पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीय काण्डम् रौषधिराशिभेदयोः' (इति मेदिनी) ॥ (१) ॥ ॥ कम्यते । ‘कमु कान्तौ' ( भ्वा० आ० से ० ) । 'कमे: किदुञ्चोपधायाः शन्तात् - ' डीपि (४|१|१५) युवतिशब्दाद्वा 'सर्वतोऽक्तिन्न- र्थात् (ग० ४११५) इति ङीषा गतार्थत्वात् | उज्वलद ( उ० ३११३८) इत्यारन् । 'वयसि प्रथमे' ( ४ | १२०) इति त्तादिषूक्तसूत्राभावाच । स्त्रीसामान्येऽप्ययम् । 'प्रमदा चेति ङीप् । पूर्वत्र तु न । ‘कन्यायाः कनीन च' (४|१|११६) | विज्ञेया युत्रतिस्तु तथा स्मृता' इति भागुरिः ॥ (२) ॥*॥ द्वे इति लिङ्गात् । यद्वा कुमारयति । 'कुमार क्रीडायाम्' (चु० 'मध्यमवयसि वर्तमानायाः' ॥ उ० से० ) | अच् (३|१|१३४ ) | कुत्सितो मारोऽस्या वा । 'कुमार: स्याच्छुके स्कन्दे युवराजेऽश्वचारके । बालके वरु- द्रौ ना न द्वयोजत्यकाञ्चने' ( इति मेदिनी) । 'कुमारी रामतरुणीनवमाल्योर्नदीभिदि । कन्या पराजितागौरीजम्बूद्वी- पेषु च स्मृता' इति विश्वः । ('जम्बूद्वीपविभागे च' इति हैमः) ॥ (२) ॥ ॥ द्वे 'प्रथमवयस्ककन्यायाः ॥ २०६ अमरकोषः । समाः सुषाजनीवध्वः · समा इति ॥ लौति । 'नु प्रस्रवणे' ( अ० प० से ० ) । ‘लुटश्चिकृत्यृषिभ्यः कित्' ( उ० ३।६६ ) इति सः ॥ (१) ॥ ॥ जायते वंशोऽस्याम् । 'जनिघसिभ्यामिण्' ( उ० ४ १३०)। ‘जनिवध्योश्च' ( ७१३ १३५ ) इति न वृद्धिः | ‘कृद्रि-’ (ग० ४ १९४५) इति वा ङीष् । 'जनो लोके जगद्भेदे पृथ: ग्जने । जनी खुषावनितयोः' इति हैमः । 'जनी सीमन्तिनी वध्वोरुत्पत्तावौषधीभिदि' (इति मेदिनी) ॥ (२) ॥*॥ वहति । 'वहो चश्च' ( उ० ११८३) इत्यूः | 'वधूः पत्यां सुषानार्योः स्पृक्कासारिवयोरपि । नवपरिणीतायां च ' इति हैमः ॥ (३) ॥ * ॥ त्रीणि 'पुत्रभार्यायाः ॥ गौरी तु ननिकानागतार्तवा | गौरीति ॥ गूयते | ‘गुङ् शब्दे' ( भ्वा० आ० अ० ) ‘ऋजेन्द्र –' (उ० २१२८) इत्यादिना रन्नन्तो निपातितः । गौरादित्वात् (४।१।४१) ङीष् । 'गौरी त्वसंजातरजःक- न्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियंगुवसुधासु च । आपगाया विशेषेsपि यादसांपतियोषिति' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ नेजते स्म । 'ओणजी व्रीडे' (तु० आ० से ० ) ॥ ‘गत्यर्था—’ (३।४।७२) इति तः । 'ओदितश्च' (८|२|४५ ) इति चिरेति ॥ चिरेणाटति पितृगेहाइगेहम् । अच् (३। नत्वम् | स्वार्थे कन् (५॥३।७५ ) | 'ननिका तु कुमार्यां स्यात् | १|१४) पृषोदरादिः (६३१०९) | 'वयस्यचरमे' (० पुमान् क्षपणबन्दिनोः' (इति मेदिनी) ॥ (२) ॥ * ॥ अनागत मार्तवं रजोऽस्याः ॥ (३) ॥ * ॥ त्रीणि 'अदृष्टरजस्कायाः' ॥ 1 • चिरण्टी तु सुवासिनी । |४|१९२०) इति डीप् || || चरति । बाहुलकादण्टप्रत्ययें 'चरण्टी' इत्येके ॥ ॥ – चिरिणोति चिरण्टी 1- इति स्वामी । तत्र 'चिरि हिंसायाम् ' ( स्वा० प० से ० ) इति धातुः; पृषोदरादिः । (चिरिण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रि- याम्' (इति मेदिनी) ॥ (१) ॥ ॥ सु अतीव वसति पितृ- गृहे तच्छीला | 'सुप्यजातौ -' (३१२१७८) इति णिनिः ॥॥ 'स्ववासिनी' इत्यपि पाठः । स्खेषु पित्रादिषु वस्तुं शील- मस्याः । 'स्ववासिन्यां- चिरिण्टी स्याद्वितीयवयसि स्त्रियाम्' इति रुद्रः ॥ (२) ॥ * ॥ द्वे 'प्राप्तयौवनायाः पितृगे- हस्थायाः ॥ स्यान्मध्यमा दृष्टरजा: स्यादिति ! बाल्ययौवनयोर्मध्ये भवा | 'मध्यान्मः' (४ | ३1८) तयोर्मध्ये मा शोभा यस्याम्, वा । 'मध्यमो मध्य- जेऽन्यवत् । पुमान् स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् स्त्रियां दृष्टरजोना कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा' (इति मेदिनी) ॥ (१ ) ॥ * ॥ दृष्टं रजो यस्याः, यया, वा ॥ ( २ ) ॥ ॥ द्वे 'प्रथमप्राप्तरजोयोगायाः ॥ तरुणी युवतिः समे ॥ ८ ॥ तेति ॥ तरति । 'तू लवनतरणयोः' ( भ्वा०प० से ० ) । 'त्रो रच लो वा' ( उ० ३/५४) इत्युनन् । 'वयसि (४॥ १॥ २०) इति ङीप् । ‘नञ्नञीकक्-' (वा० ४११९१५) इति वा । 'तरुणी तलुनीति च' इति शब्दभेदः । ('तलुनः पवने यूनि युवयां तलुनी स्मृता' इति मेदिनी) ॥ (१) ॥*॥ यौति । 'यु मिश्रणे' ( अ० प० अ० ) । 'कनिन्युऋषि-' ( उ० १।१५६) इति कनिन् । ‘यूनस्तिः' (४१७७) । यत्तु ‘यौतेः कतिः' इति कतिप्रत्ययान्तात् पाक्षिके डीषि (ग० ४) १९४५) 'युवती' - इति मुकुटो व्याख्यौ । तन्न । यौतेः ·१ मुकुटस्तु - लजते । 'ओलनी नीडे' ( तु० उ० से० ) । पृषोदरादित्वादादेर्नत्वम् । केचित्तु 'नोलजी' इति तवर्गपञ्चमादि प्रठन्ति - इत्याह ॥ इच्छावती कामुका स्यात् इच्छेति ॥ इच्छास्यस्याः | 'मप्' (५|२|११५ ) ॥ (१) ॥ ॥ कामयते । 'कमु कान्तौ ' ( भ्वा० आ० से ० ) । 'लषपतपद-' (३|२|१५४) इत्युकन् । 'कामुकाः कमने- गतौ' इत्यत 'गुपथ' इति के पृषोदरादित्वांच्चिराकारनाशे इका १- पितृकुलले हाच्चिरमिटति गच्छति । 'चिरम्' इत्युपपदे 'इट रस्य विपर्यये मकारस्य परसवर्णत्वे 'वयसि प्रथमे ङीपि त्चिरिण्टी' — इति मुकुटः । हैमस्तु स्वोपशनाममालाव्याख्यायाम् चिरिः सौत्रः स्वादिः । चिरिणोति चिरिण्टी । 'डिण्टश्चर् च वा' इति साधुः । । 'चरिण्टी' इत्यपि । 'चिरण्टी' इत्यमरः । 'चरण्टी' इत्यन्ये - इति प्रोक्तवान् ॥