पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः ।.... [ द्वितीयं काण्डम् 2: । हंसास्तु श्वेतगरुतश्राङ्गा मानसौकसः ॥ २३ ॥ 'शरातिः' इति पाठान्तरम् । शरमतति । 'अत सातत्यगमने' हंसा इति ॥ हन्ति गच्छति । 'वृतृवदिहनि - ' ( उ० ( भ्वा०प० से ० ) । 'अज्यतिभ्यां च ' ( उ० ४/१३१) ३।६२) इति सः । यद्वा अचि (३ | १ | १३४) । 'भवेद्वर्णागमा- इतीण् ॥ (१) ॥॥ आ अटति | इन् ( उ० ४।११८) ॥ द्धंसः' इति सक् । 'हंसः स्यान्मानसौकसि । निर्लोभनृपवि- (२) ॥ * ॥ आ अडति 'अड्ड उद्यमने' (भ्वा० प० से ० ) | ष्ण्वर्कपरमात्मभ्यमत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे | इन् ( उ० ४|११८) ॥ – 'अक्ष्यडिभ्यामिण' - इति मुकुटः । तुरंगमप्रभेदे च' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ श्वेता गरुतो- तन्न । उज्ज्वलदत्तादावेतत्सूत्रादर्शनात् ॥ (३) ॥ * ॥ त्रयो- ऽस्य ॥ ( २ ) ॥ * ॥ चक्राण्यङ्गान्यस्य । 'चक्राङ्गो मानसौकसि । ऽपि स्त्रीलिङ्गाः । 'आडि: शरालिर्वरटी गन्धोली, वानरी कपी चक्राङ्गी कटुरोहिण्याम्' (इति मेदिनी) ॥ (३) ॥ ॥ मानसं | इति स्त्रीलिङ्गकाण्डे रत्नकोषात् ॥॥ त्रीणि 'शरार्याः' 'आडी' सर ओकोऽस्य ॥ (४) ॥ ॥ चत्वारि 'हंसस्य' ॥ राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः । इति ख्यातायाः ॥ राजेति ॥ चशुसहितैश्चरणैः । शाकपार्थिवादिः ( वा० २।१।७८) । यद्वा चञ्चुभिश्चरणैश्चेति द्वन्द्वः । 'द्वन्द्वश्च प्राणितूर्य-' ( २२४४२) इत्येकत्वं तु न भवति । 'मुखनासिका -' (१1१1८) इति 'हस्वदीर्घः' (१|२|२७) इति च निर्देशेन तस्यानित्य- त्वज्ञापनात् / तैर्लोहितैरुपलक्षिताः । हंसानां राजा । राजद- तादिः (२|२||३१ ) | 'राजहंसस्तु कादम्बे कलहंसे नृपो- त्तमे’ (इति हैममेदिन्यौ ) ॥ ( १ ) ॥ ॥ एकम् 'राजहं- सस्य' || बलाका विसकण्ठिका । बलेति ॥ वलते। 'वल संवरणे' ( भ्वा० आ० से ० ) | 'वलाकादयश्च ( उ०४|१४) इति साधुः । बलेनाकति वा । अच् (३।१।१३४) ॥ (१) ॥ ॥ विसवत् कण्ठोऽस्याः ॥ (२) ॥ ॥ द्वे 'बकभेदस्य' ॥ हंसस्य योषिद्वरटा धार्तराष्ट्राः सितेतरैः ॥ २४ ॥ धार्तेति ॥ कृष्णैश्चञ्चुचरणैरुपलक्षिताः । धृतराष्ट्रे भवाः । 'तत्र भव:' (४|३|५३) इत्यण् । 'धृतराष्ट्र: सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः' इति रभसः । ( 'धृतराष्ट्र: खगे सर्पे सुराज्ञि क्षत्रियान्तरे । धृतराष्ट्री हंसपद्याम्' इति हैमः) ॥ (१) ॥ * ॥ एकम् 'कृष्णचञ्चचरणहंसस्य' || शरारिराटिराडिच हंसेति ॥ वृणीते सेवते सरः | 'वृङ् संभक्तौ' ( क्या ० आ० से ० ) । 'शकादिभ्योऽटन्' ( उ० ४४८१) | 'वरटा, द्वयोर्वरट्यां, स्त्री हंस्यां तु, तत्पतौ पुमान्' ( इतिः मेदिनी ) ॥ ( १ ) ॥ * ॥ एकम् 'हंसस्त्रियाः' || मलिनैर्मल्लिकाख्यास्ते । - मलीति ॥ किंचिद्धूम्रवर्णैश्चञ्चुचरणैरुपलक्षिताः। ‘मल्लिक’ सारसस्य तुलक्ष्मणा ॥ २५ ॥ इति आख्या येषां ते । मलते 'मल धारणे' (भ्वा० आ० सारेति ॥ लक्ष्मीरस्त्यस्याः । 'लक्ष्म्या अच्च' (ग० ५ १ से॰) । ‘सर्वधातुभ्य इन्’ (उ० ४|११८ ) | स्वार्थे कन् (५ | २|१०० ) इति नः | 'सारस्यां लक्ष्मणा ना तु सौमित्रौ ३।७५) –'अच इः' ( उ० ४।१३९ ) - इति मुकुटः । श्रीमति त्रिषु' इति रुद्रः | 'लक्ष्मणा त्वोषधीभेदे सार- तन्न । मल्लेर्लान्तत्वात् । 'मल्लिको हंसभेदे स्यात् तृणशून्ये स्यामपि योषिति । रामभ्रातरि पुंसि स्यात् सश्रीके चाभिधे- ऽपि मल्लिका' इति रुद्रः । 'मल्लिको हंसमिद्यपि । मल्लिका | यवत्' इति मेदिनी ॥ * ॥ निर्मकारोऽपि । 'लक्षणश्चैव सा- तृणशूल्येऽपि मीनमृत्पात्रभेदयोः' (इति मेदिनी ) ॥ * ॥ - मल्लि- रसे' इत्यमरमाला | 'लक्षणं नाम्नि चिहेऽथ सारस्यां लक्ष- काकारमक्षि यस्य । शुक्लापाङ्गत्वात् (इति 'मल्लिकाक्षः ) - णा क्वचित्' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ एकम् 'सारस- इति खामी । 'बहुव्रीहौ सक्थ्यक्ष्णोः' (५|४|११३) इति षच् ॥ स्त्रियाः ॥ (१) ॥ * ॥ एकं 'हंसभेदस्य ॥ |जतुकोऽजिनपत्रा स्यात् जत्विति ॥ जविव । 'इवे प्रतिकृतौ ' ( ५ |३|९६) इति कन् । 'रामठे जतुकं चर्मपत्राजतुकृतोः स्त्रियाम्' इति चव- तृतीयादौ रभसः ॥ ( १ ) ॥ ॥ अजिनमिव पत्रमस्याः ॥ ( २ ) ॥ ॥ द्वे 'जतुकायाः' 'चामचिरयि' इति ख्या- तायाः ॥ परोष्णी तैलपायिका । पेति ॥ परं शत्रुं उष्णं यस्याः | गौरादिः (४|१|४१ ) - शरेति ॥ शर्र नीरमृच्छति । शरं हिंसां वा । 'ऋ गतौ' 'जातेः' (४।१।६३) 'इति ङीष् -' इति मुकुटः । तन्न । ‘स्त्री- ( स्वा०प० अ० ) । 'अचइ : ' ( उ० ४|१३९) | ‘गुन्द्रेष्वो- नो शरं नीरे' इति तालव्यादौ रभसः ॥ ॥ कपिलिकादि- त्वात् ( वां० ९९२११८) लत्वे 'शरालिः' अपि ॥ * ॥ १ – तंत्तत्सूत्र भाष्य कैयटानालोचन सूचकमेतत् ॥ १- 'महापुरुषमिव प्रकटमीनशङ्खलक्षणं सरः' इति कादम्ब रीश्लेषश्च — इति मुकुटः ॥ २- दीर्घमध्या च जतुका निशा- शश्वद्व्यापिस्थितंघनजतूकापटलकम्' इति पूर्वकविप्रयोगदर्शनात इति मुकुटः ॥