पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहादिवर्ग: ५ ] १३७ ) इत्यारन् । ‘मृजेर्वृद्धिः' (७७२११४) । 'मार्जार ओतौ खट्वांशे’ (इति मेदिनी ) ॥ (३) ॥ ॥ वृषान् मूषकान् दशति । 'दश दशने' (भ्वा०प०अ०) । 'कर्मण्यण' ( ३ | २ | १) स्वार्थे कन्( ५॥३।७५) ॥ (४) ॥॥ आखून् भुङ्क्ते । क्षाखभ्यो भुनक्ति वा । ‘भुज पालनाभ्यवहारयोः' (रु०प० अ०) । विप् (३।२।१७८) ॥ (५) ॥ ॥ पञ्च 'मार्जारस्य' ॥ त्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥ ६॥ ॥ व्याख्या सुधाख्यव्याख्यासमेतः । १८९ ॥॥ वर्कते। 'वृकं आदाने' (स्वा० आ० से ० ) । 'इगुपध- ' ( ३।११३५ ) इति कः । यद्वा वृणोति । 'वृञ् वरणे' (खा० उ० से ० ) | 'संझुषिमुषिभ्यः कक्' ( उ० ३२४१ ) ॥ (३) ॥ * ॥ त्रीणि 'वृकस्य' 'विग' इति ख्यातस्य ॥ मृगे कुरङ्गवातायुहरिणा जिनयोनयः । त्रेति ॥ गोधाया अपत्यम् । 'गोधाया ढक्' (४|१|१२९) ॥ ( १ ) ॥ ॥ 'आरगुदी चाम्' (४|११३० ) ॥ (२) ||| शुत्रादित्वात् (४|११२३) ढक् ॥ (३) ॥ * ॥ त्रीणि सर्पाद्गो धायां जातस्य 'चन्दनगोहा' इति ख्यातस्य ॥ वा वित्तु शल्यः मृग इति ॥ मृग्यते व्याधैः । 'मृग अन्वेषणे' (चु० आ० से० ) धज् ( ३।३।१९ ) |– 'घन कः' (वा० ३|३| ५८) - इति मुकुटः | तन्न | परिगणनात् । घञापि रूपसिद्धेः । अन्तत्वगुणाप्रसङ्गात् । 'मृगः पशौ करने च करिनक्षत्र- दयोः । अन्वेषणायां यात्रायां मृगी तु वनितान्तरे' इति विश्वमेदिन्यौ ॥ (१) ॥ ॥ कौ रङ्गति । 'रगि गतौ' ( भ्वा० प० से ० ) । अच् (५।२।१२७) | कौ रङ्गोऽस्त्यस्य वा ॥ (२) श्वेति ॥ श्वानं विध्यति । 'व्य ताडने' (दि०प०अ०) ॥ ॥ वातमयते । 'अय गतौ ' ( भ्वा० आ० से ० ) । बाहु- क्विप् (३।२।१७८)। ‘नहिवृति - ' (६|३|११६) इति दीर्घः ॥ लकादुण् ॥ * ॥ 'वानायुः' इत्येके । वनभवमयते ॥ (३) (१) ॥ ॥ शलति । ‘शल चलने' ( भ्वा०प० से ० ) । अ- ॥ ॥ हरति मनः, ह्रियते गीतेन वा । 'श्यास्त्याहृविभ्य झ्यादित्वात् ( उ० ४॥ ११२ ) यः । 'शल्यं तु न स्त्रियां शौ | इनच्. ( उ० १९४६) । 'हरिणः पुंसि सारङ्गे विशदे त्वभिषे- क्लीबं क्ष्वेडेषुतोमरे । मदनदुश्वाविधोन' ( इति मेदिनी ) ॥ | यवत् | हरिणी हरितायां च नारीभिद्वृत्तभेदयोः । सुवर्णप्र- (२) ॥ * ॥ द्वे 'शल्यस्य' ' सेह' इति ख्यातस्य || तिमायां च' ( इति मेदिनी ) ॥ (४) ॥ * ॥ अजिनस्य योनिः ॥ * ॥ 'विश्वाची चारुलोचनः' इति रभसः । पञ्च 'हरि- णस्य' | तल्लोनि शलली शललं शलम् ।

तदिति ॥ तस्य श्वाविधो लोमनि । शलति । वृषादित्वात्

(उ० १।१०६) कलच् । गौरादित्वात् (४॥ १॥४१) जातित्वात् (४) १९६४) वा ङीष् स्त्रियाम् ॥ (१) ॥ * ॥ स्त्रीत्वाविवक्षायां शल- लम् । ('तच्छलाकायां शललं शलमियपि' इति हैमनाममा- ला)। ‘शललस्तु नृशण्ढयोः' इत्यमरमाला ॥ (२) ॥ ॥ पचा- यचि । 'शलं तु शल्लकीलोम्नि शलो भृङ्गे गणे विधौ' ( इति विश्वः) ॥ (३) ॥*॥ त्रीणि ‘शल्यरोम्णाम् ॥ वातप्रमीर्वात मृगः वातेति ॥ वातं प्रमिमीते - वाताभिमुखधावनात् । 'वा- तप्रमीः' (४।१) इत्युणादिसूत्रेण माङ ईप्रत्ययः कित् । 'वात- प्रमीर्वातमृगः' इति पुंस्काण्डेऽमरमाला । 'योषिति वातप्रमीः समीरमृगः' इति बोपालितात् स्त्रीत्वमप्यस्य —– कृदि- कारात्’ (ग० ४।१।४५ ) इति वा ङीष् — इत्येके । अन्ये तु- कारग्रहणस्य तपरार्थत्वाद्दीर्घान् ङीष् न - इत्याहुः ॥ (१) ॥ ॥ वात इव वातस्य वा मृगः ॥ ( २ ) ॥ * ॥ द्वे 'मृगभे- दस्य' ॥ ऐणेयमेण्याश्चर्माद्यम् ऐणयिति ॥ मृग्याश्चर्मास्थिमांसादि । एण्या विकारोऽव- वयवो वा । 'एण्या ढंञ्' (४३१५९) ॥ (१) ॥*॥ (एकम् ) 'हरिणाजिनस्य' ॥ एणस्यैणम् एणेति ॥ एणस्य मृगस्य विकारोऽवयवो वा । 'प्राणिरज- तादिभ्योऽन्’ (४।३।१५४) ॥ (१) ॥*॥ (एकम् ) ॥ उसे त्रिषु ॥ ८ ॥ उभे इति ॥ उभे ऐणेयेणे ॥ कदली कन्दली चीनश्चमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥ केति ॥ षडेते हरिणभेदा अजिनयोनयः स्युः । के दलति । 'दल विशरणे' ( भ्वा०प० से ० ) | अच् (४।१।१३४) । 1- 'कन्देर्नलोपश्च' इत्यरन् इति मुकुटस्तु चिन्त्यः | उज्वलद- कोक ईंहामृगो वृकः ॥ ७॥ त्तादिषूक्तसूत्रदर्शनात् । ङीष् (४|११६३ ) | 'कदली हरि- कोक इति ॥ कोकते । ‘कुक आदाने' (भ्वा० आ० से ० ) । णान्तरे | रम्भायां वैजयन्त्यां च ' इति ( लान्तेषु ) हैमः । अच् ( ३।१।१३४ ) ॥ (१) ॥ ॥ ईहा मृगेष्वस्य | ईहां मृ- 'रम्भावृक्षे च कदली पताकामृगभेदयोः' ( इति लान्तेषु गयते वा । ‘कर्मण्यण्’ ( ३।२।१ ) | - मृगयति - इति मुकु- मेदिनी ) । 'कदलं त्रिषु' इत्यमरमाला ॥ ( १ ) ॥*॥ कन्दे टश्चिन्त्यः । 'मृग अन्वेषणे' इत्यस्यात्मनेपदित्वात् । ईहाप्र- सस्यमूले लीयते । 'लीङ् श्लेषणे' (दि ० आ० अ० ) । 'अन्ये - धानो मृगो वा । शाकपार्थिवादिः ( वा० २१११७८ ) | 'ईहा- भ्योऽपि -' (वा० ३ | २|१०१ ) इति डः । यद्वा कन्दति । ‘कर्षि मृगस्तु पुंसि स्यात् कोकरूपकभेदयोः' (इति मेदिनी) ॥ (२) | आह्वाने' ( भ्वा०प० से ० ) | वृषादिलात् ( उ० १ | १०६ )