पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहादिवर्गः ५ ] त्वाविष्टा जातिरियम्' इति स्वयमेव व्याख्यातत्वेन – 'अस्त्री- विषयात्-' (४११॥६३) इति ङीषो निषेधात् ॥ (१) ॥*॥ तैलं पिबति । 'पा पाने' ( भ्वा० प० अ० ) ण्वुल् (३|१| | १३३) ॥ (२) ॥*॥ ‘तनुकृमिस्त्विन्द्रगोपः, परोष्णी तैलपा- यिका | तैलाभ्यक्ता खलाधारा हीरा पिप्पलिका स्त्रियाम्' इति रभसः ॥ * ॥ द्वे मुखविष्टा 'वागुलिकादिनामिकायाः ॥ वर्वणा मक्षिका नीला व्याख्यासुधाख्यव्याख्यासमेतः । वर्वेति ॥ 'वर' इति वणति । 'वण शब्दे' (भ्वा० प० से० ) । अच् (३।१।१३४) । या । बर्ष । 'वर्य तौ' ( भ्वा०प० से ० ) | युच् ( उ० २१७८) ॥ (१) ॥ ॥ मशति 'मश शब्दे' ( भ्वा० प० से० ) । 'हनिमशिभ्यां सिकन्' (उ० ४।१५४)। मक्षति वा । 'मक्ष रोषे संघाते च' (भ्वा० प० से०) । कुन् (उ० २।३२) ॰बुल् (३॥ १॥ १३३) वा ॥ (२) ॥*॥ नीलति । ‘णील वर्णे' (भ्वा० प० से ० ) | अच् (३।१॥ १३४) । 'नीला' इति क्रियाशब्दोऽयं विवक्षितो न तु गुण- शब्दः । अतो न ङीष् । गुणविवक्षायां 'नीली' इति भवत्येव ॥ (३) ॥ ॥ 'नीलवर्णमक्षिकायाः' एकम् | केचित्तु नाम- त्रयमिदमाहुः । तदा तु ‘वा संज्ञायाम्' (वा० ४॥ १॥४२) इति युक्त एव ङीषभावः ॥ १९७ गन्धोली वरटा द्वयोः ॥ २७ ॥ गन्धविति ॥ गन्धयते । 'गन्ध अर्दने' (चु० आ० से ०) । बाहुलकादोलच् । गौरादिः (४|११५१) (गन्धोली वरटा- शुण्ठ्योर्भद्रायाम्' इति हैमः ) ॥ ( १ ) ॥ॐ॥ वृणोति | 'वृज् वरणे' ( खा० उ० से ० ) । 'शकादिभ्योऽटन्’ (उ० ४।८१) ॥ ॥ डीषि (४८१४१) 'चरटी' अपि । 'वरटा वरटीहंस्यो- |स्तत्पतौ वरटः स्मृतः' इति तारपालः ॥ (२) ॥॥ द्वे 'घर- टायाः' 'वरडे' इति ख्यातायाः ॥ भृङ्गारी चीरुका चीरी झिल्लिका च समा इमाः । भृङ्गेति ॥ भृङ्गं भृङ्गरूपम् आ राति । 'रा दाने' (अ० प० अ० ) । मूलविभुजादिः (वा० ३१२१५) | गौरादिः (४/१/४१) यद्वा बिभर्ति | 'शृङ्गारभृङ्गारौ ( उ० ३।१३६) इति साधुः । यद्वा रूपेण भृङ्गमृच्छति । 'ऋ गतौ' ( भ्वा०प० अ० ) अण् ( ३ | १ | २ ) | 'भृङ्गारी झिल्लिकायां च कनकालौ पुनः पुमान् ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ 'ची' इति रौति | 'रु शब्दे' ( अ० प० अ० ) | बाहुलकात् कक् ॥ ॥ 'झीरुका' इति मुकुटः ॥ (२) ॥ ॥ चिनोति । 'चिञ् चयने' ( स्वा० उ० अ० ) 'शुसिचिमीनां दीर्घश्च' ( उ० २१२५) इति ऋन् । 'जीरी झिल्लयां, नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः' (इति मेदिनी) ॥ (३) ॥*॥ चिह्नति | ‘चिल्ल शैथिल्ये' (भ्वा० प० से ० ) | अच् (३|१|१३४) पृषोदरादित्वाञ्चस्य झः । रघेण गल्या वर्तते ॥ (१) ॥ ॥ मधुकर्त्री मक्षिका ॥ (२) गौरादिः (४|१॥४१) । स्वार्थे कन् (५।३।७५) । 'झिल्ली चीर्या- ॥*॥ द्वे 'मधुमक्षिकायाः' ॥ तपरुचोर्वर्त्या मुद्वर्तनांशके' (इति मेदिनी) ॥ (४) ॥*॥ चत्वारि पतङ्गिका पुत्तिका स्यात् 'झिल्लिकायाः' 'झिगुरी' इति ख्यातायाः || समौ पतङ्गशलभौ सरघा मधुमक्षिका ॥ २६ ॥ सरेति सरं गतिमन्तं घातयति । 'अन्येभ्योऽपि – ' ( वा० ३।२।१०१ ) इति डः | णिलोपे (६ | ४/५१) टिलोप: (६|४|१४३) । यद्वा रङ्घणं रघः । 'रधि गतौ' ( भ्वा० आ० से० ) । ‘खनो घ च’ (३।३।१२५) इति धिकरणात् 'अन्ये - भ्योऽपि' इति घः । आगमशास्त्रस्यानित्यत्वान्न नुम् । सह पेति ॥ पतति । 'पतेरङ्गच् पक्षिणि ' ( उ० ११११९ ) इत्य- जच् | खार्थे कन् (५|३|७५) संज्ञायां वा ॥ (१) ॥ ॥ पुत् कुत्सितं तायते । ‘तायृ संतानपालनयोः' (भ्वा० आ० से ० ) । बाहुलकात् कः यलोपः (६ | १९६६) | 'केऽण : ' ( ७४ | १३) | इति हस्यः । ‘प्रत्ययस्थात्-’ (७) ३ | ४४) इतीलम् । पुत् कुत्सितं शब्दं तनोति वा । 'अन्येभ्योऽपि' (वा० ३२१०१ ) इति ङः स्वार्थेकन् (५।३।७५) ॥ (२) ॥ ॥ द्वे 'मधुमक्षि- काविशेषस्य' ॥ दंशी तजातिरल्पा स्याद् दंशीति || अल्पा दंशजाति: । अपचयविवक्षायां गौरा दिवात् (४११४१) ङीष् | - जाते:-' (४|१|६३) इति ङीष -इति मुकुटः ॥ (१) ॥॥ एकम् 'मक्षिकाल्पजातेः' ॥ समाविति । पतति । 'पतेरङ्गच् पक्षिणि ' ( उ० १1११९ ) इत्यङ्गच् । 'पतङ्गः शलमे शालिप्रभेदे पक्षिसूर्ययोः । क्लीवं सूते' इति विश्व मेदिन्यौ ॥ (१) ॥ * ॥ शलति 'शल चलने' (भ्वा० प० से ० ) | 'कृशशलिकलिगर्दिभ्योऽभ] ' ( उ० ३॥ १२२ ) ॥ ( २ ) ॥ ॥ द्वे 'पतंगस्य' 'फणिग' इति ख्यातस्य ॥ खद्योतो ज्योतिरिङ्गणः ॥२८॥ दंशस्तु वनमक्षिका | खेति ॥ खे द्योतते । 'द्युत दीप्तौ' ( भ्वा० आ० से ० ) । दंश इति || दशति 'दंश दशने' ( भ्वा०प० अ० ) | अच् (३।१।१३४) | खं द्योतयति । अण् ( ३१२ १) वा ॥ अच् (३।१।१३४) । 'दंशः कीटविशेषे च वर्मदर्शनयोः पुमान्' | (१) ॥॥ ज्योतिर्नक्षत्रम् | तद्वदिङ्गति । 'इगि गतौ' (भ्वा०प० (इति मेदिनी) ॥ (१) ॥*॥ वनस्य मक्षिका ॥ (२) ॥ * ॥ द्वे | से० ) | ‘चलनशब्दार्थात्- (३|२|१४८) इति युच् ॥ ( २ ) 'वनमक्षिकायाः' ॥ ॥ * ॥ द्वे 'खद्योतस्य' || .