पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहादिवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । १९५ वत् क्लिन्नलोचने । क्लिन्नाक्षिण' इति हैमः ॥ ( २ ) ॥ * ॥ द्वे उ० अ० ) मूलविभुजादित्वात् ( वा० ३१२१५ ) कः ॥ (२) 'चील' इति ख्यातस्य ॥ ॥*॥ ‘दीर्घजङ्घो निशैडः(तः) स्याद्वकोट: शुक्लवायसः । कङ्केरु- दारुबलिभुक् शिखीचन्द्र विहंगमः' इति त्रिकाण्डशेषः ॥ ॥ द्वे 'बकस्य' ॥ दाक्षाय्यगृध्रौ दाक्षेति ॥ दक्षते । ‘दक्ष वृद्धौ शीघ्रार्थे च ' ( भ्वा० आ० से ० ) । 'श्रदक्षिस्पृह गृहभ्य आय्य : ( उ० ३।९६ ) दक्षाय्यस्यायम् । अण् ( ४ | ३ | १२० ) ॥ ( १ ) ॥ ॥ गृध्यति । पुष्कराह्वस्तु सारसः । पुष्केति ॥ पुष्करं पद्मं तस्याह्वा आह्वा यस्य ॥ (१) ॥* सरसि भवः । 'तत्र भवः' (४१२/५३) इत्यण् । 'सारसः कन्' ( उ० २१ २४ ) | 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गस्तु | पक्षिभेदेन्द्वोः क्लीबं तु सरसीरुहे' (इति मेदिनी) ॥ (२) ॥*॥ लुब्धके' ( इति मेदिनी) | - गर्धते - इति मुकुटश्चिन्त्यः । मृधेर्देवादिकत्वात् ॥ (२) ॥*॥ द्वे 'गृध्रस्य' 'गीध' इति 'गृधु अभिकाङ्क्षायाम्' (दि० प० से ० ) । 'सुसूधाञ्धिभ्यः द्वे 'सारसस्य' ॥ कोकञ्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥ ख्यातस्य ॥ से ० ) । कोकेति ॥ कोकते । 'कुक आदाने' (भ्वा० आ० अच् (३।१।१३४)। 'कोकञ्चके वृके ज्येष्ठ्यां खर्जूरीद्रुममेक- योः' ( इति विश्वः ) ॥ (१) ॥* ॥ क्रियते निशया वियोगी ।- घञर्थे कः - इति मुकुटः । तन्न । परिगणनात् । वस्तुतस्तु 'ढकि लोपः' (४ | १ | १३३) इति वत् 'के कृञादीनाम्' (वा० ६।१।१२) इत्यनेनैव कः द्वित्वं च । चकते। ‘चक तृप्तौ' (भ्वा० आ० से ० ) । रक् (उ० २।१३) वा । ‘चक्रः कोके पुमान्, क्लीबं व्रजे सैन्यरथाङ्गयोः | राष्ट्रे दम्भान्तरे कुम्भका- रोपकरणास्त्रयोः । जलावर्तेऽपि ' ( इति मेदिनी) ॥(२)॥*॥ चक- शब्देनोच्यते । ‘वच भाषणे' (अ०प०अ०)। घञ् (३।३।१९) ॥ (३) ॥ * ॥ रथाङ्गस्य चक्रस्याइयो नाम यस्य ॥ (४) ॥ * ॥ चत्वारि 'चक्रवाकस्य' 'चकवा' इति ख्यातस्य || कादम्बः कलहंसः स्यात् कीरशुकौ कीरेति ॥ ‘कि’ इति ईरयति । अच् (३।१।१३४) – इगुपधत्वात् (३।१।१३५) कः - इति मुकुटः । तन्न । णि- जन्तविग्रहप्रदर्शनादिगुपधत्वाभावात् । 'कीरः शुके पुंभूम्नि नीवृति” (इति मेदिनी) ॥ (१) ॥ * ॥ शोकति । 'शुक गतौ' | )। ‘इगुपध–’ (३।१।१३५) इति कः । यद्वा शोभते । शवति वा। ‘शुभ दीप्तौ' ( भ्वा० आ० से ० ) । ( 'शु गतौ' वा । 'शुकवल्कोलकाः ' उ० ३। ४२) इति साधुः । 'शुको व्याससुते कीरे रावणस्य तु म न्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम्' ( इति मे- दिनी) ॥ (२) ॥ * ॥ द्वे 'कीरस्य' || समौ ॥ २१ ॥ सेति ॥ 'समौ' इति त्रिषु योज्यम् ॥ क्रुश क्रौन्चः कादेति ॥ कदम्बे समूहे भवः 'तत्र भवः' ( ४३५३ ) इत्यण् । 'कादम्ब: स्यात् पुमान्पक्षिविशेषे सायकेऽपि च' क्रुङ्किति ॥ क्रुश्चति । ‘क्रुञ्च कौटिल्याल्पीभावयोः' ( भ्वा० ( इति मेदिनी ) ॥ (१) ॥*॥ कलो मधुरवाक् हंसः । ‘कल- प० से० )। ‘ऋत्विग्दधृक्-’ (३१२१५९) इति साधुः ॥ (१) | हंसस्तु कादम्बे राजहंसे नृपोत्तमे’ ( इति मेदिनी ) ॥ (२) ॥*॥ प्रज्ञायण् (५|४|३८) 'क्रौञ्चो द्वीपप्रभेदे स्यात् पक्षि- ॥॥ द्वे 'कादम्बस्य' 'वतक' इति ख्यातस्य ॥ पर्वतभेदयोः' ( इति मेदिनी ) । स्त्रियामजादित्वाट्टाप् ॥ * ॥ 'क्रुष्चः' इति पाठे पचाद्यच् (३|१|१३४ ) ॥ ( २ ) ॥*॥ द्वे 'कौस्य' 'करांगुळ' इति ख्यातस्य || उत्क्रोशकुरौ समौ । उदिति ॥ उत्क्रोशति । 'कुश आह्वाने' (भ्वा०प० से ० ) । अच् (३|१|१३४) ॥ ( १ ) ॥ * ॥ कवते | 'कुङ् शब्दे' (भ्वा० आ० अ०) 'कुवः ऋरन्' (उ० ३।१३३) ।—कुरति । 'कुर शब्दे' (तु० प० से ० ) । ‘कुर छेदने’ (तु॰ प॰ से॰)। बाहुलकात् अरक्— इति स्वामिमुकुटौ 'कुवः क्ररन्' इति सूत्रा- स्मरणमूलकौ ज्ञेयौ ॥ (२) ॥ * ॥ द्वे 'कुररस्य' ॥ अथ बकः कहः अथेति ॥ वङ्कते। ‘बकि कौटिल्ये गतौ च ' ( भ्वा० आ॰ से०)। अच् (३।१।१३४ ) | आगमशास्त्रस्यानित्यत्वान्न नुम् । वबयोरैक्यम् । यद्वा वाति, वायति, वा । 'वा गत्यादौ' ( अ० प० से ० ) 'ओ वै शोषणे' (भ्वा०प० से ० ) वा कुन् (उ० २१३२) । 'आतो लोपः- (६।४।६४) 'व' इति कायति वा । मूलविभुजादिः (वा ३।२।५ ) | वक्ति वा । अच् (३११॥ १४) न्यङ्कादिः (७॥३॥५३ ) | 'बकस्तु बकपुष्पे श्रीदे च रक्षसि' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ 'क' इति शब्दम्, के जले वा ह्वयति । 'हेञ् स्पर्धायां शब्दे च' (भ्वा० | रुद्धं च | १ वस्तुतस्तु भाष्ये परिगणनताया अनुक्तेरुदा हरणतासंभवे ना किंचित्कर मि । अत एव कैयटेनापि ( ६ | १ | १२ ) उक्तवार्तिक- स्यात् कहे | व्याख्यायां 'चक्रः' इत्यत्र '६ञर्थे कः' इत्येवोक्तम् सैम्यपर्यायच ऋशब्दव्याख्यायां स्वयमपि 'घञर्थे कः' इत्युक्तत्वात्पूर्वापर वि