पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् उलूके तु वायसारातिपेचकौ । उल्विति ॥ उचति । 'उच समवाये' (तु० प० से ० ) । अलिणौ तु वृश्चिके | 'उलूकादयश्च' (उ०४१४१) इति साधुः । 'उलूकः पुंसि अलीति ॥ अलति-दंशे समर्थो भवति । 'अल भूष- काकाराविन्द्रे भारतयोधिनि' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ 'शादी' (भ्वा० प० से०) । 'सर्वधातुभ्य इन्' ( उ० ४। वायसस्य काकस्यारातिः ॥ ( २ ) ॥ ॥ पचति - संतप्रति, पर ११८ ) | ‘भवृश्चिकयोरलिः' इति रभसः ॥ ॥ बाहुल- च्यते वा दुःखेन । 'डुपच पाके' (भ्वा० उ० अ०) । 'प. कादिप्रत्यये दीर्घादिरपि । 'वृश्चिको द्रुण आलिः स्यात्' चिमच्योरिचोपधायाः' (उ० ५१३७) इति बुन् । अत इ. इति बोपालितः ॥*॥ नान्तोऽप्यस्ति अलमर्थोऽस्यास्ति । त्वम् । ‘पुगन्त- ' ( ७ ३२८६) इति गुणः । यत्तु मुकुटः- 'त्रीह्यांदित्वात्' (५/२॥११६) इनिः । 'अव्ययानां भमात्रे | कृञादित्वात् ( उ० ५१३५) वुन् | पृषोदरादित्वात् (६|३| टिलोपः' (वा० ६।४।१.४४) इति टिलोपः । 'अथाली स्या- १०९) अत एत्वम् - इत्याह । तन्न । 'पचिमच्योः' इति बृश्चिक्रे भ्रमरे पुमान्’ (इति मेदिनी) ॥ ( १ ) ॥ * ॥ द्रुणति । | सूत्रस्य सत्त्वात् । पृषोदरादित्वकल्पनाया अन्याय्यत्वात् । 'चुण हिंसागतिकौटिल्येषु' (तु०प० से ० ) । 'इगुपध-' 'अथ शकाख्यो दिवान्धो वक्रनासिकः | हरिनेत्रो दिवाभीतो (३।१।१३५) इति कः । 'दुणं चापेsलिनि दुणः' (इति मे नखाशी पीयुघर्घरौ । काकभीरुर्नतचारी' इति त्रिकाण्डशेषः ॥ दिनी) ॥ ॥ अचि (३।१११३४) 'द्रोणः' इत्येके -- इति (३) ॥ ॥ त्रीणि 'घूकस्य' || स्वामी ॥ (२) ॥ ॥ (३) ॥ * ॥ त्रीणि 'वृश्चिकस्य' 'वीछी' व्याघ्राटः स्याद्भरद्वाजः इति ख्यातस्य || अमरकोषः । १९२ शाक पार्थिवादिः (वा० २१११७८ ) ॥ (२) ॥॥ द्वे 'ऊर्णा- दिभक्षककमिविशेषस्य' ॥ ● व्याघ्रेति ॥ व्याप्रमटति । 'अट गतौ ' (भ्वा०प० से ० ) । 'कर्मण्यण' (३।२।१ ) | व्याघ्र इवाटति वा । अच् ( ३ | १ | १३४) (१) ॥ ॥ भरन् धारको वाजोऽस्य । यद्वा भर- द्वाजस्यापत्यम् । ऋष्यण् (४२११११४) | संज्ञापूर्वकत्वाद्वृद्ध्य- भावः । 'भरद्वाजो गुरोः पुत्रे व्याघ्रटाख्यविहंगमे' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे ‘भरद्वाजपक्षिणः' 'मर्दुल' इति ख्यातस्य || पारावतः कलरवः कपोतः पारेति ॥ परं जीवमवति । पराच्छनोरहंकाराद्वा ज्ञानों- 'पदेशेन । ‘अव रक्षणादौँ' (भ्वा०प० से ० ) । शतृप्रत्ययः (३।२।१२४) + 'द्वितीया' (२|१|२४) 'पञ्चमी' (२|१|३७) इति योगविभागात समासः । परावतो दत्तात्रेयस्यायं गुरुः । 'तस्येदम्' (४ | ३ | १२०) इत्यण् ॥॥ 'पारापतः' इति पाठे पारादण्यापतति प्रेम्णा । 'पत्ऌ गतौ' (भ्वा० प० से ० ) । अच् (३।१।१३४) । 'पारावतश्च छेद्यश्च कपोतो रक्तलो- चनः । पारापतः कलरवः' इति रभसः ॥ ( १ ) ॥ ॥ कलो खसेति ॥ खज इव ऋच्छति । ‘ऋ गतौ' (भ्वा०प० वोऽस्य ॥ (२) ॥॥ कस्य वायोः पोत इव को बायुः पोतो अ०) । बाहुलकात कीटन् ॥ (१) ॥*॥ खञ्जति । 'खंजि नौरिवास्य या पारावतः कपोतः स्यात्कपोतो विहगा- गतिवैकल्ये' (भ्वा० प० से ० ) । नन्यादित्वात् (३।१।१३४) न्तरे' इति विश्वः ॥ (३) ॥ * ॥ त्रीणि 'पारावतस्य' 'परे | ल्युः । 'खञ्जनः खजरीटे, स्त्री सर्षप्यां, खञ्जनं गतौ' ( इति वा' इति ख्यातस्य ॥ खञ्जरीटस्तु खञ्जनः ॥ १५ ॥ मेदिनी )॥ (२) ॥*॥ द्वे 'खञ्जन' इति ख्यातस्य || लोहपृष्ठस्तु कङ्कः स्यात् अथ शशादनः ॥ १४ ॥ पुत्री श्येनः 7 अथेति ॥ शशमत्ति । ‘अद-भक्षणे' (अप०अ०) । ल्युः (३।१।१३३) । ल्युट् ( ३|३|११३ ) वा | युच् ( उ० २।७८)। ‘श्येने पत्रिशशादनौ' (इत्यमरमाला) ॥ (१) ॥*॥ 'अतिशयितं प्रशस्तं वा पत्रमस्य । 'अतः-' (५॥२॥११५ ) इ तीनिः । ‘श्येनाख्यो विगः पन्नी पत्रिणौ शरपक्षिणा' इति शाश्वतः ॥ (२) ॥ ॥ श्यायते । 'श्यैङ् गतौ' (स्वा० आ लोहेति ॥ लोहमिव पृष्ठमस्य ॥ (१) ॥ ॥ कङ्कते । 'ककि गतौ' (भ्वा० आ० से ० ) | अच् (३ | १ | १३४) । क- श्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'बाणोपयोगिपत्रस्य पक्षिभेदस्य' 'कंक हड' इति ख्यातस्य || अ०)। ‘श्यास्त्याहृञविभ्य इनच् (० २१४६) । (‘श्येनः पक्षिणि पाण्डुरे’ इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि 'इये नस्य' 'वाज' इति ख्यातस्य ॥ १ - भाष्ये तु 'अव्ययानां च' इत्येव वार्तिकमुपलभ्यते ॥ • अथ चापः किकीदिविः । अथेति ॥ चाषयति । ‘चष हिंसायाम्' (चु० प० से ० ). स्वार्थण्यन्तः । 'चष भक्षणे' (भ्वा० उ० से ० ) हेतुमण्ण्य - तो वा । अच् ( ३ | १ | १३४) । ‘चासः’ अपि । ‘इक्षुपक्षि- भिदोश्वासः' इति दन्त्यान्तेषु रभसः ॥ (१) ॥*॥ 'किकी'. इति दीव्यति वाशते । 'दिनु क्रीडादौ ' (दि० पं० से ० ) ।