पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् १९० कलच् । गौरादिः (४॥१॥४१ ) । ('कन्दलं त्रिषु कपीलेऽप्यु - पृषंश्चैव पृषतश्च प्रकीर्तितः' इति व्याडिः । ('पृषतवत् पृष परागे नवाकरे') । 'कलध्वानौ कन्दली तु मृगगुल्मप्रमेदयोः' |न्मृगे । विन्दौ' इति हैमः) । 'पृषतस्तु मृगे बिन्दौ खरोहिते । इति लान्तेषु मेदिनी) । अत एव --इन्नन्तावेतौ इति स्वामी श्वेतविन्दुयुतेऽपि स्यात्' इति हेमचंन्द्रः ॥ (१) ॥*॥ एति | चिन्त्यः ॥ (१) ॥॥ चिनोति । 'चिञ् चयने' (खा० बाहुलकाण्णः ॥ (१) ॥ * ॥ ऋच्छति | इयर्ति वा बाहुलकात उ० अ० ) । बाहुलकाद् नक् दीर्घश्च । 'चीनो देशांशुक श्यन् ॥ ॥ (ऋष्यः ) मूर्धन्यान्तोऽपि ऋषति । 'ऋषी गतौ' ब्रीहिमेदे तन्तौ मृगान्तरे' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ ( तु० प० से ० ) अयादित्वात् ( उ० ४११२) साधुः ॥*॥ चति । 'चमु अदने' ( भ्वा०प० से ० ) खर्जा- 'रिष्यः' अपि । रिष्यते । 'रिष हिंसायाम्' (दि० प० से ० ) । दिलात् ( उ० ४१९० ) ऊरः | पृषोदरादित्वात् ( ६|३|| अध्यादिः ( उ० ४|११२ ) | 'एणः कुरङ्गे मारिष्यः स्याह- १०९ ) अत उत् । यद्वा चमूः चम्वां वा ऊरुर्यस्य ॥ (१) श्यश्चारुलोचनः' इति त्रिकाण्डशेषः ॥ (१) ॥*॥ रोह- ॥*॥ श्रीणाति । प्रीयंते वा । 'प्रीञ् तर्पणे' (क्या० उ० अ० ) । ति । 'रुह बीजजन्मनि प्रादुर्भावे च ( भ्वा०प० अ० ) । ‘प्रीङ् मीणने' ( दि० आ० अ० ) वां । 'इगुपध-' (३|१| 'रुहे रस्य लो वा ' ( उ० ३१९४) इतीतच् ॥ (१) ॥*॥ च- १३५) इति कः । स्वार्थे कन् (५॥३॥७५ ) ॥ ( १ ) ॥ * ॥ शो- मति, चम्यते, वा । 'चमु अदने' (भ्वा०प० से ० ) । ‘अ- भनाचूरू यस्य ॥ (१) ॥ ॥ 'अजिनजातीयमृगाणाम्' र्तिकमिश्रमिचमि - ' ( उ० ३ | १३२ ) इत्यमरः । 'चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ एते द्वादश 'मृगभेदाः' || पृथक् ॥ कृष्णसाररुरुन्यवररोहिषाः । गोकर्णपृषतैणर्यरोहिताश्चमरो मृगाः ॥ १० ॥ कृष्णेति ॥ कृष्णेन सारः शबलः । 'तृतीया ' (२|१| ३०) इति समासः । 'कृष्णसारः शिशपायां मृगमेदे - गन्धेति ॥ गन्धयति, गन्ध्यते, वा । 'गन्ध अर्दने' हीतरौ' इति हैमः ॥*॥ ( 'कृष्णशारः' इति ) तालव्यपाठे | चुरादिः | अच् (३।१।१३४) । घञ् ( ३।३।१९ ) वा । अ- कृष्णश्चासौ शारश्च । 'वर्णो वर्णेन' (२|१|७८) इति समासः । बेति । 'अर्थ गतौ ' ( भ्वा०प० से ० ) | अच् (३॥१॥१३४) । 'शारः शबलवातयोः' इति तालव्यादौ रभसः ॥ (१) ॥ * ॥ गन्धश्चासावर्बंश्च शकन्ध्वादिः (वा० ६११९९४) यद्वा गन्धे रौति । 'रु. शब्दे'. ( अ० प० से० । 'जग्वादयश्च' ( उ० अर्बो बोधोऽस्य । 'गन्धर्बः पशुमेदे पुंस्कोकिलतुरंगयोः । ४११०२ ) इति साधुः । 'रुरुदैत्ये मृगेऽपि च ' इति हैमः ॥ | अन्तराभवसत्त्वे च गायने खेचरेऽपि च' इति ( स्पर्शान्ते ) (१) ॥*॥ नितरामञ्चति । ‘नावश्चेः' (उ० १९१७) इति कुः । भ्यङ्कादित्वात् ( ७।३।५३ ) कुत्वम् । 'न्यङ्कुर्मृगे मुनौ' इति हेमचन्द्रः ॥ ( १ ) ॥*॥ रमते रज्यते वा । मृगध्वादित्वात् विश्वमेदिन्यौ ॥ (१) ॥*॥ शृगाति । ‘शू हिंसायाम्’ (त्र्या॰ प० से ० ) | 'कृशशलि कलिगर्दिभ्योऽभच् ' ( उ० ३।१२२) । 'अष्टापदे च करमे शरभः स्यान्मृगान्तरे' इति तालव्यादौ ( उ० ११३७ ) साधुः । मुकुटस्तु -रङ्कति गच्छति - इति | रभसः । 'शरभस्तु पशोभिंदि । करमे वानरभिदि ' ( इति व्याख्यत् । तन्न । रङ्किधातोपाठेदर्शनात् ॥ (१) ॥* ॥ | मेदिनी ) ॥ (१) ॥*॥ रमते अन्तर्भावितण्यर्थो वा । ज्व- शं वृणोति । 'वृञ् वरणे' ( स्वा० उ० से ० ) । 'शमि धातोः लिति-' (३।१।१४० ) इति णः । रमन्तेऽस्मिन्ननेन वा । 'ह- संज्ञायाम्’ ( ३।२।१४ ) इत्यच् । 'शंवरो दानवान्तरे | म लव' ( ३ | ३ | १२१ ) इति घन् । 'रामा योषाहिङ्गुलिन्योः तस्यैणगिरिमेदेषु शंवरी पुनरोषधौ' इति हैमः ॥ (१) ॥ * ॥ क्लीबं वास्तुककुष्ठयोः | ना राघवे च वरुणे रैणुकेये हलायुधे । रौहिषं तृणभेदमत्ति । ‘शेषे’ ( ४४२१९२ ) इत्यण् । 'रौहिषं हये च पशुभेदे च त्रिषु चारौ सितेऽसिते' ( इति मेदिनी ) ॥ कत्तृ क्ली पुंसि स्याद्धरणान्तरे' ( इति मेदिनी ) ॥ (१) (१) ॥*॥ सरणशीलः । 'सृ गतौ' ( भ्वा०प०अ० ) | ॥ ॥ गोरिव कर्णावस्य । 'गोकर्णोऽश्वतरे सर्वे सारङ्गे च 'सृघस्यदः क्मरच्' ( ३२२/१६० ) ॥ (१) ॥॥ गवते 'गुड् गणान्तरें । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ' इति शब्दे' ( भ्वा० आ० अ० ) | बाहुलकादयः । यद्वा गवनम् । मेदिनी ॥ (१) ॥*॥ पृषताः सन्त्यस्य । अर्शआद्यच् ( ५ | ‘ऋदोरप्' ( ३|३|५७ ) गवं गवेन वा याति । मूलविभुजा- २।१२७ ) यद्वा पर्षति ।' पृषु सेचने' ( भ्वा० प० से० ) । दिकः ( वा० ३१२१५ ) ॥ ( १ ) ॥ ॥ शशति । 'शश श्रुतगतौ' 'पुषिरञ्जियां कित' ( उ० ३१११ ) इत्यतच् | 'मृगोविन्दुः | ( भ्वा०प० से ० ) अच् (३।१।१३४ ) ॥ (१) ॥ * ॥ इत्यादयो येऽत्रोक्ताः, ये च पूर्वोक्ताः सिंहादयः, वक्ष्यमाणाश्च ये गोमे- षहस्त्यश्वादयः, सर्वे ते पशुजातयः पशुशब्दवाच्याः । प श्यति सर्वमविशेषेण । 'हशिर् प्रेक्षणे' (भ्वा०प० अ० ) । १- हैमसटीक पुस्तके तु नोपलभ्यते । 'स एव १ - हैमे तु 'कलापे' इति लिखितम् । 'समूहे' इति व्याख्या- तमनेकार्थकैरवाकर कौमुद्याम् | २ रौहिद् हलन्तोऽपि रौहिषां मध्ये ·चरति’ इति भवभूतिः । 'रुणद्धि कश्चित् कुमे 'सुप्तरौहिषी' इत्यभिनन्दः इति मुकुटः ॥ गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥