः। 'चूडा वडभौ शिखायां बाहुभूषणे रेफौ नाम्नि यस्य ॥ (६) | || बिभर्ति | 'भृञः ( उ० ११२५) इति कन् । - 'शृङ्गाङ्गभृङ्गाः' इति - इति मुकु- टश्चिन्त्यः | उणादिषु तादृशसूत्राभावात् ॥ (८) ॥ ॥ षट् पदान्यस्य ॥ (९) ॥ ॥ भ्रमति | 'अमु अनवस्थाने' ( दि० ( प० से ० ) । 'अर्तिकमिश्रमिचमि - ' ( उ० ३।१३२) इति करन् । ‘भ्रमरः कामुके भृङ्गे' (इति मेदिनी) ॥ (१०) ॥ ॥ अलति । 'अल भूषणादौ' ( भ्वा० प० से ० ) । 'सर्वधातुभ्य इन्' ( उ० ४|११८) । 'अलिः सुरापुष्पलिहो: ' ( इति मेदिनी) ॥ (११) ॥ ॥ एकादश 'भ्रमरस्य' || मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् । शिखावलः शिखी केकी मेघनादानुलास्यपि ॥३०॥ मेति ॥ मयते । ‘मय गतौ’ (भ्वा० आ० से ० ) | खर्जा- दित्वात् (उ० ४।९०) करः। मयां रौति वा । 'अन्येभ्योऽपि' ( वा० ३१२।१०१ ) इति डः | पृषोदरादिः ( ६ | ३ | १०९ ) ॥ (१) ॥ ॥ बर्हमस्त्यस्य । ‘फलबभ्यामिनन्' (वा० ५१२ १२२) ॥ (२) ॥*॥ इनिः (५।२।११५) ॥ (३) ॥*॥ नीलः कण्ठोऽस्य ॥ (४) ॥*॥ भुजंगं भुते । 'भुज पालनादौ ' ( रु० प० अ० )। क्विप् (३।२।७६) | ( ५ ) || शिखास्यस्य । ‘दन्तशिखात् संज्ञायाम्’ (५१२ | २१३) इति वलच् ॥ (६) | ॥ * ॥ पक्षे त्रीह्यादित्वात् । (५/२/११६) इनिः | 'शिखी वहौ खग इति ॥ खे गच्छन्ति । 'अन्येभ्योऽपि -' (वा० बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलि- ३।२।१०१) इति डः । 'खगः सूर्ये ग्रहे देवे मार्गणे च विहं- ङ्गकः’ (इति मेदिनी) ॥ (७) ॥ * ॥ केकास्त्यस्य | व्रीह्यादित्वात् गमे' (इति मेदिनी) ॥ (१) ॥ ॥ विहायसि गच्छन्ति । (५।२।११६) इनिः ॥ (८) ॥*॥ मेघनादेनानुलसति तच्छीलः 'गमञ्च' (३|२|४७) इति खच् । 'विहायसो विह च' (वा० ‘लस श्लेषणक्रीडनयोः’ (भ्वा० प० से० ) । 'सुप्यजातौ - ' ३१२१३८ ) | 'खच्च डिवा' (वा० ३१२१३८ ) ॥ (२) ॥ ॥ (३१२।७८) इति णिनिः ॥ (९) ॥ ॥ नव 'मयूरस्य' ॥ (४) शुगे ॥ * ॥ डे (वा० ३१२४८) तु । 'विहगस्तु केका वाणी मयूरस्य त्रिलिङ्गः स्यादाशुगे ना विहंगमे' ( इति मेदिनी) ॥ (३) ॥ ॥ विजहाति भुवम् । 'ओहाक् त्यागे' ( जु०प० अ० ) 'वहिहाधाञ्भ्यश्छन्दसि ( उ०४/२२१ ) इत्यसुन् णिच्च । क्वचिच्छान्दसा अपि भाषायां प्रयुज्यन्ते । तेन लोकेऽपि । यद्वा विहाययति । 'हय गतौ ' ( भ्वा०प० से ० ) । 'हि गतौ' ( स्वा० प०अ० ) वा स्वार्थण्यन्तः । 'सर्वधातुभ्योऽसुन्' ( उ० ४११८९) 'विहायाः शकुनौ पुंसि गगने पुंनपुंसकम्' ( इति • केकेति ॥ के मूर्धनि कायति । 'कै शब्दे' ( भ्वा०प० अ० ) । 'अन्येभ्योऽपि' (वा० ३।२।१०१ ) इति डः । 'हल- दन्तात्-' (६।१।९) इत्यलुक् ॥ (१) ॥ * ॥ एकम् 'मयूर- वाण्या? ॥ समौ चन्द्रकमेचकौ । समाविति ॥ चन्द्र इव । 'इवे प्रतिकृतौ' (५।६।९६) इति शिखण्डश्च पिच्छबर्हे नपुंसके ॥३१॥ शिखेति ॥ शिखिनान्यते । 'अम गत्यादिषु' ( भ्वा० प० से० ) । 'जमन्ताः' ( उ० १११४) । शकन्ध्वादिः ( वा ० ६॥१॥९४) । 'शिखण्डो बर्हचूडयोः' इति हेमचन्द्रः ॥ (१) ॥ ॥ 'पिच्छमति | पिच्छ्यते वा । 'पिच्छ कुट्टने' ( चु०प० से० ) | अच् | (३।३।१३४) थञ् (३।३।१९) वा । 'पिच्छा पूगच्छटाकोषमोचाशाल्मलिवेष्टके । भक्तसंभूतमण्डे चपलाव- श्वपदामये । स्त्रियां, पुंसि तु लाङ्गूले न द्वयोर्बर्हचूडयोः' (इति मेदिनी) ॥ (२) ॥ ॥ बर्हति । 'वृह वृद्धौ' ( भ्वा०प० से० ) | अच् (३।१।१३४ ) । 'बर्ह पिच्छे दलेऽस्त्रियाम्' (इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि 'मयूरपिच्छस्य' ॥ खगे विहंगविहगविहंगम विहायसः । शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥ पतत्रिपत्रिपतगपतत्पन्त्ररथाण्डजाः । नगौकोवा जिविकिरवि विष्किरपतत्रयः ॥ ३३ ॥ नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः ।